Тёмный

Indrakshi Stotram - Indrakshi Shiva Kavacham - Maalola Kannan & J.Bhakthavatsalam (Full Verson) 

Amutham Music
Подписаться 348 тыс.
Просмотров 318 тыс.
50% 1

Sri.Maalola Kannan & J.Bhakthavatsalam " Indrakshi Stotram " , Recites , Slokam in Indrakshi Shiva Kavacham.
To Download the Sloka (Itunes) :itunes.apple.com/in/album/ind...
Amazon:www.amazon.com/Indrakshi-Kavac...
Google Play Store:play.google.com/store/music/a...
For More Videos: / amuthammusic
/ @amuthammusicsanskrits...
/ amuthammusicvideos
Follow us on: / amuthammusic
Our Website:www.amuthammusic.com

Видеоклипы

Опубликовано:

 

8 мар 2018

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 218   
@vasanthaopk
@vasanthaopk 4 месяца назад
Sree ஸ்ரீ சிவராத்திரி அன்று கேட்டேன் மனம் நிம்மதி அடைதேன் நன்றி அருமை நன்றி
@AumAkhilAum
@AumAkhilAum Год назад
देवी दुर्गा माता इन्द्राक्षी को साष्टाङ्गम् प्रणाम🙏🙏🙏🕉🔯🚩🛕 🌸🌼🌺🚩🛕
@balasubramaniyambala7329
@balasubramaniyambala7329 3 года назад
🕉 Om Sri Indrakshi Shivaia Namaka 🕉️ Alaa Makalum Noi Node's Elamal KATERALUM Amma 🕉️ 🙏 🙏 🙏 🌹🌹🌹🌺🌺🌺🌸🌸🌸🏵️🏵️🏵️🌼🌼🌼🌻🌻🌻🌷🌷🌷
@someswararaosaripalli70
@someswararaosaripalli70 Год назад
Indrashi kavacham is a great strotram I had read 1000 times then one night iin my mother form talked very nice
@manchalamuralikrishna-oy8dh
@manchalamuralikrishna-oy8dh 10 месяцев назад
నేత్రాణాం దశభిః శతైః పరివృతాం అత్యుగ్రచర్మాంబరాం హేమాభాం మహతీం విలంబితశిఖామ్ ఆముక్తకేశాన్వితామ్ | ఘంటామండితపాదపద్మయుగళాం నాగేంద్రకుంభస్తనీం ఇంద్రాక్షీం పరిచింతయామి మనసా కల్పోక్తసిద్ధిప్రదామ్ || ఇంద్రాక్షీం ద్విభుజాం దేవీం పీతవస్త్రద్వయాన్వితాం వామహస్తే వజ్రధరాం దక్షిణేన వరప్రదామ్ | ఇంద్రాక్షీం సహయువతీం నానాలంకారభూషితాం ప్రసన్నవదనాం ఆంభోజామ్ అప్సరోగణసేవితామ్ || ద్విభుజాం సౌమ్యవదానాం పాశాంకుశధరాం పరామ్ | త్రైలోక్యమోహినీం దేవీం ఇంద్రాక్షీ నామ కీర్తితామ్ || పీతాంబరాం వజ్రధరైకహస్తాం నానావిధాలంకరణాం ప్రసన్నామ్ | త్వాం అప్సరః సేవితపాదపద్మాం ఇంద్రాక్షీం వందే శివధర్మపత్నీమ్ ||
@kalyanisethuraman6079
@kalyanisethuraman6079 3 года назад
ஓம் நமசிவாய 🙏🙏🙏🙏🙏
@lakshminarayanik4987
@lakshminarayanik4987 2 года назад
மிக மிக அருமையான பதிவு.நன்றி.
@cssrao4992
@cssrao4992 Год назад
Most extraordinary and Divine chants rendered flawlessly ...with gratitude and respects
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Too divine. I hear daily nd feel happy. Pray your such efforts continue. Thnk you sirs.
