Тёмный

2小時首楞嚴咒(統一梵文版)2-hour Sanskrit Shurangama Mantra (Original Chanter) for Meditation  대불정능엄신주 산스크리트 화 

1Buddhism 普日門佛法開示 - 华语
Подписаться 9 тыс.
Просмотров 605 тыс.
50% 1

Опубликовано:

 

28 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 424   
@boya4075
@boya4075 4 дня назад
愿世界和平,人民安康。愿众生断疑生信,离苦得乐,共成佛道。
@chunwanlin7160
@chunwanlin7160 Год назад
非常感谢这个版本的楞严咒,大概四个月前无意中听到这个,当时浑身震撼的程度今天也能感觉到,后来开始查这个是什么音乐,查到出自楞严经,我就听了一遍楞严经,里面的内容让我感到更加震撼,不知道为什么我发誓要背诵这个咒,四个多月了每天至少读一遍工作休息天不自觉的开始抄写,现在能背诵第一会了,估计再过几个月就能全部背诵下来了
@lizziewoon6610
@lizziewoon6610 Год назад
Rejoice! Rejoice! Rejoice! 🙂🙏
@HuanYu2012
@HuanYu2012 Год назад
请问是背诵的这个梵文版本还是汉语翻译的版本?
@lizziewoon6610
@lizziewoon6610 Год назад
@@HuanYu2012 可以背诵这个梵文版本或者中文版本也可以。 只要你对它感到舒服并且对它有强烈的信心。 最重要的是我们在日常生活的日常行为中对他人有一个善良、慈悲, 感恩和尊重的心。每次都记得回向所累积的功德给一切有情众生的祝福和圆满成佛 You can recite this Sanskrit version or the Chinese version is also fine. As long as you are comfortable with it and feel strong faith in it. Most important our everyday life, we practice a kind, compassionate, grateful and respectful heart towards others in our daily actions and remember to always dedicate the Merits accumulated for the wellbeing and full enlightenment of all mother sentient beings. 🙂🙏
@nhieno1257
@nhieno1257 Год назад
Nam Mô A Di Đà Phật
@huei-jenhung9022
@huei-jenhung9022 Год назад
恭賀你,太殊勝的經驗和緣份了!阿彌陀佛!
@bosenwui6600
@bosenwui6600 2 года назад
楞嚴咒是真的很不可思議 過去十多年前 我有許多惡習 像是抽菸喝酒 常去聲色場所 而在近年來接觸了梵音楞嚴咒 我這些惡習都沒有了 連夢中出現女人 都會自動醒來 真的是不戒得戒 不可思議的咒力 要注意的是持咒必須要在樓頂清淨之處 或海邊清淨之處 或直心道場 或佛陀舍利寶塔
@jusitzhou709
@jusitzhou709 2 года назад
任何地方都可以持唷,沒有限制
@bosenwui6600
@bosenwui6600 2 года назад
@@jusitzhou709 佛頂三昧陀羅尼經:金剛密迹首。是光聚王呪。勿於不淨臭穢腥臊屎尿處誦。不於無佛舍利制底處誦。勿對於諸一切呪。呪像壇會諸有情前。暫妄誦斯光聚王呪。何以故。是光聚王呪。同一字輪王力故唯除佛舍利塔處淨空閑處。高山頂處名山窟處。海岸勝處海逈洲處。何以故是光聚王呪威德猛大。能壞自他呪力威德皆無成向。若善男子善女人。樂持讀誦是光聚王呪時。先誦一字輪王呪及佛眼呪各七遍已。然誦斯呪即得大威德。 而楞嚴咒裡包含光聚王咒。
@prince5733
@prince5733 2 года назад
我讀楞嚴經 也戒淫 吃素 真的在一念之間 就轉變無壓力持戒 持楞嚴經咒 有不可思議的加持
@wensen532
@wensen532 Год назад
賀喜,南無阿彌陀佛🙏🙏
@seanwang1216
@seanwang1216 Год назад
隨喜功德
@LIM_Khuan
@LIM_Khuan Год назад
願以 楞嚴咒 功德,回向十法界 ,父母與師長,六親與眷屬 ,法界諸有情,八難三涂輩 ,仰仗佛神力,消災增福慧 ,梵釋諸天主,四方大天尊 ,地祇水火神,諸障悉消除 ,熱腦化清涼,共証無上道 , 法海共逍遙,同生極樂國
@蔡澔鋮
@蔡澔鋮 Год назад
迴向關聖帝君
@劉驊萱-h6q
@劉驊萱-h6q 8 месяцев назад
同愿
@boya4075
@boya4075 6 дней назад
愿世界和平,人民安康。
@權塵
@權塵 Год назад
此咒非常有效,業障現前時專心聽咒語,就會吐氣吐出業障,身上不適很快就會消失
@pjx0105
@pjx0105 Год назад
善根具足
@貓依讓刃
@貓依讓刃 Месяц назад
某一天我在家裡播這個楞嚴咒,然後我聞到很香的檀香味,然後就消失了
@msm07
@msm07 2 года назад
《大佛頂白傘蓋陀羅尼(首楞嚴咒)》 第一會 毘盧真法會 金輪佛頂 敬禮(namaḥ)一切(sarva)佛(buddha)菩薩眾(bodhi-satve-bhyaḥ) 敬禮(namaḥ)七俱胝(saptānāṃ)正等正覺(samyak-saṃbuddha) 千萬(koṭīnāṃ)聲聞緣覺眾(sa-śrāvaka saṃghānāṃ) 禮敬聲聞四果羅漢眾 敬禮(namo)世間(loke)阿羅漢眾(arhattāṃ) 敬禮(namaḥ)須陀洹眾(srotāpannānāṃ) 敬禮(namaḥ)斯陀含眾(sakṛdāgāmināṃ) 敬禮(namaḥ)阿那含眾(anāgāmināṃ) 敬禮(namo)世間(loke)正向(samyag-gatānāṃ) 正修行眾(samyak-prati-pannānāṃ) 禮敬四大天仙神眾 敬禮(namo)諸天仙神眾(devarṣiṇāṃ) 敬禮(namaḥ)所有誦持明咒獲成就且有能力攝受降伏之諸天仙眾 (siddha vidyā-dhārarṣīnāṃ śāpānu-graha samarthānāṃ) 敬禮(namo)大梵天王眾(brahmaṇe) 敬禮(namaḥ)帝釋天王眾(indrāya) 禮敬三大為世人所尊敬的護法大眾 敬禮(namo)尊敬的(bhagavate)大自在天(rudrāya)雪山天女眾眷屬(umāpati-sahīyāya) 敬禮(namo)尊敬的(bhagavate)那羅延天女(nārāyaṇāya) 大吉祥天女眾眷屬(lakṣmi)具足五大持印(paṃca-mahā-mudrā)頂禮讚歎(namas-kṛtāya) 敬禮(namo)尊敬的(bhagavate)大黑天(mahā-kālāya) 三重城(tripura-nagara)摧壞降破(vidrāpaṇa-karāya) 神母部眾(adhi-muktaka śmaśāna-vāsine mātṛ-gaṇa)頂禮讚歎(namas-kṛtāya) 敬禮五大部如來世尊種族 敬禮(namo)尊敬的(bhagavate)佛部(tathāgata kulāya) 敬禮(namo)尊敬的(bhagavate)蓮華部(padma kulāya) 敬禮(namo)尊敬的(bhagavate)金剛部(vajra kulāya) 敬禮(namo)尊敬的(bhagavate)寶珠部(maṇi kulāya) 敬禮(namo)尊敬的(bhagavate)大象部(gaja kulāya) 禮敬七大如來世尊 敬禮(namo)尊敬的(bhagavate)勇猛部器械王佛(dṛḍha-śūra-sena-pra-haraṇa-rājāya) 如來(tathāgatāya)應供(arhate)正等正覺(samyak-saṃbuddhāya) 敬禮(namo)尊敬的(bhagavate)阿彌陀佛(amitābhāya) 如來(tathāgatāya)應供(arhate)正等正覺(samyak-saṃbuddhāya) 敬禮(namo)尊敬的(bhagavate)不動尊佛(akṣobhyāya) 如來(tathāgatāya)應供(arhate)正等正覺(samyak-saṃbuddhāya) 敬禮(namo)尊敬的(bhagavate)藥師琉璃光王佛(bhaiṣajya-guru-vaiḍūrya-prabha-rājāya) 如來(tathāgatāya)應供(arhate)正等正覺(samyak-saṃbuddhāya) 敬禮(namo)尊敬的(bhagavate)娑羅樹華開敷王佛(saṃpuṣpita-sālendra-rājāya) 如來(tathāgatāya)應供(arhate)正等正覺(samyak-saṃbuddhāya) 敬禮(namo)尊敬的(bhagavate)釋迦牟尼佛(śākyamunaye) 如來(tathāgatāya)應供(arhate)正等正覺(samyak-saṃbuddhāya) 敬禮(namo)尊敬的(bhagavate)寶華幢王佛(ratna-kusuma-ketu-rājāya) 如來(tathāgatāya)應供(arhate)正等正覺(samyak-saṃbuddhāya) 如是頂禮讚歎(teṣāṃ namas-kṛtva)此世尊(imāṃ bhagavata)一切如來頂首(stathāgata-uṣṇīṣaṃ) 光聚白傘蓋(sitātapatraṃ)尊稱為(namas) 無能勝(aparājitaṃ)無能敵(pratyaṅgirāṃ) 十大摧滅與降伏 一切(sarva)鬼魅侵犯(bhūta-graha)制止造作(nigraha-karaṇīṃ) 其他咒術(para vidyā)斷除(cchedanīṃ) 非時橫禍(akālaṃ-mṭtyu)令救護(pari-trāṇa-karīṃ) 一切(sarva)束縛(bandhana)令解脫(mokṣaṇīṃ) 一切(sarva)不善惡夢(duṣṭa duḥ-svapna)遮止(nivāraṇīṃ) 八萬四千惡星鬼魅(catur aśītīnāṃ graha sahsrāṇāṃ)令摧伏(vi-dhvaṃsana-karīṃ) 二十八惡星宿(aṣṭā-viṃśatināṃ nakśatrāṇāṃ)令淨除(pra-sādana-karīṃ) 