Тёмный

॥ Hasridwareshwar Ling Sthan Varnan ॥ श्री हरिद्वारेश्वर लिङ्गस्थान वर्णनम् ॥ Haridwar ॥ हरिद्वार ॥ 

Rajendra Kumar Vyas Palji
Подписаться 155 тыс.
Просмотров 519
50% 1

Join this channel to get access to perks:
/ @kavitarkvyaspalji1334
॥ श्री हरिद्वारेश्वर लिङ्गस्थान वर्णनम् ॥
देव्युवाच :-
त्वत्तः श्रुतानि क्षेत्राणि पुण्यानि परमेश्वर ।
लिङ्गानि देवदेवेश दर्शनात् पुण्यदानि च ॥ १॥
स्मरणान्मुक्तिदानीश पूजनाद् ज्ञानदानि च ।
अविमुक्तस्य महिमा त्वया नैवोपवर्णितः ॥ २॥
किं वा तत्कारणं शम्भो किमन्यत् त्वत्प्रियङ्करम् ।
क्षेत्रमस्ति महादेव वद गुह्यमपि प्रभो ॥ ३॥
इति देव्या वचः श्रुत्वा करुणारससागरः ।
शङ्करः प्राह तां देवीं श्रृणुध्वं मुनिपुङ्गवाः ॥ ४॥
ईश्वर उवाच :-
एष द्वादशलिङ्गानां महिमा ज्योतिषां शिवे ।
मया तवानुपूर्वेण सेतिहासं च कृत्स्नशः ॥ ५॥
अविमुक्तस्य महिमा विश्वेशस्यापि वैभवम् ।
कथयाम्यग्रतो देवि सङ्ग्रहादधुनोदितः ॥ ६॥
त्रियम्बकस्य महिमा तत्र किञ्चिन्मयोदितः ।
अस्मिन्नेवाग्रतो देवि सप्तमांशे महेश्वरि ॥ ७॥
वैभवं विश्वनाथस्य लिङ्गानां चानुपूर्वशः ।
कावेरी नाम देवेशि नदी पुण्या सरिद्वरा ॥ ८॥
यथा भागीरथी गङ्गा विन्ध्यस्योत्तरवाहिनी ।
तथैव सा महादेवि विन्ध्याद्दक्षिणमास्थिता ॥ ९॥
तत्रत्यदिव्यलिङ्गानां क्षेत्राणामपि शङ्करि ।
वैभवं कथयाम्यग्रे अस्मिन्नंशे हि सप्तमे ॥ १०॥
अधुनां सम्प्रवक्ष्यामि हरिद्वारस्य वैभवम् ।
सावधानमनाः पुण्यं श्रृणु भूधरकन्यके ॥ ११॥
हरिद्वारमिति ख्यातं तीर्थमीशानतुष्टिदम् ।
गङ्गायमुनयोर्यत्र प्रभेदो दृश्यतेंऽबिके ॥ १२॥
तत्रास्ति लिङ्गमुत्कृष्टं हरिणा पूजितं पुरा ।
तत्रास्ति वनमुन्मत्तगजेन्द्रपरिसेवितम् ॥ १३॥
करेणुभिः परिवृतं मृगेन्द्रैरुपशोभितम् ।
हिमवच्छिखरं चान्यत् केदारात् पश्चिमे स्थितम्॥१४॥
नानाद्रुमशतोपेतं तपस्विजनसेवितम् ।
वैखानसैर्वालखिल्यैस्तथा मुनिगणैरपि ॥ १५॥
तपसः सिद्धिमिच्छद्भिः तपःस्थानमनुत्तमम् ।
रम्यशार्दूलसंयुक्तः सरिद्भिः सागरोपमैः ॥ १६॥
नीलतालीवनोपेतं वातझर्झरपत्रकम् ।
गङ्गा प्रभूता यत्रासीत्तत्रास्ति विमलं सरः ॥ १७॥
कल्लोलमालाकलितं तमालकदलीवृतम् ।
मन्दारतरुभिः छन्नं मन्दमारुतवीजितम् ॥ १८॥
सहस्रपत्रैः कमलैः शोभितं स्वच्छवालुकम् ।
तत्रास्ति लिङ्गमीशानि हरिद्वारेश्वराभिधम् ॥ १९॥
तल्लिङ्गमूलतो देवि गङ्गा यत्र विनिर्गता ।
देव्युवाच :-
कथं गङ्गा महादेव हरिद्वारद्विनिर्गता ।
किञ्च तत्करणं शम्भो वद मह्यं महेश्वर ॥ २०॥
महेश्वर उवाच :-
श्रृणु शैलसुते बाले विशालनयनेऽम्बिके।
विष्णुः पुरा तपस्तप्यन् मामाराध्यावसच्छिवे॥२१॥
भस्माभ्यक्ततनुर्देवि त्रिपुण्ड्रावलिभासुरः ।
नीलिमाननभभ्राजच्छारदाभ्रगणो यथा ॥ २२॥
नीलतोयदमध्यस्थत्रिपुण्ड्रनडिदुद्यतः ।
रुद्रमावर्तयंस्तस्थौ मम पञ्चाक्षरादरः ॥ २३॥
हरिद्वारेश्वरं लिङ्गं बिल्वैरभ्यर्च्य संस्थितः ।
त्वत्पितुर्वारुणे देवि शिखरे रमया तदा ॥ २४॥
कालं नित्ये तपोराशिः कालकालार्चनेन हि ।
रमन्तं तं तपस्यन्तं रुद्राक्षवरधारिणम् ॥ २५॥
रुद्रविन्यस्तमनसं रुद्राध्यायजपादरम् ।
फलपुष्पाणि चिन्वन्ती भर्तुः पूजाप्रकल्पने ॥ २६॥
दीपदा शङ्करस्याग्रे पाककर्त्री शिवाय वै ।
नैवेद्यैस्तर्पयामास हरिद्वारेशमीश्वरम् ॥ २७॥
उत्फुल्लकमलैरीशं कमलापि समार्चयत् ।
हरिद्वारेश्वरं लिङ्गं बिल्वपत्रैश्च कोमलैः ॥ २८॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे
हरिद्वारेश्वरलिङ्गस्थानवर्णनं सम्पूर्णम् ॥

Опубликовано:

 

18 июн 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 6   
@prakashpandey4025
@prakashpandey4025 Месяц назад
Jay hoo Jay hoo Om
@sumitpardesi507
@sumitpardesi507 Месяц назад
Shivshakti Ji❤
@user-im1mr2cf1n
@user-im1mr2cf1n Месяц назад
🙏🌹🚩🕉જય ગુરુદેવ દત્ત 🕉🚩🌹🙏
@Lalitsingh-ks2tp
@Lalitsingh-ks2tp Месяц назад
🌹II जै श्री दादाजी II🌹
@shashibhushansingh9934
@shashibhushansingh9934 Месяц назад
जय माँ गंगा मैया की जय🙏🙏
@AmarendraKumar-bm1tl
@AmarendraKumar-bm1tl Месяц назад
Kripaya hindi arth shahit bataye
Далее
Как похудеть на 10 кг ?! БЫСТРО!
07:06