@jugnudrishti8368
@jugnudrishti8368 5 месяцев назад
Jai maaaaaaaaa Durga indrakshi 🌹 🌸 🏵 🎉💐 🌻 thankful for every helpful efforts 👌 gratitude blessings 😊
@padmaprabhakar9733
@padmaprabhakar9733 2 года назад
Manathirku nimathiaga irundhu. Arumai
@ananthakrishnan990
@ananthakrishnan990 4 года назад
பிரமாதம். சுமார் 60 வருடங்களுக்கு முன் (எனக்கு 12 வயது) என் தகப்பனார் சாயந்தரம் விஷ்ணு சஹஸ்ரநாமம் சொன்ன பிறகு இந்த்ராக்ஷி சிவ கவசம் சொல்வதைக் கேட்டிருக்கிறேன். தகப்பனார் காலமாகி 36 வருடங்கள் ஆகின்றன. அதன் பிறகு இப்போதுதான் இந்த ஸ்தோத்ரம் கேட்கிறேன் மிகவும் நிம்மதியாக உணர்கிறேன். மிக்க நன்றி.
@jayasankar749
@jayasankar749 4 года назад
மிகவும் அற்புதமாக ஸ்லோகம் மனதிற்கு அமைதி அளிக்கிறது நன்ற
@sailakshmiravi
@sailakshmiravi 3 года назад
மனத்தில் பயம் இருந்தால்- இந்த slogam அதை நிவர்த்தி செய்யும்.
@padmasrikanuri5554
@padmasrikanuri5554 3 года назад
Very powerful indrashi stotram very good
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Too good. I hear daily. Excels others in Bhakthi element. Thank you
@seshadrinagarajan2504
@seshadrinagarajan2504 9 месяцев назад
KODI KODI PRANAAMS. NAMASKARAMS.
@kalyanisethuraman6079
@kalyanisethuraman6079 3 года назад
சிவ சிவ ஹர ஹர மகாதேவா சம்போ
@user-mp8pm1yu7n
@user-mp8pm1yu7n 10 месяцев назад
Fever bodypain headache every ailments vanished just by chanting Indrakshi matha kavacham, Mantram and Indrakshi sthotram. Really blessed🙏
@venkataratnamkasibhotla3203
@venkataratnamkasibhotla3203 4 года назад
We pray for the blessings and mercy of the Goddess and Lord Siva
@malinisekhar9988
@malinisekhar9988 2 года назад
Thank you
@padmanabanpadhu8754
@padmanabanpadhu8754 8 месяцев назад
அருமை நன்றி நன்றி சார்
@lordakhenaten5826
@lordakhenaten5826 4 года назад
Powerful ❤
@venkateshvenki9514
@venkateshvenki9514 Год назад
Om sakthi
@anaghasiyer
@anaghasiyer 2 года назад
amazing recitation sir, , it is said if indrani stotra is chanted daily, no diseases will affect..
@venkataratnamkasibhotla3203
@venkataratnamkasibhotla3203 4 года назад
We pray for the blessings of the Goddess and Lord Siva
@bramarambikadevisripada7798
@bramarambikadevisripada7798 3 года назад
Good
@seshukumari1442
@seshukumari1442 3 года назад
Very nice rendering of Power filled stotram..
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Too divine. Thnk you both.I happily hear daily. Pronunciation also very exciting
@suryanarayananpr4006
@suryanarayananpr4006 4 года назад
Very clear pronunciation
@ramnathraodkp8219
@ramnathraodkp8219 Год назад
గురుదేవులకు నమస్సులు ఇంద్రాక్షి స్తోత్రమును చక్కగా పఠించిన మహనీయులకు నమస్సులు ప్రసారం చేసిన ఛానల్ వారికి ధన్యవాదములు సార్🙏🙏 💐💐
@n.naganathaniyer6931
@n.naganathaniyer6931 Год назад
😊😊😊😊😊😊😊😊😊
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Very nice rendering. Thnk you. Really divine. I listen daily .God bless
@rahuljoshi9746
@rahuljoshi9746 3 года назад
Om Namah Shivay, it is too effective help to feels of piece
@lakshmishanmugam3511
@lakshmishanmugam3511 3 года назад
Very divine.Thank you so much.God bless all of us.🙏🙏🙏🌸
@jeyamurugesan7965
@jeyamurugesan7965 3 года назад
மிக்கநன்றி.இந்த்ராக்ஷிசிவகவசம்கேட்கும்பாக்யம்அடைந்தேன்.நீண்டநாட்களாக ஆவலுடன் எதிர்பார்த்ததுகிடைத்தது.படிக்கும்வண்ணம்தயவுசெய்துஏற்பாடுசெய்தால் மிக்கமகிழ்ச்சி.ஸ்தோத்ரம்பாடிய சுவாமிஅவர்களுக்கு எனதுமிக பணிவான வணக்கத்தையும்நன்றியையும் தெரிவித்துக்கொள்கிறேன்!- ஜெயாமுருகேசன்.