八大執矅鬼神魅(aṣṭāṇāṃ mahā-grahāṇāṃ)令摧伏(vi-dhvaṃsana-karīṃ) 一切(sarva)怨敵(śatrū)遮止(nivāraṇīṃ) 畏怖(ghoraṃ)惡夢(duḥ-svapnānāṃ)及(ca)遏止(nāśanīṃ) 能救三大災難 毒藥(viṣa)刀兵(śastra)火難(agni)救渡(uttaraṇīṃ) 具二十二大持印金剛聖母庇護 無有能敵大繫母(無能勝 大畏怖)(aparājitaṃ mahā-ghorāṃ) 大掇朴母大力母(大力量 大威怒)(mahā-balām mahā-caṇḍāṃ) 大熾然母大威力(大熾然 大火光)(mahā-dīptaṃ mahā-tejaṃ) 大白蓋母大力母(大白蓋 大焰熾 大力量)(mahā-śvetām mahā-jvalaṃ mahā-balā) 熾然掛纓白衣母(吉祥白衣度母)(pāṇḍara-vāsinī) 聖救度母具瞋皺(聖多羅母 忿怒母 最勝)(ārya tārā bhṛkuṭīṃ ceva vijaya) 勝勢金剛稱念珠(金剛 摧破 普聞)(vajra-maleti vi-śrutāṃ) 蓮華昭明金剛舌(蓮花相 金剛舌)(padmaṃkaṃ vajra-jihva ca) 無有能敵具念珠(珠纓最勝 無人能及)(mālā cevā aparājita) 金剛杖等摧壞母(金剛神杵 摧碎)(vajrā daṇḍīṃ viśālā ca) 柔善佛等供養母(柔善毘提訶 供養)(śanta vaideva-pūjitāṃ) 柔相威力具大母(善相 大白金星)(saumya-rūpaṃ mahā-śvetā) 聖救度母大力母(聖多羅 大力母)(ārya-tārā mahā-bala) 無死金剛鎖最勝母(不歿 金剛鎖 最勝)(aparā vjra śaṇkalā ceva) 金剛少童持種母(金剛童子 持姓女)(vajra kaumāri kulan-dharī) 金剛手種金念珠(金剛手 大明咒 如 金色 摩利迦花)(vajra hastā ca mahā-vidyā kāṃcana mālikā) 大赤色及寶珠母(紅赭色 寶珠 最勝)(kusuṃbhāratna ceva) 種明金剛稱頂髻(光明普照 金剛 頂髻)(vairocanā kulāthadāṃ uṣṇīṣa) 種相窈窕金剛母(皺眉儒童 金剛)(vi-jṛmbha-mānā-ca savajra) 如金色光具眼母(金 光 眼)(kānaka prabhā locana) 金剛嘴及白色母(金剛 嘴 白色)(vajrā tuṇḍī ca śvetā ca) 蓮花眼及月光母(蓮花眼 月光)(kamalākṣī śaśī-prabha) 如是諸持印聖眾(ityete mudra gaṇā) 願令擁護、守護於我及一切眾生(sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca)
@msm07
@msm07 2 года назад
第二會 釋尊應化會 諸仙讚嘆一切如來頂髻咒(oṃ ṛṣi-gaṇa pra-śāstāya sarva tathāgata-uṣīñṣāya) 摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 具十大迴遮神力 能作破碎(jambhana-kara)摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能作摧折(stambhana-kara)摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能作昏(mohana-kara)摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能作催降(mathana-kara)摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能作禁斷其他惡咒(para-vidyā samkṣaṇana-kara)摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能作催伏一切惡障(sarva duṣṭānāṃ stambhana-kara)摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能破壞一切藥叉羅剎鬼神眾的侵犯(sarva yakṣa rākṣasa grahāṇāṃ vi-dhavaṃsāna-kara) 摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能催伏八萬四千惡星魔魅的侵犯(caturāśitīnāṃ graha sahasrāṇāṃ vi-dhavaṃsāna-kara) 摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能淨除二十八惡星宿(aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara) 摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 能斷滅八大執矅鬼神魅的侵犯(aṣṭanāṃ mahā-grahāṇāṃ utsādana-kara) 摧破一切諸障(hūṃ)佛頂威德熾盛(trūṃ) 擁護、守護於我(rakṣa rakṣa māṃ) 普通成就佛頂 世尊一切如來頂髻白傘蓋(sandhibhagavan stathāgata-uṣṇīṣa sitātapatra) 大金剛頂髻(mahā vajra-uṣṇīṣa) 無有能敵大迴遮母(mahā pratyaṅgire)具大千手臂千頭(mahā sahasra-bhuje sahasra-śīrṣe) 具有百千萬俱胝眼目(koṭī-śata sahasra-netre) 具有種種堅固不二熾盛妙相(abhedya jvalitā-taṭaka) 具大金剛微妙殊勝的三界曼荼羅壇場(mahā-vjrodāra tṛ-bhuvana maṇḍala) 願一切時中皆令我得安穩、吉祥(oṃ svastir-bhavatu māṃ mama)
@msm07
@msm07 2 года назад
第三會 觀音合同會 白傘蓋佛頂幷光聚佛頂 能斷除十六大災難 國王怖(rāja-bhayā)盜賊怖(cora-bhayā)水怖(udaka-bhayā)火怖(agni-bhayā) 毒藥怖(viṣa-bhayā)刀杖器械怖(śastra-bhayā) 軍火敵兵怖(para-cakra-bhayā)飢餓怖(dur-bhikṣa-bhayā) 雷電霹靂怖(aśani-bhayā)非時橫夭怖(akāla-mṛtyu-bhayā) 大地震動怖(dharaṇī-bhūmi-kampā-bhayā)流星墜落怖(ulkā-pāta-bhayā) 國王刀杖刑罰怖(rāja-daṇḍa-bhayā)惡獸忿怒怖(suparṇi-bhayā) 大蛇怖(nāga-bhayā)閃電怖(vidyut-bhayā) 能降伏十七大鬼眾 天惡星侵犯(deva-grahā)龍惡星侵犯(nāga-grahā)夜叉侵犯(yakṣa-grahā) 羅剎侵犯(rākṣasa-grahā)餓鬼侵犯(preta-grahā) 食肉血鬼侵犯(piśāca-grahā)部多鬼侵犯(bhūta-grahā) 甕腹鬼侵犯(kumbhaṇḍa-grahā)臭惡鬼侵犯(pūtana-grahā) 奇臭鬼侵犯(kaṭa-pūtana-grahā)主蠱毒鬼侵犯(skanda-grahā) 羊頭癲鬼侵犯(apasmāra-grahā)顛狂鬼侵犯(utmāda-grahā) 影子鬼侵犯(cchāya-grahā)奎宿鬼侵犯(revati-grahā) 閻彌迦侵犯(jamika-grahā)伽彌尼侵犯(kaṇṭha-kamini-grahā) 能摧伏十二大食鬼眾 食精氣鬼(ojāhāriṇyā)食胎鬼(garbhāhāriṇyā) 食氣鬼(jātāhāriṇyā)食命鬼(jīvitāhāriṇya) 食血鬼(rudhirāhāriṇyā)食脂肪鬼(vasāhāriṇyā) 食肉鬼(māṃsāhāriṇyā)食脂鬼(medāhāriṇyā) 食髓鬼(majjāhāriṇyā)食吐鬼(vāntāhāriṇyā) 食穢鬼(asucyāhāriṇyā)食心鬼(ciccāhāriṇyā) 如是等一切鬼神眾(teṣāṃ sarveṣāṃ) 能嶄伐十五大外道咒詛邪術 一切(sarva)侵犯(grahāṇāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 波立婆外道外道(pari-brajāka)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 荼加鬼、荼加女鬼(dāka-ḍākinī)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 大鉢修鉢帝(大獸主)及魯達羅(大自在天)(mahā-paśupati rudra)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 那羅延天曁持五大手印等諸天神眾(nārāyaṇā paṃca mahā mudrā)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 真寶金翅鳥王彼等眷屬大眾(tatva garuḍa sahīyāya)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 大黑天神及諸神母眾(mahā-kāla mātṛgaṇa sahīyāya)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 骷髏外道(kāpālika)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 能勝天、憍慢天、一切義成就天(jayakarā madhukara sarvārtha-sādhaka)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 四姊妹女神和五兄弟等眷屬(catur-bhaginī bhratṛ-paṃcama sahīyāya)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 戰鬥勝師天、歡喜王天、象頭神(bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 裸身沙門外道(nagna-śramaṇa)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 阿羅漢(外道所證)(arhanta)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 離慾無漏、離愛者天(外道所證)(vīta-rāga)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 執金剛手密祕主(外道所修)(vajra-pāṇi guhyakādhipati)所造的(kṛtāṃ)咒術(vidyāṃ) 悉皆斷除 釘金剛鐝(cchinda-yāmi kīla-yāmi) 擁護守護於我(rakṣa rakṣa māṃ)
