Тёмный

05 Mahanarayana Upanishad - Pujyasri Omkarananda Mahaswamiji 

Swami Omkarananda
Подписаться 52 тыс.
Просмотров 1,6 тыс.
50% 1

महानारायण उपनिषद्
तैत्तिरीय अरण्यक - चतुर्थः प्रश्नः
ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
अम्भस्यपारे (4.1)
अम्भ॑स्य पा॒रे भुव॑नस्य॒ मद्ध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् ।
शु॒क्रेण॒ ज्योतीग्ं॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ।
यस्मि॑न्नि॒दग्ं सञ्च॒ विचैति॒ सर्वं॒-यँस्मि॑-न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
तदे॒व भू॒त-न्तदु॒ भव्य॑मा इ॒द-न्तद॒क्षरे॑ पर॒मे व्यो॑मन्न् ।
येना॑ वृ॒त-ङ्खञ्च॒ दिव॑-म्म॒हीञ्च॒ येना॑दि॒त्य-स्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च ।
यम॒न्त-स्स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः ।
यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ भूम्या᳚म् ।
यदोष॑धीभिः पु॒रुषा᳚-न्प॒शूग्श्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑ ।
अतः॑ पर॒-न्नान्य॒-दणी॑यसहि॒ परा᳚-त्परं॒-यँ-न्मह॑तो म॒हान्त᳚म् ।
यदे॑क-म॒व्यक्त॒-मन॑न्तरूपं॒-विँश्व॑-म्पुरा॒ण-न्तम॑सः॒ पर॑स्तात् ॥ 1.5
तदे॒वर्त-न्तदु॑ स॒त्यमा॑हु॒-स्तदे॒व ब्रह्म॑ पर॒म-ङ्क॑वी॒नाम् ।
इ॒ष्टा॒पू॒र्त-म्ब॑हु॒धा जा॒त-ञ्जाय॑मानं-विँ॒श्व-म्बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ ।
तदे॒वाग्नि-स्तद्वा॒यु-स्तथ्सूर्य॒स्तदु॑ च॒न्द्रमाः᳚ ।
तदे॒व शु॒क्रम॒मृत॒-न्तद्ब्रह्म॒ तदाप॒-स्स प्र॒जाप॑तिः ।

Опубликовано:

 

16 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии    
Далее
Аушев, Путин, «пощечина»
00:56
Просмотров 1,1 млн
aavahanthi ஹோமம் perambur
30:45
Просмотров 612
Sri Adi Sankaracharya Jayanti Satsang
1:12:28
Просмотров 20 тыс.