@DiDisChannel64
@DiDisChannel64 2 года назад
Nalla pronunciation mama, naan before two days katrukkolla arambithirukkiren.
@venkatachalama9085
@venkatachalama9085 3 года назад
Mama voice and. Pronounceation is also so good. It is a GOD gift. I bless for long life and. Good. Health.
@amruthachannel9561
@amruthachannel9561 Год назад
nārada uvāca | indrākṣīstōtramākhyāhi nārāyaṇa guṇārṇava | pārvatyai śivasamprōktaṁ paraṁ kautūhalaṁ hi mē || nārāyaṇa uvāca | indrākṣī stōtra mantrasya māhātmyaṁ kēna vōcyatē | indrēṇādau kr̥taṁ stōtram sarvāpadvinivāraṇam || tadēvāhaṁ bravīmyadya pr̥cchatastava nārada | asya śrī indrākṣīstōtramahāmantrasya, śacīpurandara r̥ṣiḥ, anuṣṭupchandaḥ, indrākṣī durgā dēvatā, lakṣmīrbījaṁ, bhuvanēśvarī śaktiḥ, bhavānī kīlakaṁ, mama indrākṣī prasāda siddhyarthē japē viniyōgaḥ | karanyāsaḥ - indrākṣyai aṅguṣṭhābhyāṁ namaḥ | mahālakṣmyai tarjanībhyāṁ namaḥ | mahēśvaryai madhyamābhyāṁ namaḥ | ambujākṣyai anāmikābhyāṁ namaḥ | kātyāyanyai kaniṣṭhikābhyāṁ namaḥ | kaumāryai karatalakarapr̥ṣṭhābhyāṁ namaḥ | aṅganyāsaḥ - indrākṣyai hr̥dayāya namaḥ | mahālakṣmyai śirasē svāhā | mahēśvaryai śikhāyai vaṣaṭ | ambujākṣyai kavacāya hum | kātyāyanyai nētratrayāya vauṣaṭ | kaumāryai astrāya phaṭ | bhūrbhuvassuvarōmiti digbandhaḥ || dhyānam - nētrāṇāṁ daśabhiśśataiḥ parivr̥tāmatyugracarmāmbarāṁ hēmābhāṁ mahatīṁ vilambitaśikhāmāmuktakēśānvitām | ghaṇṭāmaṇḍitapādapadmayugalāṁ nāgēndrakuṁbhastanīṁ indrākṣīṁ paricintayāmi manasā kalpōktasiddhipradām || 1 indrākṣīṁ dvibhujāṁ dēvīṁ pītavastradvayānvitāṁ vāmahastē vajradharāṁ dakṣiṇēna varapradām | indrākṣīṁ sahayuvatīṁ nānālaṅkārabhūṣitāṁ prasannavadanāṁbhōjāmapsarōgaṇasēvitām || 2 dvibhujāṁ saumyavadānāṁ pāśāṅkuśadharāṁ parām | trailōkyamōhinīṁ dēvīṁ indrākṣī nāma kīrtitām || 3 pītāmbarāṁ vajradharaikahastāṁ nānāvidhālaṅkaraṇāṁ prasannām | tvāmapsarassēvitapādapadmāṁ indrākṣīṁ vandē śivadharmapatnīm || 4 pañcapūjā - laṁ pr̥thivyātmikāyai gandhaṁ samarpayāmi | haṁ ākāśātmikāyai puṣpaiḥ pūjayāmi | yaṁ vāyvātmikāyai dhūpamāghrāpayāmi | raṁ agnyātmikāyai dīpaṁ darśayāmi | vaṁ amr̥tātmikāyai amr̥taṁ mahānaivēdyaṁ nivēdayāmi | saṁ sarvātmikāyai sarvōpacārapūjāṁ samarpayāmi || digdēvatā rakṣa - indra uvāca | indrākṣī pūrvataḥ pātu pātvāgnēyyāṁ tathēśvarī | kaumārī dakṣiṇē pātu nairr̥tyāṁ pātu pārvatī || 1 vārāhī paścimē pātu vāyavyē nārasiṁhyapi | udīcyāṁ kālarātrī māṁ aiśānyāṁ sarvaśaktayaḥ || 2 bhairavyōrdhvaṁ sadā pātu pātvadhō vaiṣṇavī tathā | ēvaṁ daśadiśō rakṣētsarvadā bhuvanēśvarī || 3 ōṁ hrīṁ śrīṁ indrākṣyai namaḥ | stōtram - indrākṣī nāma sā dēvī dēvataissamudāhr̥tā | gaurī śākaṁbharī dēvī durgānāmnīti viśrutā || 1 || nityānandī nirāhārī niṣkalāyai namō:’stu tē | kātyāyanī mahādēvī candraghaṇṭā mahātapāḥ || 2 || sāvitrī sā ca gāyatrī brahmāṇī