@msm07
@msm07 2 года назад
第四會 剛蔵折攝會 世尊如來大白傘蓋(bhagavata stathāgata-uṣñīṣāṃ sitāta-patraṃ)稱讚敬禮(namaḥ stute) 火聚、火光、甘露光(asita-ānalā-arka)光聚 光明遍照(prabha-sphuṭa)開放如白傘蓋(vikasitātapatre) 光明熾盛、熾盛(jvala jvala)覆蓋、覆蓋(dhaka-khaka)再遍覆蓋、再遍覆蓋(vidhaka-vidhaka) 碎裂、碎裂(dara dara)再遍碎裂、再遍碎裂(vidara vidara) 斬斷、斬斷(cchinda cchinda)摧毀、摧毀(bhinda bhinda) 摧减、摧减(hūṃ hūṃ)摧破、摧破(phaṭ phaṭ)圓滿(svāhā) 能摧破四十八大 嘿 嘿(hehe)降伏摧破(phaṭ)不空大使(amogha)降伏摧破(phaṭ) 無障礙神(apratihata)降伏摧破(phaṭ) 施願神(vara-prada)降伏摧破(phaṭ) 阿修羅疾驅神(asura vidrāpaka)降伏摧破(phaṭ) 一切諸天眾(sarva deve-bhyah)降伏摧破(phaṭ) 一切諸龍眾(sarva nāge-bhyaḥ)降伏摧破(phaṭ) 一切夜叉眾(sarva yakṣe-bhyaḥ)降伏摧破(phaṭ) 一切羅剎眾(rākṣase-bhyaḥ)降伏摧破(phaṭ) 一切迦樓羅眾(sarva garuḍe-bhyaḥ)降伏摧破(phaṭ) 一切乾闥婆眾(sarva gāndharve-bhyaḥ)降伏摧破(phaṭ) 一切阿修羅眾(sarva asure-bhyaḥ)降伏摧破(phaṭ) 一切緊那羅眾(sarva kindare-bhyaḥ)降伏摧破(phaṭ) 一切摩侯羅迦眾(sarva mahorage-bhyaḥ)降伏摧破(phaṭ) 一切人眾(sarva manuṣye-bhyaḥ)降伏摧破(phaṭ) 一切非人眾(sarva amanuṣye-bhyaḥ)降伏摧破(phaṭ) 一切部多鬼眾(sarva bhūte-bhyaḥ)降伏摧破(phaṭ) 一切食肉鬼眾(sarva piśāce-bhyaḥ)降伏摧破(phaṭ) 一切甕腹鬼眾(sarva kumbhaṇḍe-bhyaḥ)降伏摧破(phaṭ) 一切臭惡鬼眾(sarva pūtane-bhyaḥ)降伏摧破(phaṭ) 一切奇臭鬼眾(sarva kaṭa-pūtane-bhyaḥ)降伏摧破(phaṭ) 一切誤戒過眾神(sarva dur-laṅghite-bhyaḥ)降伏摧破(phaṭ) 一切發難遣眾神((sarva duṣ-prekṣite-bhyaḥ)降伏摧破(phaṭ) 一切瘟疫眾神(sarva jvare-bhyaḥ)降伏摧破(phaṭ) 一切羊頭癲眾神(sarva apasmāre-bhyaḥ)降伏摧破(phaṭ) 一切苦行沙門外道眾神(sarva śramaṇe-bhyaḥ)降伏摧破(phaṭ) 一切外道冤害眾神(sarva tirthike-bhyaḥ)降伏摧破(phaṭ) 一切狂鬼眾神(sarva utmāde-bhyaḥ)降伏摧破(phaṭ) 一切諸持咒術師眾神(sarva vidyā-rājācārye-bhyaḥ)降伏摧破(phaṭ) 能勝天、憍慢天、一切義成就天等諸天眾神(jayakarā madhukara sarvārtha-sādhake-bhyaḥ)降伏摧破(phaṭ) 一切行持咒術師眾神(sarva vidyācārye-bhyaḥ)降伏摧破(phaṭ) 四姊妹女眾神(catur bhaginī-bhyaḥ)降伏摧破(phaṭ) 金剛童子持姓女明王眾神(vajra kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ)降伏摧破(phaṭ) 大庇護眾神(大調伏眾神)(mahā-pratyaṅgire-bhyaḥ)降伏摧破(phaṭ) 金剛鎖眾神(vajra śankalāya)降伏摧破(phaṭ) 大庇護眾神(大調伏眾神)(mahā-pratyaṅgira-rājāya)降伏摧破(phaṭ) 敬禮大黑天眾神及大黑天諸神母眾神(mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya)降伏摧破(phaṭ) 毘紐天女眾神(vaisnavīye)降伏摧破(phaṭ)大梵天女眾神(brahmaṇīye)降伏摧破(phaṭ) 火天女眾神(agnīye)降伏摧破(phaṭ) 大黑天女眾神(mahā-kālīye)降伏摧破(phaṭ) 大鬼師黑奧女眾神(死天眾)(kāla-daṇḍīye)降伏摧破(phaṭ) 帝釋天女眾神(indrīye)降伏摧破(phaṭ)凶暴女眾神(raudrīye)降伏摧破(phaṭ) 眾突迦天女兵眾神(cāmuṇḍīye)降伏摧破(phaṭ)黑夜分女眾神(kāla-rātrīye)降伏摧破(phaṭ) 骷髏女眾神(kāpālīye)降伏摧破(phaṭ) 樂在尸陀林解脫眾神(adhi-muktaka śmaśāna vāsinīye)降伏摧破(phaṭ) 願賜予我無畏心(yeke-citta satva mama)
@msm07
@msm07 2 года назад
第五會 文殊弘傳會 辦事佛頂 能轉五大惡心 凡有情者於我起 憎惡心(duṣṭa-cittā)罪惡心(pāpa-cittā)暴惡心(raudra-cittā) 瞋恚心(vi-dveṣa-cittā)惡毒心(amaitra-cittā) 等等悉皆被如來頂髻咒所轉化 能禁斷五大邪術 凡有情於我起各種 外道邪惡幻術(utpāda-yanti)金剛釘橛等咒術(kīla-yanti) 咒詛讚歌等咒術(mantra-yanti)行懨禱祭等巫術(japanti) 任何令人致死、迷昏的魔術(juhvanti) 等等悉皆被如來頂髻咒所轉化禁斷 能調伏十二大食鬼眾 食精氣鬼(ojāhārā)食胎鬼(garbhāhārā)食血鬼(rudhirāhārā)食脂肪鬼(vasāhārā) 食骨髓鬼(majjāhārā)食子息鬼(jātāhārā)食壽命鬼(jīvitāhārā)食瓔花鬘鬼(malyāhārā) 食香鬼(gandhāhārā)食花鬼(puṣpāhārā)食果實鬼(phalāhārā)食穀物鬼(sasyāhārā) 以上十二種食鬼,悉皆由如來佛頂髻咒所調伏 能轉化十七大惡、邪心鬼魅眾 罪心鬼(pāpa-cittā)惡心鬼(duṣṭa-cittā)凶暴鬼(raudra-cittā) 夜叉侵犯(yakṣa-graha)羅剎侵犯(rākṣasa-graha)餓鬼侵犯(preta-graha) 食肉鬼侵犯(piśāca-graha)部多鬼侵犯(bhūta-graha)甕腹鬼侵犯(kumbhaṇḍa-graha) 主蠱毒鬼侵犯(skanda-graha)顛狂鬼侵犯(utmāda-graha) 影子鬼侵犯(cchāya-graha)羊頭癲鬼侵犯(apasmāra-graha) 荼加鬼、荼加女鬼侵犯(ḍāka-ḍākinī-graha) 奎宿鬼侵犯(revati-graha)閻彌迦侵犯(jamika-graha) 鳥形鬼魅侵犯(śakuni-graha)貓形鬼魅侵犯(mantra-nandika-graha) 藍面鬼魅侵犯(lamvika-graha)馬形鬼魅侵犯(hanu kaṇṭha-pāṇi-graha) 以上十七種鬼魅,悉皆由如來頂髻咒所轉化調伏 能療治五大瘧病 熱瘧病(jvara)一日熱瘧病(ekāhikā)二日熱瘧病(dvaitīyakā) 三日熱瘧病(straitīyakā)四日熱瘧病(catur-thakā) 能除愈七大寒熱怪病 常熱病(nitya-jvarā)異常熱病(viṣama-jvarā)風濕病(vatikā)膿皰病(paittikā) 痰病(śleṣmikā)複雜疾病(san-nipatikā)一切熱病(sarva-jvarā) 能醫治二十二種病痛 頭痛(Śirortti)偏頭痛(ardhavabhedaka)消化不良(arocaka) 眼病(akṣi-rogaṃ)鼻病(nasa-rogaṃ)口病(mukha-rogaṃ) 心臟病(hṛd-rogaṃ)食道胃病(gala-grahaṃ) 耳痛(karnṇa-śūlaṃ)齒痛(danta-śūlaṃ)心痛(hṛdaya-śūlaṃ)關節痛(marma- śūlaṃ) 肋骨痛(pārśva-śūlaṃ)背痛(pṛṣṭha-śūlaṃ)腹痛(udara-śūlaṃ)腰痛(kaṇṭī-śūlaṃ) 下腹痛(vasti-śūlaṃ)大腿痛(ūru-śūlaṃ) 腳踝痛(jāṅgha-śūlaṃ)手痛(hasta-śūlaṃ) 腳痛(pāda-śūlaṃ 一切身體器官疼痛(sarvāṅga-pratyaṅga-śūlaṃ) 所有病痛皆仗如來頂髻咒而消除 能救治由三種鬼所引起的瘟疫瘧病 部多鬼、起屍鬼、狐魅荼加女鬼引起的熱病(bhūta vetāḍa ḍāka-ḍākinī jvara) 能治癒六種瘡疾的皮膚病 癬癩瘡(dadru)皮膚發疹(kāṇḍu) 疥瘡、癰疽、蜘蛛瘡(kiṭibha lutā vaisarpa)燒燙傷(lohāliṅga) 能治癒二種枯瘦驚風的恐怖病 枯瘦(śoṣa)驚風(trasa) 能除滅三大毒術 寶毒劇毒、和合雜毒(gara viśa)懨禱蠱毒(yoga) 能遣除六大災難 火難(agni)水難(udaka)障害死難(mara)怨敵雦恨惱害難(vaira) 森林險路難(kāntāra)非時橫死諸難(akālaṃ-mṛtyu) 能防治十大害人動物 蒼蠅(traibuka)虻(trai-laṭaka)蠍子(vṛścika)蛇(sarpa)黃鼠狼(nakula) 獅子(siṃgha)老虎(vyāghra)熊(ṛkṣa)鬣狗(tarakṣa)鹿(mṛga) 如是等一切危害生命者(sva-para jīva teṣāṃ sarveṣāṃ) 悉皆由如來頂髻咒而消除 白傘蓋(sitatā-patraṃ)大金剛頂髻(mahā-vajra-uṣñiṣaṃ)大庇護者(mahā-praty-aṅgiraṃ ) 能得七大結縛界限 十二由旬範圍內(yāvadvā-daśa yojanābhyantareṇa) 我今作結縛界(sīmā bandhaṃ karomi) 我今作十方結縛界(diśā bandhaṃ karomi) 我今作其它種種最殊勝的咒術結縛界(pāra-vidyā bandhaṃ karomi) 我今作各種佛頂光聚的威勢神力結縛界(tejo bandhaṃ karomi) 我今作各種手勢結縛界(hasta-bandhaṃ karomi) 我今作各種肢腳結縛界(pāda-bandhaṃ karomi) 我今作所有身體一切肢節結縛界(sarvāṅga-pratyaṅga-bandhaṃ karomi) 即 說 咒 曰(tadyathā)ॐ(om) 無比甘露自性火光、無比甘露自性火光(anale anale)清淨、清淨(viśade viśade) 勇猛的持金剛者(vīra vjra-dhare)緊縛(bandha)再緊縛(bandhani) 金剛手密跡大士(vajra-pāṇi)摧破(phaṭ) 能摧破一切諸障(hūṃ) 具佛頂威德熾盛之神力(trūṃ)摧破(phaṭ)圓滿(svāhā) 禮敬(namaḥ)一切如來(stathāgatāya)善逝(sugatāya)應供(arhate) 正等正覺(samyak-saṃbuddhāya) 令成就(siddhyantu)真言句(mantra-pada)圓滿(svāhā)
