Тёмный

🔴 LIVE धन की वर्षा कराने वाला  

Tathastuindia
Подписаться 294 тыс.
Просмотров 70
50% 1

#lakshmi #lakshmimantra #tathastuindia కనకధారా స్తోత్రం ಕನಕಧಾರಾ ಸ್ತೋತ್ರಂ കനകധാര സ്തോത്രം ज्योतिषउपाय astroremedies
🔴 LIVE | अपार धन-संपदा की प्राप्ति के लिए करें | श्री कनकधारास्तोत्र kanakadharastotram diwalispecial
आद्य गुरु शंकराचार्य जी द्वारा स्वयं सिद्ध स्तोत्र है कनकधारास्तोत्रम् | अपार धन-संपदा की प्राप्ति के लिए करें नित्य करें कनकधारा स्तोत्र का पाठ :
🙏🪔🙏॥कनकधारास्तोत्रम् ॥🙏🪔🙏 इस स्तोत्र की महिमा के विषय में कहा जाता है कि ये स्वर्ण वर्षा करवाने वाला अदभुत स्तोत्र है। Don't forget to like share & subscribe @TathastuIndia 🙏
महालक्ष्मी मंत्र । यह स्तोत्र धन व दरिद्रता सम्बंधी जितने भी दोष हैं उन सबका शमन करने में अत्यधिक सक्षम है। इस स्तोत्र की महिमा के विषय में कहा जाता है कि ये स्वर्ण वर्षा करवाने वाला अदभुत स्तोत्र है।
कनकधारा स्तोत्र को स्वर्णधारा स्तोत्र के नाम से भी जाना जाता है।आद्य गुरु शंकराचार्य जी द्वारा स्वयं सिद्ध स्तोत्र है कनकधारास्तोत्रम्, इस स्तोत्र का फल चमत्कारी व शीघ्र फल देने वाला है। जितने भी महालक्ष्मी प्राप्ति के मंत्र हैं उन में कनकधारा स्तोत्र प्रमुख स्थान रखता है। यह स्तोत्र धन व दरिद्रता सम्बंधी जितने भी दोष हैं उन सबका शमन करने में अत्यधिक सक्षम है। इस स्तोत्र की महिमा के विषय में कहा जाता है कि ये स्वर्ण वर्षा करवाने वाला अदभुत स्तोत्र है।
Song Credits :
"श्री कनकधारा स्तोत्र | Kanakadhara Stotram"
Singer : Dharna Pahwa
Music : Dharna Pahwa
Lyrics : TRADITIONAL
Produced By : samarmandloi / tathastuindia /TATHASTUBHARAT
Music Label : Tathastu India
Album Name : Essencial Mantra
Arranged, Mixed and Master by Saurabh sharma
Voice recorded by Vaibhav Phoenix
Video Editing : MusicSpa varanashi
Kanakadhara Stotram :
अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ४॥
कालाम्बुदाळिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्- माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥ ६॥
विश्वामरेन्द्रपदविभ्रमदानदक्षं आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध- मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ७॥
इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८॥
दद्याद्दयानुपवनो द्रविणाम्बुधारां अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९॥
धीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥
नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ १२॥
सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि ।
सरोरुहाणि त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥ १६॥
यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे ॥ १७॥
सरसिजनिलये सरोजहस्ते धवळतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८॥
दिग्घस्तिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९॥
कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ २०॥
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥ २२॥
॥ इति श्रीमद् शङ्कराचार्यकृत श्री कनकधारास्तोत्रं सम्पूर्णम् ॥Mantra Diwali
𝑰𝒇 𝒘𝒆 𝒉𝒂𝒗𝒆 𝒂𝒅𝒅𝒆𝒅 𝒔𝒐𝒎𝒆𝒕𝒉𝒊𝒏𝒈 𝒏𝒆𝒘 𝒊𝒏 𝒚𝒐𝒖𝒓 𝑫𝒆𝒗𝒐𝒕𝒊𝒐𝒏𝒂𝒍 𝑽𝒐𝒚𝒂𝒈𝒆 𝒕𝒐 𝒄𝒓𝒐𝒔𝒔 "𝑩𝒉𝒂𝒗-𝑺𝒂𝒈𝒂𝒓" 𝒕𝒉𝒓𝒐𝒖𝒈𝒉 𝒐𝒖𝒓 𝒗𝒊𝒅𝒆𝒐'𝒔 / 𝑷𝒐𝒔𝒕 / 𝑰𝒎𝒂𝒈𝒆𝒔 𝒕𝒉𝒆𝒏 𝒑𝒍𝒆𝒂𝒔𝒆 𝑺𝒖𝒑𝒑𝒐𝒓𝒕 𝒖𝒔 𝒂𝒏𝒅 𝒅𝒐𝒏'𝒕 𝒇𝒐𝒓𝒈𝒆𝒕 𝒕𝒐 𝑳𝒊𝒌𝒆 𝒂𝒏𝒅 𝑺𝒉𝒂𝒓𝒆 𝒘𝒊𝒕𝒉 𝒚𝒐𝒖𝒓 𝒇𝒓𝒊𝒆𝒏𝒅𝒔 𝒂𝒏𝒅 𝒇𝒂𝒎𝒊𝒍𝒚 𝒎𝒆𝒎𝒃𝒆𝒓𝒔 (𝑩𝒆𝒄𝒂𝒖𝒔𝒆 "प्रभु स्मरण से बड़ा काम कुछ नहीं"). 𝑨𝒏𝒅 𝒂𝒍𝒔𝒐 𝒔𝒉𝒂𝒓𝒆 𝒚𝒐𝒖𝒓 𝒗𝒊𝒆𝒘𝒔... 𝒂𝒏𝒅 𝒅𝒐𝒏'𝒕 𝒇𝒐𝒓𝒈𝒆𝒕 𝒕𝒐 𝑺𝒖𝒃𝒔𝒄𝒓𝒊𝒃𝒆: #𝒕𝒂𝒕𝒉𝒂𝒔𝒕𝒖𝒊𝒏𝒅𝒊𝒂​
𝑪𝒐𝒏𝒏𝒆𝒄𝒕 𝒘𝒊𝒕𝒉 𝒖𝒔 𝒐𝒏:
𝑭𝒂𝒄𝒆𝒃𝒐𝒐𝒌:
/ tathastuindafb​
𝒀𝒐𝒖𝑻𝒖𝒃𝒆:
/ tathastuindia​
𝑰𝒏𝒔𝒕𝒂𝒈𝒓𝒂𝒎:
/ tathastu.in...​
or email : tathastuindia@hotmail.com
Category - Music
#Mantra #MataLakshmiMantra #laxmimantra #laxmipujan #navratrimantra #kojagaripurnima #vrat #bhakthisongs #the-divine-devotional #lyrics #kanakadharastotram #laxmisongs #laxmstotram

Опубликовано:

 

24 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
HERE WE GOOOOOO! 🔥 #ufc308
00:14
Просмотров 447 тыс.