brahmavādinī | nārāyaṇī bhadrakālī rudrāṇī kr̥ṣṇapiṅgalā || 3 || agnijvālā raudramukhī kālarātrī tapasvinī | mēghasvanā sahasrākṣī vikaṭāṅgī jaḍōdarī || 4 || [** vikārāṅgī **] mahōdarī muktakēśī ghōrarūpā mahābalā | ajitā bhadradā:’nantā rōgahantrī śivapriyā || 5 || śivadūtī karālī ca pratyakṣaparamēśvarī | indrāṇī indrarūpā ca indraśaktiḥparāyaṇī || 6 || sadā sammōhinī dēvī sundarī bhuvanēśvarī | ēkākṣarī parā brāhmī sthūlasūkṣmapravardhinī || 7 || rakṣākarī raktadantā raktamālyāmbarā parā | mahiṣāsurasaṁhartrī cāmuṇḍā saptamātr̥kā || 8 || vārāhī nārasiṁhī ca bhīmā bhairavavādinī | śrutissmr̥tirdhr̥tirmēdhā vidyālakṣmīssarasvatī || 9 || anantā vijayā:’parṇā mānasōktāparājitā | bhavānī pārvatī durgā haimavatyambikā śivā || 10 || śivā bhavānī rudrāṇī śaṅkarārdhaśarīriṇī | airāvatagajārūḍhā vajrahastā varapradā || 11 || dhūrjaṭī vikaṭī ghōrī hyaṣṭāṅgī narabhōjinī | bhrāmarī kāñci kāmākṣī kvaṇanmāṇikyanūpurā || 12 || hrīṅkārī raudrabhētālī hruṅkāryamr̥tapāṇinī | tripādbhasmapraharaṇā triśirā raktalōcanā || 13 || nityā sakalakalyāṇī sarvaiśvaryapradāyinī | dākṣāyaṇī padmahastā bhāratī sarvamaṅgalā || 14 || kalyāṇī jananī durgā sarvaduḥkhavināśinī | indrākṣī sarvabhūtēśī sarvarūpā manōnmanī || 15 || mahiṣamastakanr̥tyavinōdana- sphuṭaraṇanmaṇinūpurapādukā | jananarakṣaṇamōkṣavidhāyinī jayatu śumbhaniśumbhaniṣūdinī || 16 || śivā ca śivarūpā ca śivaśaktiparāyaṇī | mr̥tyuñjayī mahāmāyī sarvarōganivāriṇī || 17 || aindrīdēvī sadākālaṁ śāntimāśukarōtu mē | īśvarārdhāṅganilayā indubimbanibhānanā || 18 || sarvōrōgapraśamanī sarvamr̥tyunivāriṇī | apavargapradā ramyā āyurārōgyadāyinī || 19 || indrādidēvasaṁstutyā ihāmutraphalapradā | icchāśaktisvarūpā ca ibhavaktrādvijanmabhūḥ || 20 ||
@ramachandranbalajee6234
@ramachandranbalajee6234 4 года назад
Arumaiyana Pathivu
@padmanabanpadhu8754
@padmanabanpadhu8754 3 месяца назад
அருமை அருமை
@subbulakshmir24
@subbulakshmir24 3 года назад
Thank you for manthraslogam continue your service
@thayumanavan412
@thayumanavan412 4 года назад
Most powerful
@ushabirla8787
@ushabirla8787 2 года назад
👍👍👍🙏🙏🙏🙏🙏👌👌👌👍👍👍🌷🌷🌷🌷🌷 bahut Sundar wonderful bahut Achcha Laga aap ko sat sat Pranam main Roj sunti hun aur Mujhe Roj bahut Achcha lagta hai thank you God bless you are aap bhi Hamen Aashirwad De indrakshi Mata ki Jay Ho🙏🙏🙏🙏🙏
@jugnudrishti8368
@jugnudrishti8368 5 месяцев назад
Heads of by heart d soul by d side of my real soulmate parents in heaven my religious ancestor
@venkateshvenki9514
@venkateshvenki9514 Год назад
Om sakthi🙏🏼🙏🏼🙏🏼
@kamakshijaima6625
@kamakshijaima6625 2 года назад
🙏🙏🙏🙏🙏
@Ragu_Rules
@Ragu_Rules 3 года назад
ௐ இந்திராஷி சிவாய நமஹ
@subbulakshmir24
@subbulakshmir24 3 года назад
Thank you for your service
@manasdutta4907
@manasdutta4907 3 года назад
Very nice.Thank you.