@ninamangalam
@ninamangalam 2 года назад
太感謝了!🙏請問還會有第三跟第五會嗎?😁
@limkhuan5102
@limkhuan5102 2 месяца назад
祈请, 持頌 , 功德迴向 : 1)無始劫來, 一切眾生, 累世冤亲债主 ; 2) 十法界眾生 ; 3) 地獄眾生; 4) 盡虛空 遍法界眾生 ; 5) 眾生 累世父母 ; 6) 眾生 历代祖先 ; 7) 輪回中的眾生. 成就菩提離苦得樂 , 救護加持, 業障消除, 福慧增長,佛力加持, 順利往生佛國淨土
@xiuchen5203
@xiuchen5203 Год назад
第一会和第二会已背熟,阿弥陀佛🙏
@pjx0105
@pjx0105 9 месяцев назад
佛菩萨 加持你了
@TanguanHong
@TanguanHong 6 месяцев назад
非常动听❤
@stevenkanmagic
@stevenkanmagic 4 месяца назад
祝福各位盡早背熟
@AaAa-iz3cp
@AaAa-iz3cp 4 месяца назад
厲害🙏👍
@一眼万年-o4u
@一眼万年-o4u 3 месяца назад
随喜赞叹
@user-law0funiversal
@user-law0funiversal 3 года назад
佛法八万四千法门,分为入世和出世,佛法是直指人事物本质,我们沒有排斥念经,念咒,但是全部法门修到最后便是归空 放下。。万法归宗的心法,回归源点。 从生活上体验,回归內心寂静的放下,才是圆滿的放下,而念经念咒打坐只是暂时性放下,当你能应用在生活里,去面对生活上的逆境时,我们的心是否平衡,遇到与你交恶的人时,和家人意见不和时,忽然染疫时,忽然生意工作遇到挫折时等等旡常,当下你的心是否能像念经念咒或打坐时一样定?定下心神去接受和处理事情?于上就是佛陀说的实踐,明白了经文和打坐的训練后,你便要上去生命的舞台去展示你的舞姿,去应用让它熟能生巧,让它一切自然,最后你才感受到你对某某人的恶缘己经淡化,面对某某烦恼己经心如止水。。假如只念经,念咒而无观回內心是否寂靜无掛碍,沒有在生活上实践那便是入世法,从入世法里修,修到一天能放下,从无我无求的念经念咒,在生活上修,修到心巳寂靜无掛碍,那便走向悟道的路,出世法。facebook.com/lawofuniversal/
@1Buddhism
@1Buddhism 3 года назад
讲得非常好!赞!
@沐云泽
@沐云泽 2 года назад
生活佛法修行是離苦得樂惟一的路徑,也是最實際有效的法門。
@bosenwui6600
@bosenwui6600 2 года назад
無生心性 非動非靜 亦不離動靜 非生活 亦不離生活 非誦念 亦不離誦念 非出入世間 亦不離出入世間 非寂靜掛礙 亦不離寂靜掛礙 非放下 亦不離放下 非三大千 亦不離三大千 非一切 亦不離一切 而什麼是悟道 若還有執著悟道之法 則非悟道 金剛經云 實無有法名阿羅漢 一般人見日月為有頂 十方如來十方圓明則無頂 一般人見什麼法就執著什麼法 十方如來見一切法只如夢幻泡影
@bosenwui6600
@bosenwui6600 2 года назад
生活禪是佛法 念佛是佛法 持咒是佛法 坐禪是佛法 誦經是佛法 觀空是佛法 乃至八萬四千法門 只要沒有分別心 那就是好的 不要認為 我修的法才是真的佛法 別人修的都是旁門左道 我佛慈悲 知道眾生有種種病 所以開種種藥 無非是要救渡眾生
@user-law0funiversal
@user-law0funiversal 2 года назад
@@bosenwui6600 你是跟隨佛陀的脚步?还是跟隨佛教的脚步? 在此我们没排斥佛教,是人性影响佛教,佛教最初是差不多詮釋了佛法的真谛,只是随着时间的流逝,很多变成"我认为"的佛法了,佛教也青黄不接变质了。。。 在此于"法灭尽经"的因缘🙏🙏🙏,去深讨佛陀曾说过末法时期,魔王会帶领魔子魔孫,偽裝成和尚,尼姑,僧侶去寺廟里干擾迷惑破坏佛法,最后经文里说"佛法灭去的时候,也和油灯熄灭时的情形一样,短暂的兴盛过后,只剩下了一片无尽的黑暗。从此以后,人世间的一切,没有办法用语言来描述''。 所以于此因缘让众生去选择当你们学习佛法时,我们如何看清各教派所传的教義是否中道?大家是否偏向正道執着做善满脑子都求福报而忘了无求中道才是究竟?难到心经的"色即是空,空即是色"是瞎编吗?"福慧双修"是否是一个滿足别人私欲的口号?我们是在跟隨佛陀教義或佛教教義。。那一个教義才是究竟?才能脱离六道? 我們心里会有疑问,为何佛陀在世时只是口传佛法而无编写经書?为何佛陀没留下金身让人膜拜?为何祂如此慈悲为何不做转世活佛?为何佛陀不曾建廟设立古佛像?为何佛陀不曾做超度,点燈祈福放生的法会?为何佛陀不是帶着佛弟子到处做善事而是四处说法度人? 为何佛陀放下所有有相的人事物,只于口传去传法??? 如佛陀是正確为何现代佛教没有百分百跟随?为何大多数都在宣传有相的人事物法门,为何不让信众明白无相的法门再接再历修行而真真解脱? 如果现代佛教传法全部究竟为何有末法时期?转轮聖王为何要在此时出世? 佛教是否佛陀创立?答案肯定"不"。 是僧团创立了佛教,请问二千五百年里,原始佛法和现代佛法是否有加減? 佛陀不曾命令弟子,在衪去世后去成立佛教去延長衪传法的意願。。 编写佛经是当时僧团的意願,他们不希望佛法从此失传而编写了经書,因为要让大家放便修行而设立了佛教,当佛陀不存在了所以佛法由佛教耒做代表,这便是佛法耒到世间的因缘,然而众生大多注重佛教誕生的因缘,忘了佛法的根本。 佛陀说度人度己,意义在当我们度众生时度回自己,看本身是否于身作则,是否了悟佛法,而不是为了让更多众生跟隨佛教,而误導众生相信佛法相信佛菩薩的存在,请问有谁看过佛陀的真面目?祂真的像和现代佛像一样吗?还是我们把衪塑造成"我从为"的佛陀,让信众去膜拜去祈求偶像,盲目念经念咒熟讀佛经知识? 如果这套有相的传法能够度人度己?为何二千五百年后不是太平盛世?为何災难不断,为何会有末法时期?为何会有转輪聖王?为何佛法是大同而佛教却分化各门各派? 因缘里佛教从佛陀湼盤后誕生,由后世僧團聚集一起从记忆和讨论里誕生了佛经,因为僧團要有地方方便修行而誕生了寺廟,因為不同的种族,地理环境,人文社會背景而佛教从原本的单一團体分化到现在无数的團体,每个團体由不同的上师去管理,而为了管理也誕生了很多戒律和规则,因为僧侣悟性的不同,寺廟里有太多僧侶,他們都想証明自己了解佛法,又要系統化去分別僧侶的悟性和谁有權利去管理,佛法考試誕生了,僧侶用考試去証明自己,也分化了阶级,由長老去认同或用聖物去认可某人的悟性和阶级,从此众生大多看像,看到飽学佛经,看到谁的信众多,那那个長老就德高望重,佛法无边了,这佛團我可以参加了,而忘记了人的修为是由天地耒认证,就像大学畢业的老師才有质格去评论小学,中学和大学的学生,反之而不是在校学生去认证大学畢业后的老師。。。 因为有了寺廟和僧侶,寺廟保养燈油水电僧侶衣食的供给也成了負担,那如何去维持生活上的一切开支呢?就这样信众于金錢耒供养佛教,金錢供养也誕生了,为了让信众认知供养是福报,希望信众多点捐贈,因为有太多的佛團分支,僧多粥少,大家都希望招纳更多信众耒学习,佛团建设富丽堂皇的廟,佛菩萨像有多高做多高,各自举辦各种超度法会,灌顶法会,点燈,放生,念经说法,邀请各自上师耒举辦各色各样的法会,于吸引众生希望得到更多供养,一切做的都是为了累积信众的福报呢?还是让信众明白佛法才是究竟?是有相还是无相才是究竟? 这没对錯,只是当选择纯碎要福报要功德,要有相修行那是入世法,轮回三善道,那我们就念经念咒打坐点燈放生吃素參加灌顶超度法会,往生后去三界安排的地方继续修行,千万不要误会于上法门可以脱离六道轮回,去到佛菩薩的身边,那是不可能,因为佛菩薩畏因境界里是归零一切皆空,如何还有这么多有像有相的法门,礼仪,形态,规举呢??请深思空性的境界里,衪们还需要这些吗? 这里借用阿美族所崇拜的造物者说:因為无所不能,所以无能为力,佛菩薩也是一样,衪们只能观望,不能干預大自然的运作,像末法时期,瘟疫,戰爭不继,大自然的失衡,慢慢的看着人性败坏,人类自己亲手破坏自己的本性和家園。。 如要明白佛法,必須放下有相的修行,亲力亲为去面对生活上的一切磨練,而不是在廟里,深山,森林或家里修,是从生活里的点点滴滴,面对社会,因缘上修,面对真实的生,老,病,死,面对自己的贪嗔痴慢疑和我认为,面对你恨的人,面对得失,面对金錢名利,面对榮譽,面对信众,总总的面对在考验我们是否真的放下,唯有像佛陀放下王子,国王,丈夫,父亲 ,苦行僧,大師,佛的身分,最后面对死亡而湼盤,这才是圆滿。 我們的修为只有天地和自己知道,不是因多人跟隨,多人相信认同你,你的知识,你的转世,你有高强的法力,你建廟立像做法会,你念经念咒亿次打坐入定万次,最后天地会问回你明白归零吗?佛法是归空还是归"我"?你认为的佛法真的耒自佛陀的教義还是现代佛教的教義?你是跟隨佛法还是跟随佛教? 最后天地暗示,世上七十多亿人口没有真实修行人,全部都有求有我而修。。 達摩祖师有一个污泥与莲花的故事,可參考視讯→ ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-_tN8qCXoudo.html 佛法像污泥众生很难看到它的存在和好处,迷的众生往往看好莲花~佛教的纯洁,高高在上出于污泥而不染,往往忘入没有污泥和佛法,莲花和佛教甚么都不是。。 所以是明白佛法重要?还是去念经,点灯,打坐,放生,吃素,灌顶重要?这也是选择题。 我们要做到污泥或莲花也可以,只要默默做好自己的本分,甚么身分己不重要,重要的是你我明白佛法吗??? 那要如何成为真实修行人?唯有放下"我认为",从新去认清佛教,寺廟,经文的人事物都是方便法门,从有相修到无相,最后我们能从中百分百放下,再跟隨佛陀的原始佛法~天地法则,观回自己的心,放下"我",于无我中道而行,从生活里圆满本身的因缘,修到真本性溶入大自然,你和大自然溶为一体,像无我的太阳,空气,水,它们只是舍,无求任何回報,做到本性自然而然随因缘去做应该做的事,一直心态归零,从以前的光芒四射归到寂寂无名,本耒无一物,何处惹塵埃,这才究竟! 但匪夷所思的是现代佛教的有相修行却能迈入一大步,反之原始真实的佛法却寸步难行呀。。。 🙏🙏🙏愿众生覺醒,去明白原始佛法,才能走向悟道的路。
