Тёмный

॥ Annpurna Ashtottarshat Name Stotram ॥ श्रीशिवप्रोक्तं श्रीअन्नपूर्णा अष्टोत्तरशतनामस्तोत्रम् ॥ 

Rajendra Kumar Vyas Palji
Подписаться 155 тыс.
Просмотров 884
50% 1

वनस्थ योगी श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर
पं राजेन्द्र कुमार व्यास “पालजी”
Pt. Rajendra Kumar Vyas “Palji”
9414849604
॥ श्रीशिवप्रोक्तं श्रीअन्नपूर्णा
अष्टोत्तरशतनामस्तोत्रम् ॥
(शिवरहस्यान्तर्गते उग्राख्ये)
शिवः उवाच
अस्य श्रीअन्नपूर्णाष्टोत्तरशतनाममन्त्रस्य परमात्मा
सदाशिवोऽहं ऋषयः(षिः) अनुष्टुप् छन्दः,
अन्नपूर्णा देवता, स्वधा बीजं, स्वाहा शक्तिः
ह्रीं कीलकम् । सर्वाभीष्टसिद्धिः फल
श्रीअन्नपूर्णाप्रीत्यर्थे जपे विनियोगः ।
ॐ अन्नपूर्णादिवा देवी श्रीर्मा पुष्टिः सरस्वती।
सर्वज्ञा पार्वती दुर्गा शिवानी शिववल्लभा ॥१॥
वेदविद्या महाविद्या विद्याधात्री विशारदा ।
कुमारी युवती बाला लक्ष्मीः श्रीर्भयहारिणी ॥२॥
भवानी विष्णुजननी ब्रह्मादिजननी परा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥३॥
भाग्याश्रया भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या सुभ्रूः परममङ्गला ॥४॥
शर्वाणी चञ्चलापाङ्गी चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥५॥
आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभा वार्ता वृत्तपीनपयोधरा ॥६॥
अम्बा संसारमथनी मृजनी सर्वमङ्गला ।
विष्णुसंसेविता शुद्धा ब्रह्मादिसुरसेविता ॥७॥
परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परमान्नप्रदायिनी ॥८॥
परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥९॥
शुभलक्षणसम्पन्ना शुभानन्तगुणार्णवा ।
शुभसौभाग्यनिलया शुभाचाररतप्रिया ॥१०॥
चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
चण्डमार्ताण्डनयना चन्द्राग्निनयना सती ॥११॥
पुण्डरीकपुरा पुण्या पुण्यदा पुण्यरूपिणी ।
पुण्यज्ञेया पुण्यवन्द्या पुण्यमूर्तिः पुरातना ॥१२॥
अनवद्या वेदवेद्या वेदवेदान्तरूपिणी ।
मायातीता सृष्टमाया सृष्टधर्मात्मवन्दिता ॥१३॥
असृष्टा सङ्गरहिता सृष्टिहेतुः कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥१४॥
मन्दस्मिता शुद्धरूपा शुद्धचित्तमुनिस्तुता ।
महाभागपती दक्षा दक्षाध्वरविनाशिनी ॥१५॥
अपर्णाऽनन्यशरणा भक्ताभीष्टफलप्रदा ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥१६॥
नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिध्यर्थं जपनीयं प्रयत्नतः ॥१७॥
इदं स्वस्त्ययनं धन्यं महापातकनाशनम् ।
सर्वाभीष्टप्रदं पुण्यं नित्यमङ्गलदायकम् ॥१८॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं
अन्नपूर्णा अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Опубликовано:

 

4 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 8   
@shashibhushansingh9934
@shashibhushansingh9934 Месяц назад
नमः शिवाय🙏🙏 नमः शिवाय🙏🙏
@prakashpandey4025
@prakashpandey4025 Месяц назад
Jay hoo Jay hoo Om
@Lalitsingh-ks2tp
@Lalitsingh-ks2tp Месяц назад
🌹II जै श्री दादाजी II🌹
@suryamelodies
@suryamelodies Месяц назад
🪴🦜🌻पंडित🥀जी🌷को💘सीताराम🙏❤️💙💚 🌴💕🌹नमस्ते💐गरुड़ारूढ़े❣️कोलासुरि💗भयंकरि☘️♦️🌹 💖💜🤎सर्वपाप💐हरे🚩देवि💕नारायणि💗नमोस्तुते💖🧡💙pt🌄सूर्यकांत🌺तिवारी🏵️लखनऊ❤️💚💔
@user-im1mr2cf1n
@user-im1mr2cf1n Месяц назад
🙏🚩🌹🕉જય ગુરુદેવ દત્ત 🕉🌹🚩🙏
@sureshmirani
@sureshmirani Месяц назад
प्रभुजी नमस्कार, आपकी भावपूर्ण सभी स्तुति सुनकर हम निशब्द हो जाते है, ❤पायलागु , स्वीकार करे प्रभु
@kavitarkvyaspalji1334
@kavitarkvyaspalji1334 Месяц назад
प्रणाम , आभार
@krishna-on2ez
@krishna-on2ez Месяц назад
आप पार्वती पंचकम स्त्रोत का भी विडियो अपलोड करें🙏🏻🙏🏻
Далее
кажется, началось
00:45
Просмотров 1,7 млн
кажется, началось
00:45
Просмотров 1,7 млн