@lalithakrishnan8406
@lalithakrishnan8406 2 года назад
🙏🙏🙏
@swarnabalu9961
@swarnabalu9961 4 месяца назад
Om namah shivayah
@venkateshvenki9514
@venkateshvenki9514 Год назад
Om Sakthi🙏🙏🙏
@sgn146
@sgn146 3 года назад
ஓம் நமசிவாய..
@sangeethapriya1885
@sangeethapriya1885 3 года назад
Divine 🙏🙏🙏🙏
@muralikrish2009
@muralikrish2009 4 года назад
RU-vid ads in between spoil the fervour of the sloka
@varadanveda9885
@varadanveda9885 Год назад
Yes
@devanathanr8635
@devanathanr8635 Год назад
Agree.. its irritating
@jayajaya6854
@jayajaya6854 3 года назад
Thanks for your video
@padmanabanpadhu8754
@padmanabanpadhu8754 8 месяцев назад
ஓம் இந்த்ராக்ஷயை நம:
@gsitaramkumar3164
@gsitaramkumar3164 Год назад
మహా మహిమాన్వితమైన మంత్రరాజము ఋష్యాదులు తమ తపఛక్తిని ప్రత్యక్షరంలో పొదిగి మనకందించారు వారికి శ్రవణానందంగా వినిపించిన తమకు స్రాష్టాంగ నమసుమాజలులు!!! నా సాహిత్యం చాలటంలేదు క్షతవ్యుడను!!!
@ujjwalbhardwaj661
@ujjwalbhardwaj661 3 года назад
Thankyou for this video ❤️❤️
@vijaykannam621
@vijaykannam621 3 года назад
Thiruvadigal Saranam
@kameswarimudiganti7376
@kameswarimudiganti7376 3 года назад
Thank you
@ssp3857
@ssp3857 Год назад
It is so Powerful
@amruthachannel9561
@amruthachannel9561 Год назад
bhasmāyudhāya vidmahē raktanētrāya dhīmahi tannō jvaraharaḥ pracōdayāt || 21 || mantraḥ - ōṁ aiṁ hrīṁ śrīṁ klīṁ klūṁ indrākṣyai namaḥ || 22 ōṁ namō bhagavatī indrākṣī sarvajanasammōhinī kālarātrī nārasiṁhī sarvaśatrusaṁhāriṇī analē abhayē ajitē aparājitē mahāsiṁhavāhinī mahiṣāsuramardinī hana hana mardaya mardaya māraya māraya śōṣaya śōṣaya dāhaya dāhaya mahāgrahān saṁhara saṁhara yakṣagraha rākṣasagraha skandagraha vināyakagraha bālagraha kumāragraha cōragraha bhūtagraha prētagraha piśācagraha kūṣmāṇḍagrahādīn mardaya mardaya nigraha nigraha dhūmabhūtānsantrāvaya santrāvaya bhūtajvara prētajvara piśācajvara uṣṇajvara pittajvara vātajvara ślēṣmajvara kaphajvara ālāpajvara sannipātajvara māhēndrajvara kr̥trimajvara kr̥tyādijvara ēkāhikajvara dvayāhikajvara trayāhikajvara cāturthikajvara pañcāhikajvara pakṣajvara māsajvara ṣaṇmāsajvara saṁvatsarajvara jvarālāpajvara sarvajvara sarvāṅgajvarān nāśaya nāśaya hara hara hana hana daha daha paca paca tāḍaya tāḍaya ākarṣaya ākarṣaya vidvēṣaya vidvēṣaya stambhaya stambhaya mōhaya mōhaya uccāṭaya uccāṭaya huṁ phaṭ svāhā || 23 ōṁ hrīṁ ōṁ namō bhagavatī trailōkyalakṣmī sarvajanavaśaṅkarī sarvaduṣṭagrahastambhinī kaṅkālī