@riverchiang2699
@riverchiang2699 11 месяцев назад
願以楞嚴咒功德,迴向十法界 ,現世與累世父母與師長,六親與眷屬 ,法界諸有情.
@taimanchan6939
@taimanchan6939 7 месяцев назад
南無本師釋迦牟尼佛🙏🙏🙏 南無楞嚴會上佛菩薩🙏 南無楞嚴會上佛菩薩🙏 南無楞嚴會上佛菩薩🙏
@daniellain1936
@daniellain1936 Год назад
好難喔,不過還是發心想要學起來。謝謝弘揚楞嚴咒,功德無量,隨喜讚嘆。
@zensonho400
@zensonho400 Год назад
南无楞严会上佛菩萨
@rachelyalizhu281
@rachelyalizhu281 Месяц назад
這不是原版内容,被不知名的窜改过
@kaixindajia9333
@kaixindajia9333 Месяц назад
一种被冰封住的感觉,妙湛总持不动尊!
@許萓庭-v9f
@許萓庭-v9f Год назад
南無八十八佛 南無本師釋迦牟尼佛 南無蓮花生大士 南無三十六萬億一十一萬九仟伍佰同名同號阿彌陀佛 🌸 南無五方佛 嗡吽張舍阿 🌸 南無西方三聖 南無華嚴三聖 南無娑婆三聖 🌸 南無二十一度母 南無聖救度母菩薩 🌸 南無藥師琉璃光佛 南無金剛薩埵菩薩 🌸 讚歎隨喜一切佈施 放生 繞佛塔 轉經輪 造佛塔 🌸 隨喜讚嘆所有累世顯密法諸功德 佛菩薩垂佑平安賜吉祥. 隨喜累世修行大佛頂首楞嚴咒. 願行者所為皆圓滿吉祥如意 🌿🌸🌹🌸🌿 無量光 ☀無量壽 願以此功德 莊嚴佛淨土 上報三寶恩 國家恩 眾生恩 父母恩 祖先恩 -下濟三途苦 地獄苦 惡鬼苦 畜生苦 六道苦 ~ 以此功德供養 無量劫ㄧ切佛法僧三寶 功德迴向 - 諸護法善神 地水火風神 願此功德迴向無上正等正覺, 請诸佛世尊請轉法輪功德 願以此功德,回向十法界 父母與師長,六親與眷屬 法界諸有情,八難三涂輩 仰仗佛神力,消災增福慧 梵釋諸天主,四方大天尊 地祇水火神,諸障悉消除 熱腦化清涼,共証無上道 法海共逍遙,同生極樂國 願眾生離苦得樂、願眾生同入佛智、 願眾生同成佛道、願眾生同生極樂國。 願斷一切惡 願修一切善 誓度一切眾生 🌿🌸南無阿彌陀佛 108次 合十🌸🌿 ✨ 我與累劫累世父母 祖先 師長 ✨ 全家大小冤親債主 六親眷屬 六道有緣眾生 ✨ 護法善神 家宅五神 ✨六道受苦眾生 . 見聞者. ✨ 每天早課稱念一切眾生.煙供施食一切眾生 ✨ ✨ 往生49天一切眾生.三惡道一切眾生 ✨ 所有正法傳承祖師 上師 高僧大德 ✨ 皆隨喜.畫佛造佛像 佈施 行善放生 累世所有功德🌿 ✨ 隨喜讚嘆過去未來一切功德 🌿 🌿🌸 隨喜一毫之善功德 嗡阿吽 🌸 迴向父母祖先、一切冤親債主! 消冤解結,離苦得樂! 眾罪皆懺悔,諸福盡隨喜 及請佛功德,願成無上智 過去來現在佛,於眾生最勝 無量功德海,我今歸命禮。 願消三障諸煩惱 願德智慧真明瞭 普願災障悉消除 世世常行菩薩道✨
@靛青-b2c
@靛青-b2c 8 месяцев назад
南無世尊釋迦牟尼佛!庇佑弟子我一切消災吉祥淨除罪業和淨化自身磁場和淨化家宅,另外也向佛祖祈願弟子我此世過後蒙佛菩薩庇佑接引往生佛國淨土,安樂過生活,感恩不盡!🙏🙏🙏🪷🪷🪷❤️❤️❤️
@qinyin9147
@qinyin9147 Год назад
南无阿弥陀佛❤希望弟子戒掉一切坏习性❤
@user-zf3wo7xz4h
@user-zf3wo7xz4h 6 месяцев назад
加油!💪
@happyaikjin2197
@happyaikjin2197 2 месяца назад
🙏🙏🙏《楞嚴咒》🙏🙏🙏 第一會 Namaḥ sarva buddha bodhi-satve-bhyaḥ. Namaḥ saptānāṃ samyak-saṃbuddha koṭῑnāṃ sa-śrāvaka saṅghānāṃ. Namo loke arhantānāṃ. Namaḥ srotāpannānāṃ. Namaḥ sakṛdāgāmīnāṃ. Namaḥ anāgāmīnāṃ. Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ. Namo devarṣīṇāṃ. Namaḥ siddha-vidyā-dhāra-rṣīṇāṃ, śāpānugraha -samarthānāṃ. Namo brahmaṇe. Nama indrāya. Namo bhagavate rudrāya umāpati-sahῑyāya. Namo bhagavate nārāyaṇāya, lakṣmī pañca-mahā-mudrā namas-kṛtāya. Namo bhagavate mahā-kālāya, tripura-nagara-vidrapaṇa-kārāya, adhi-muktika śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya. Namo bhagavate tathāgata kulāya. Namo bhagavate padma kulāya. Namo bhagavate vajra kulāya. Namo bhagavate maṇi kulāya. Namo bhagavate gaja-kulāya. Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate saṃpuṣpita-sālendra-rājāya,tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgata-uṣñῑṣaṃ, sitātapatraṃ namo aparājitam pratyaṅgiraṃ. Sarva bhūta-graha nigraha-karaṇῑṃ. Para vidyā cchedanῑṃ. Akāla-mṛtyu pari-trāṇa-karῑṃ. Sarva bandhana mokṣaṇῑṃ. Sarva duṣṭa duḥ-svapna nivāraṇῑṃ. Caturaśῑtῑnāṃ graha sahasrāṇāṃ vi-dhvaṃsana-karῑṃ. Aṣṭā-viṃśatīnāṃ nakṣatrāṇāṃ pra-sādana-karῑṃ. Aṣṭānāṃ mahā-grahāṇāṃ vi-dhvaṃsana-karῑṃ. Sarva śatru nivāraṇῑṃ. Ghoraṃ duḥ-svapnānāṃ ca nāśanῑṃ. Viṣa śastra agni uttaraṇῑṃ. Aparājitaṃ mahā-ghorāṃ, mahā-balāṃ mahā-caṇḍāṃ mahā-dῑptaṃ mahā-tejaṃ, mahā-śvetāṃ mahā-jvalaṃ mahā-bala pāṇḍara-vāsinῑ, ārya-tārā bhṛkuṭῑṃ ceva vijaya vajra-maleti vi-śrutaṃ, padmaṃkaṃ vajra-jihva ca mālā-ceva aparājita, vajra daṇḍῑṃ viśālā ca śanta vaideva-pūjitāṃ, saumya-rūpaṃ mahā-śvetā, ārya-tārā mahā-bala aparā vajra śaṅkalā ceva, vajra gaumārī kulan-dharῑ, vajra hastā ca mahā-vidyā kāñcana mālikā, kusuṃbhā ratna ceva vairocanā kula-arthānām uṣṇῑṣa, vi-jṛmbha-māṇā ca savajra kanaka prabha locana, vajra tuṇḍῑ ca śvetā ca kamalākṣῑ śaśi-prabha, ityete mudrā gaṇā, sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca. 第二會 Oṃ ṛṣi-gaṇa praśastāya sarva tathāgata-uṣñῑṣāya hūṃ trūṃ. Jambhana-kara hūṃ trūṃ. Stambhana-kara hūṃ trūṃ. Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ trūṃ. Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ. Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ. Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ. Caturaśῑtῑnāṃ graha sahasrāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ. Aṣṭā-viṃśatῑnāṃ nakṣatrāṇāṃ pra-sādana-kara hūṃ trūṃ. Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ. Rakṣa rakṣa māṃ. Bhagavan stathāgata-uṣñῑṣa sitātapatra mahā vajra-uṣñῑṣa, mahā pratyaṅgire mahā sahasra-bhuje sahasra-śῑrṣe, koṭῑ-śata sahasra-netre, abhedya jvalitā-taṭaka, mahā-vajrodāra tri-bhuvana maṇḍala. Oṃ svastir bhavatu māṃ mama. 第三會 Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā śastra-bhayā para-cakra-bhayā dur-bhikṣa-bhayā, aśani-bhayā akāla-mṛtyu-bhayā dharaṇi-bhūmi-kampā-bhayā ulkā-pāta-bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-grahā, piśāca-grahā bhūta-grahā kumbhāṇḍa-grahā pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā, cchāya-grahā revatī-grahā jamika-grahā kaṇṭha-kamini-grahā. Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jῑvitāhāriṇyā, rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā aśucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ. Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Ḍāka ḍākinῑ kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Tatva garuḍa sahῑyāya kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Mahā-kāla mātṛgaṇa sahῑyāya kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Jayakara madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi. Catur-bhaginῑ bhratṛ-pañcama sahῑyāya kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi. Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahῑya kṛtāṃ, vidyāṃ cchinda-yāmi kῑla-yāmi. Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Vῑta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Vajra-pāṇi guhyaka-adhipati kṛtāṃ vidyāṃ cchinda-yāmi kῑla-yāmi. Rakṣa rakṣa māṃ. 第四會 Bhagavata stathāgata-uṣñῑṣaṃ sitātapatraṃ namo-stute. Asita-anala-arka prabha-sphuṭa vika sitāta patre. Jvala jvala dhaka-dhaka vidhaka-vidhaka dara dara vidara vidara, cchinda-cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā. Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ. Asura vidrāpaka phaṭ. Sarva deve-bhyaḥ phaṭ. Sarva nāge-bhyaḥ phaṭ. Sarva yakṣe- bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ. Sarva garuḍe-bhyaḥ phaṭ. Sarva gandharve-bhyaḥ phaṭ. Sarva asure-bhyaḥ phaṭ. Sarva kinnare-bhyaḥ phaṭ. Sarva mahorage-bhyaḥ phaṭ. Sarva manuṣye-bhyaḥ phaṭ. Sarva amanuṣye-bhyaḥ phaṭ. Sarva bhūte-bhyaḥ phaṭ. Sarva piśāce-bhyaḥ phaṭ. Sarva kumbhāṇḍe-bhyaḥ phaṭ. Sarva pūtane-bhyaḥ phaṭ. Sarva kaṭa-pūtane-bhyaḥ phaṭ. Sarva dur-laṅghite-bhyaḥ phaṭ. Sarva duṣ-prekṣite-bhyaḥ phaṭ. Sarva jvare-bhyaḥ phaṭ. Sarva apasmāre-bhyaḥ phaṭ. Sarva śramaṇe-bhyaḥ phaṭ. Sarva tirthike-bhyaḥ phaṭ. Sarva utmāde-bhyaḥ phaṭ. Sarva vidyā-rāja-ācārye-bhyaḥ phaṭ. Jayakara-madhukara sarvārtha-sādhake-bhyaḥ-phaṭ. Sarva vidyā-ācārye-bhyaḥ phaṭ. Catur bhaginῑ-bhyaḥ phaṭ. Vajra gaumārī kulan-dharῑ mahā-vidyā-rājebhyaḥ phaṭ. Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra śaṅkalāya phaṭ. Mahā-pratyaṅgira-rājāya phaṭ. Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Veṣṇuvῑye phaṭ. Brahmaṇῑye phaṭ. Agnῑye phaṭ. Mahā-kālῑye phaṭ. Kālā-daṇḍῑye phaṭ. Indrῑye phaṭ. Raudrῑye phaṭ. Cāmuṇḍῑye phaṭ. Kala-rātrῑye phaṭ. Kāpālῑye phaṭ. Adhi-muktika śmaśāna vāsinῑye phaṭ. Yeke-citta satva mama. 第五會 Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā. Utpāda-yanti kῑla-yanti mantra-yanti japanti juhvanti. Ojāhārā garbhāhārā rudhirāhārā vasāhārā, majjāhārā jātāhārā jῑvitāhārā mālyāhārā, gandhāhārā puṣpāhārā phalāhārā sasyāhārā. Pāpa-cittā duṣṭa-cittā raudra-cittā. Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha, bhūta-graha kumbhāṇḍa-graha skanda-graha utmāda-graha, cchāya-graha apasmāra-graha ḍāka-ḍākinῑ-graha, revatī-graha jamika-graha śakuni-graha mantra-nandika-graha, lamvika-graha hanu kaṇṭha-pāṇi-graha. Jvara ekāhika dvetῑyaka traitῑyaka catur-thaka. Nitya-jvara viṣama-jvara vātika paittika, śleṣmika san-nipatika sarva-jvara. Ṥirortti ardha-avabhedaka arocaka, akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ, karṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma-śūlaṃ, pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṭi-śūlaṃ, vasti-śūlaṃ ūru-śūlaṃ jaṅghā-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ. Bhūta vetāḍa ḍāka-ḍākinῑ jvara. Dadru kāṇḍu kiṭibha lūtā vaisarpa-lohaliṅga, śoṣa trāsa gara viṣa-yoga, agni udaka māra vaira kāntāra akāla-mṛtyu. Traibuka trai-laṭaka vṛścika sarpa nakula, siṃha vyāghra ṛkṣa tarakṣa mṛga, sva-para jῑva teṣāṃ sarveṣāṃ. Sitātapatraṃ mahā-vajra-uṣñῑṣaṃ mahā-pratyangiraṃ. Yāvad dvā-daśa yojana-abhyantareṇa, sῑmā-bandhaṃ karomi, diśā-bandhaṃ karomi, pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi, hasta-bandhaṃ karomi, pāda-bandhaṃ karomi, sarvāṅga-pratyaṅga-bandhaṃ karomi. Tadyathā: Oṃ anale anale viśade viśade vῑra vajra-dhare, bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā. Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya, siddhyantu mantra-pada svāhā. 🙏🙏🙏🙏🪔🪔🪔📿📿📿💐💐💐
@mungkoo4251
@mungkoo4251 2 года назад
平安我家人平安我自己希望冇恐懼冇恐人平平安安保護我自己保護我自己希望每一日冇恐人冇恐懼
@净心心净
@净心心净 3 года назад
感恩无广告的两小时法布施。无限法喜。
@1Buddhism
@1Buddhism 3 года назад
希望这视频能帮到你。阿弥陀佛!
@净心心净
@净心心净 3 года назад
@@1Buddhism 帮助很大。多谢。
@rachelyalizhu281
@rachelyalizhu281 Месяц назад
@@1Buddhism 這不是原版内容,被不知名的窜改过
@rachelyalizhu281
@rachelyalizhu281 Месяц назад
這不是原版内容,被不知名的窜改过
@鄭睿華-z5h
@鄭睿華-z5h 2 года назад
玄啟聖景萬佛放光 淨心加持六道增祥 唯心淨土自性彌陀 執持名號植眾德本 妙法幸聞念佛生喜 有情做佛普登彼岸 皆大歡喜信受奉行 淨念相繼放大光明 希有神變普照十方
@你这刁民
@你这刁民 3 месяца назад
精神病听这个版本的楞严咒,狂心马上就歇下来了。很神奇
@ShengYangLah
@ShengYangLah 2 года назад
👂听着听着 眼泪就流出来了。 愿能得到这疏胜的传承
@katelin9269
@katelin9269 2 года назад
殊勝
@yipmk409
@yipmk409 Месяц назад
🙇🏻‍♀️🙇🏻‍♀️🙇🏻‍♀️🙇🏻‍♀️🙇🏻‍♀️🙏🙏🙏🙏🙏
@weichen6451
@weichen6451 Год назад
南無阿弥陀佛!如意吉祥!
@mungkoo4251
@mungkoo4251 2 года назад
平安我自己平安我全家人平安希望每一日希望街啲人冇恐懼冇恐人平平安安希望學校老師校長社工冇恐人冇恐懼希望平平安安
@nelsondalimbe369
@nelsondalimbe369 Год назад
Sadhuuuu Sadhuuuu Sadhuuuu Sadhuuuu 🙏🙏🙏🙏🎉🌹
@irislove369
@irislove369 Год назад
謝謝分享僧眾的唱誦,就像在聽天龍護法的advocate. Namaste.
@budrosemeditation
@budrosemeditation Год назад
聽楞嚴咒和大悲咒我感覺很歡快想去蹦迪😂
@SunilKumar-zs5vh
@SunilKumar-zs5vh 2 года назад
omg there are so many names of hindu gods in this mantra ... as an hindu buddhist and having sanskrit knowledge i can assure they are praising hindu gods especially in the 4rth assembly where they recite many names of hindu gods as well as buddha and bodhhisatvas ... god is everywhere .. .. namo buddhaya namo dharmaya namo . sanghaya ....vishu shive adi shakti everywhere❤❤❤
@1Buddhism
@1Buddhism 2 года назад
Thanks for your kind comments and assurance.
@空來之音
@空來之音 2 года назад
It's not a prayer to the gods That is the order to defeat them, to destroy them if they cause obstacles (phaṭ phaṭ...)
@xiuchen5203
@xiuchen5203 Год назад
感恩师父大菩提心❤❤❤,持戒持咒,自利利他,心净则佛土净,阿弥陀佛🙏🙏🙏
@zackkc6813
@zackkc6813 Месяц назад
感恩佛法无边。❤
@shujwang1875
@shujwang1875 Год назад
感恩 師父分享,終於有梵音楞嚴咒可讀。
@法王-y5f
@法王-y5f 2 месяца назад
每个人都是未来佛,地球很多星际种子天人神仙佛天使精灵转世,帮助最后一世地球人出轮回,天魂在佛界转世至地球🌍,每个灵魂都渴望被爱,自由圆满,本源极高频率光,环境,没有纷争分别心,自我冥想圆满喜悦😁。每日学习菩萨把地球太阳系放到佛祖如来观世音大圣灵手中做功德,道祖佛祖天主源头是一个。宗教只是一种出轮回方法。天道酬勤[赞]六万年只有一神人出轮回。这次是大好机会。集体意识在一个星球,频率不等观自在内观自己灵魂频率提升。菩萨帮解决一个月业力因果,下个月又犯新的因果,自行修复圆满修行才可[赞]
@uptowngril33
@uptowngril33 Год назад
聽這個咒一兩小時後靜心下來,淫思慾想都沒有了。只有濃濃睡意,一下睡得好甜
@1983lien
@1983lien 2 года назад
南無本師釋迦牟尼佛~願正法久住 佛法長留。所有眾生得安樂 善業增長 惡業消除 共證菩提。
@黃安康-s5w
@黃安康-s5w Год назад
南無變億咒嗡摩訶迦盧尼迦娑婆訶南無變億咒嗡摩訶迦盧尼迦娑婆訶南無變億咒嗡摩訶迦盧尼迦娑婆訶南無變億咒嗡摩訶迦盧尼迦娑婆訶南無寶髻如來兆轉真言南無變億咒嗡摩訶迦盧尼迦娑婆訶南無變億咒嗡摩訶迦盧尼迦娑婆訶南無變億咒嗡摩訶迦盧尼迦娑婆南無變億咒嗡摩訶迦盧尼迦娑婆訶南無寶髻如來兆轉真言南無變億咒嗡摩訶迦盧尼迦娑婆南無變億咒嗡摩訶迦盧尼迦娑婆南無變億咒嗡摩訶迦盧尼迦娑婆南無變億咒嗡摩訶迦盧尼迦娑婆訶南無寶髻如來兆轉真言
@zecongyap7476
@zecongyap7476 3 года назад
卍南無阿彌陀佛卍 卍三寶弟子*空葉子健 合家團圓*感恩之心*一心頂禮卍 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌸禮敬 大佛頂首楞嚴咒 感恩🌸 🌼回向偈 愿以此功德 莊嚴佛淨土 上報四重恩 下濟三途苦 若有見聞者 悉發菩提心 盡此一報身 同生極樂國🌼 卍南無阿彌陀佛 感恩卍
@zuyanli4440
@zuyanli4440 Год назад
感恩上传者与制作者!❤ 希望可以能听到更多你们梵文的经咒! 感谢您们的传播!❤❤❤
@jacktellsstories
@jacktellsstories 11 месяцев назад
卍南無阿彌陀佛卍
@ichienteng
@ichienteng 3 года назад
剛開始看到按倒讚的感覺很奇怪,看到樓下的留言才發現,真的是末法邪魔外道充斥世間,加上一堆偏激的基督徒留言洗版,難怪現在瘟疫劫那麼亂!五濁惡世的見濁尤甚,更需要持誦、學習楞嚴經、咒。雖然有點難,其中 r 字發音跟拉丁語一樣用喉音,是我當初學西語一直無法發的音。但真的要花點時間慢慢學,跟學尊勝咒一樣,這個更長更難唸!
@bosenwui6600
@bosenwui6600 2 года назад
我們其實要慈悲心看待這些人 仁者尚且寬心 至於學習咒音 眾生本來面目即同如來 所以一定可以的 至於要持咒契入放光如來宣說神咒 就要觀察咒音融入見聞嗅嚐覺知 眼耳鼻舌身意 待大日華開銷融三千界之後 那就是秘密不可說 南無大日如來
@石兆元-x5h
@石兆元-x5h Год назад
佛頂尊勝陀羅尼很好學,如果每一句在回想意念的時候是一個很明順的思維引導。然後很快就能背起來了! 當初是參考黃慧音版本(每一句都有()意思)
@angelshan7559
@angelshan7559 Год назад
誤觸🙏🙏🙏。
@rachelyalizhu281
@rachelyalizhu281 Месяц назад
這不是原版内容,被不知名的窜改过
@lisachen7780
@lisachen7780 Месяц назад
@@rachelyalizhu281原版在哪?
@heshoujin1677
@heshoujin1677 Год назад
감사합니다
@MingEmpireOfChina
@MingEmpireOfChina 3 года назад
聽完之後,在念然後冥想之後冥想念,就可以堅持更久,心意到就好,循序漸進,慢慢來
@老舍-c9d
@老舍-c9d 2 года назад
听着打坐时感觉自己在旋转,请大师指点迷津
@1Buddhism
@1Buddhism 2 года назад
@@老舍-c9d 那是楞严咒的正能量在加持着你的脉轮。
@yichengong9213
@yichengong9213 Год назад
@@老舍-c9d 请不要执着于这种感觉,持续打坐慢慢会过去的
@mieyrungc
@mieyrungc Год назад
​@@1Buddhism请问我怎么没有这种感觉
@cctsxuan3544
@cctsxuan3544 Год назад
❤感恩之心❤。Namo Omitoufoh 。
@teresadewi2144
@teresadewi2144 2 года назад
Don't give up, bro. You can actually memorize this mantra in 14 days. I did. Apply all techniques to memorizing which we applied at school.
@jimmykoh1265
@jimmykoh1265 2 года назад
Good
@欧比旺-k2i
@欧比旺-k2i 2 года назад
阿弥陀佛
@stst9753
@stst9753 Год назад
南无阿弥陀佛🙏
@librahuang2022
@librahuang2022 11 месяцев назад
感恩🙏
@sarahwang9317
@sarahwang9317 Год назад
卍南無阿彌陀佛卍🙏🙏🙏
@stevexu4346
@stevexu4346 3 года назад
梦里寻梵文楞严咒千万里!🙏🙏🙏🍎🍎🍎🍵🍵🍵🌹🌹🌹
@mo11128
@mo11128 Год назад
住佛圓滿覺性。😊❤🎉
@Bitrader349
@Bitrader349 Год назад
南無阿彌陀佛
@jengchen3669
@jengchen3669 3 года назад
不知道原本咒語是否就是這種念法,但這個版本真的很有節奏性,把它當流行音樂聽也蠻不錯的.個人想試著背楞嚴咒,想說梵文版最原始,雖然很長很難背但這個版本我相信應該會比較好上手.
@aeros_py
@aeros_py 2 года назад
是的梵文版本是最原始和最真实的版本,最接近原始释迦牟尼佛的信息
@aeros_py
@aeros_py 2 года назад
translate: Yes, the Sanskrit version is the most original and authentic version, closest to the original Shakyamuni Buddha’s message
@1Buddhism
@1Buddhism 2 года назад
您好,謝謝您的關註!師父有為這個梵文《楞嚴咒》譜曲現代風流行音樂的。您可以去RU-vid聽聽。。
@joeanne23able
@joeanne23able 2 года назад
@@1Buddhism 請問有流行音樂的連結嗎?謝謝
@1Buddhism
@1Buddhism 2 года назад
@@joeanne23able ru-vid.com/show-UC4kj0gg-_aFsQkOFYS3_jMw - 觉声文化
@俊傑宋
@俊傑宋 Год назад
阿彌陀佛
@veganlion640
@veganlion640 2 года назад
一场酒席万千命 A feast will kill thousands of people 你我只有一条命 You and I have only one life 因果报应来临时 When karma comes 神通再大不可转 No matter how powerful you are, you can't turn 给你一刀你疼吗?给它一刀他疼吗?天道有轮回,苍天饶过谁,改头换面不相识,六道轮回真实不虚!也许他是你上辈子的亲人!你却已忘记…感恩吃素![感谢][感谢][感谢] Give you a knife do you hurt? Give it a knife does he hurt? There is samsara in the way of heaven. Who has the heaven spared? I don't know each other. The six samsara is true! Maybe he was a relative of your last life! You have forgotten... Thanksgiving vegetarian! [thank you] [thank you] [thank you] 血肉淋漓味足珍, The flesh and blood taste delicious, 一般苦痛怨难伸。 It's hard to feel pain and resentment in general. 设身处地扪心想, Put yourself in your shoes and think, 谁可将刀割自身。 Who can cut himself with a knife. 千百年来碗里羹 A bowl of soup for thousands of years 冤深似海恨难平 Grievances are as deep as the sea 欲知世上灾难劫 To know the disaster of the world 但听屠门夜半声 But listen to the butcher's door at midnight 所有的灾难。都来源于杀戮…如果人类不在造作杀业…世间就会停止灾难…宇宙有它的法则…世间有它的因果定律…从天灾到人祸都是由人类造作的因而导致的果…所以赶紧戒杀吃素,多积善积德…整个世界的能量场才能好转!各种灾难才能停止…平息…愿所有人都赶紧觉醒不要在造作杀业了!南无阿弥陀佛! All disasters. It all comes from killing... If human beings don't create karma... The world will stop disasters... The universe has its laws... The world has its laws of cause and effect... From natural disasters to man-made disasters are caused by human beings... So stop killing vegetarians and accumulate more kindness and virtue... The energy field of the whole world can be improved! All kinds of disasters can be stopped... Calmed down... May everyone wake up and stop killing karma! Namo Amitabha! 停止杀戮,停止破坏地球,停止人类贪嗔痴的欲望…灾难才会停止!这是永远不变的真理!看看世界顶级科学实验,联合国版《水知道答案》 万物皆有灵!宇宙磁场需 Stop killing, stop destroying the earth, stop human greed, anger and delusion... Disaster will stop! This is the eternal truth! Take a look at the world's top scientific experiments. The United Nations version of water knows the answer. Everything has a soul! Cosmic magnetic field needs
@srsingh5024
@srsingh5024 2 года назад
Namo Amitabhaaya
@srsingh5024
@srsingh5024 2 года назад
Human life preferable to heaven as there is no self-realization there but it can be sought by human only and no non veg or harming others without reason can seek Moksha and death is not Moksha.So let us preserve our pious life to think of Buddha more and more.Namo Siddharthum.
@張泰源-g8g
@張泰源-g8g Год назад
隨喜功德,讚歎感恩,阿彌陀佛
@radhajai5129
@radhajai5129 Год назад
❤❤❤❤❤❤💕💕💕💕💕💕🙏🙏🙏🙏🙏🙏
@babaali9431
@babaali9431 2 месяца назад
Nam Mô A DI Đà Phật 🙏
@_svaha
@_svaha Год назад
隨喜贊嘆
@家珍彭
@家珍彭 2 года назад
佛祐大地護持全台灣人民平安順心健康
@cwiwi7878
@cwiwi7878 Год назад
非常殊勝🙏
@JAY-qq6yr
@JAY-qq6yr Месяц назад
“寶生陀羅尼” 請念誦上面五字,未來福報生生世世得轉輪聖王位,並永滅一切罪障。 - 此殊勝密法出自“佛說寶生陀羅尼經”,每日念誦越多越好。
@BuddhistMusic15
@BuddhistMusic15 Год назад
Namo Avalokitesvara Bodhisattva 🙏
@Meditationmusic-168
@Meditationmusic-168 Год назад
Thank you so much Peace to all ❤
@ywma5213
@ywma5213 3 месяца назад
Namoste.礼敬三世诸佛菩萨[Worship][Worship][Worship]
@geokhiangsoon3770
@geokhiangsoon3770 Год назад
每天都在听🎉感恩師父🙇🙇🙇🙏🙏🙏😊
@pjx0105
@pjx0105 Год назад
加油
@yehudahhachassid6191
@yehudahhachassid6191 2 года назад
May all beings be happy !
@286beer
@286beer 2 года назад
南無大慈大悲藥師琉璃光如來❤
@金剛-j8x
@金剛-j8x Год назад
注音版的楞嚴咒 跟梵文的發音怎差這麼多
@ynhinguyenthi104
@ynhinguyenthi104 3 года назад
❤️ ❤️ PHẬT ĐẢNH THỦ LĂNG NGHIÊM VÔ THƯỢNG - TÂM DHARANI ❤️ : * OM, TADYATHA : OM, NAMO SVAHA, SVAHA OM, NAMO ANALE VISADE ANALE VISADE PHAT VIRA VAIJRA DHARE PHAT BANDHA BANDHA BANDHANI PHAT VAIJRA PANIH PHAT OM HUM TRUM PHAT, SVAHA OM, NAMO SVAHA, SVAHA ❤️ NGUỒN : INTERNET ❤️ ❤️ ( Vô số lần )
@鄭忠政-s4o
@鄭忠政-s4o 2 года назад
法佈施 南無阿彌陀佛
@degiig8980
@degiig8980 Год назад
超级喜欢听 决定背下来❤
@pjx0105
@pjx0105 Год назад
加油
@jang2000jang
@jang2000jang 2 года назад
隨喜功德,阿彌陀佛!
@kaixindajia9333
@kaixindajia9333 29 дней назад
Namo bhagavate rudraya umapati-sahiyaya
@若有所愿皆当成就
@若有所愿皆当成就 2 года назад
看过《佛陀》这部戏,一开始我以为在喊(悉达多)佛陀(pruta)
@transformer12311
@transformer12311 3 года назад
南無阿彌陀佛。 信願行。
@ms-pw2wv
@ms-pw2wv 2 года назад
南无大佛顶首楞严咒
@estherwee367
@estherwee367 3 года назад
南无阿弥陀佛
@ningyangwang7512
@ningyangwang7512 2 года назад
南无阿弥陀佛!南无楞严会上佛菩萨!感恩菩萨分享!🌹🙏
@sopohoma4453
@sopohoma4453 2 года назад
感恩法布施🙏我已经把发音用汉字标写下来了,这样跟着视频念就非常容易了。如果有人想要的话我可以发在这里🙏
@tsai4928sally
@tsai4928sally 2 года назад
感謝師兄 我需要請po上來
@aaronfan823
@aaronfan823 2 года назад
感恩我也很需要,謝謝你
@djh10tv69
@djh10tv69 2 года назад
我也需要,感恩
@郭仲原-t4t
@郭仲原-t4t Год назад
需要,阿彌陀佛
@lyli540
@lyli540 Год назад
可以給我嗎我要學你的發音用漢字標寫下來的
@chenchun1000
@chenchun1000 2 года назад
吃素,念佛,拜佛,放生,阿彌陀佛
@keanyap5515
@keanyap5515 Год назад
感🙏恩
@diepchung6896
@diepchung6896 3 года назад
南無阿彌陀佛🙏🙏🙏
@nessone1228
@nessone1228 3 года назад
感謝🙏 尋找梵音版本 終如願
@budrosemeditation
@budrosemeditation Год назад
謝謝
@pif5318
@pif5318 2 года назад
请问能否分享咒文的文本?can you please share copy of the mantra as played jn the video? Thanks 🙏
@T123vin
@T123vin 2 года назад
Sadhu Sadhu Sadhu🙏
@祤-e5n
@祤-e5n 3 года назад
非常感恩阿彌陀佛
@ponselkita1108
@ponselkita1108 2 года назад
Namo Buddhaya
@yongzhengsun6631
@yongzhengsun6631 Год назад
谢谢精心的制作。功德无量
@yaya-abc
@yaya-abc 3 года назад
喜欢梵文版 感恩分享 谢谢🙏
@Kelly-yk6oq
@Kelly-yk6oq 3 года назад
阿彌陀佛🙏非常感恩🙏
@stst9753
@stst9753 Год назад
🙏🏻🙏🏻🙏🏻
@weiqiangxu7518
@weiqiangxu7518 2 года назад
随喜赞叹!
@張Lily-t7i
@張Lily-t7i 2 года назад
日常生活處事如理如實才是離苦唯一途徑。
@marcojohn226
@marcojohn226 Год назад
😮😊我覺得聽起來挺舒服的❤
@mungkoo4251
@mungkoo4251 2 года назад
平安我全家人平安我全家人平安我家人平安我全家人平安
@beshoShohdy-h4d
@beshoShohdy-h4d 7 месяцев назад
❤❤❤❤❤❤❤❤❤❤
Далее
大家常說的三魂七魄,原來是這!
16:53
Просмотров 29 тыс.
首楞嚴心咒 驅魔鎮邪第一神咒 108遍梵音
16:38
楞嚴咒心 108遍  頻率強大  淨化磁場
17:43
Просмотров 2,4 млн