kāmarūpiṇī kālarūpiṇī ghōrarūpiṇī paramantraparayantra prabhēdinī pratibhaṭavidhvaṁsinī parabalaturagavimardinī śatrukaracchēdinī śatrumāṁsabhakṣiṇī sakaladuṣṭajvaranivāriṇī bhūta prēta piśāca brahmarākṣasa yakṣa yamadūta śākinī ḍākinī kāminī stambhinī mōhinī vaśaṅkarī kukṣirōga śirōrōga nētrarōga kṣayāpasmāra kuṣṭhādi mahārōganivāriṇī mama sarvarōgaṁ nāśaya nāśaya hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ huṁ phaṭ svāhā || 24 ōṁ namō bhagavatī māhēśvarī mahācintāmaṇī durgē sakalasiddhēśvarī sakalajanamanōhāriṇī kālakālarātrī mahāghōrarūpē pratihataviśvarūpiṇī madhusūdanī mahāviṣṇusvarūpiṇī śiraśśūla kaṭiśūla aṅgaśūla pārśvaśūla nētraśūla karṇaśūla pakṣaśūla pāṇḍurōga kāmārādīn saṁhara saṁhara nāśaya nāśaya vaiṣṇavī brahmāstrēṇa viṣṇucakrēṇa rudraśūlēna yamadaṇḍēna varuṇapāśēna vāsavavajrēṇa sarvānarīṁ bhañjaya bhañjaya rājayakṣma kṣayarōga tāpajvaranivāriṇī mama sarvajvaraṁ nāśaya nāśaya ya ra la va śa ṣa sa ha sarvagrahān tāpaya tāpaya saṁhara saṁhara chēdaya chēdaya uccāṭaya uccāṭaya hrāṁ hrīṁ hrūṁ phaṭ svāhā || 25 uttaranyāsaḥ - karanyāsaḥ - indrākṣyai aṅguṣṭhābhyāṁ namaḥ | mahālakṣmyai tarjanībhyāṁ namaḥ | mahēśvaryai madhyamābhyāṁ namaḥ | ambujākṣyai anāmikābhyāṁ namaḥ | kātyāyanyai kaniṣṭhikābhyāṁ namaḥ | kaumāryai karatalakarapr̥ṣṭhābhyāṁ namaḥ | aṅganyāsaḥ - indrākṣyai hr̥dayāya namaḥ | mahālakṣmyai śirasē svāhā | mahēśvaryai śikhāyai vaṣaṭ | ambujākṣyai kavacāya hum | kātyāyanyai nētratrayāya vauṣaṭ | kaumāryai astrāya phaṭ | bhūrbhuvassuvarōmiti digvimōkaḥ || samarpaṇaṁ - guhyādi guhya gōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japaṁ | siddhirbhavatu mē dēvī tvatprasādānmayi sthirān || 26 phalaśrutiḥ - nārāyaṇa uvāca | ētairnāmaśatairdivyaiḥ stutā śakrēṇa dhīmatā | āyurārōgyamaiśvaryaṁ apamr̥tyubhayāpaham || 27 kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam | cōravyāghrabhayaṁ tatra śītajvaranivāraṇam || 28 māhēśvaramahāmārī sarvajvaranivāraṇam | śītapaittakavātādi sarvarōganivāraṇam || 29 sannijvaranivāraṇaṁ sarvajvaranivāraṇam | sarvarōganivāraṇaṁ sarvamaṅgalavardhanam || 30 śatamāvartayēdyastu mucyatē vyādhibandhanāt | āvartayansahasrāttu labhatē vāñchitaṁ phalam || 31 ētat stōtram mahāpuṇyaṁ japēdāyuṣyavardhanam | vināśāya ca rōgāṇāmapamr̥tyuharāya ca || 32 || dvijairnityamidaṁ japyaṁ bhāgyārōgyābhīpsubhiḥ | nābhimātrajalēsthitvā sahasraparisaṅkhyayā || 33 || japēt stōtramimaṁ mantraṁ vācāṁ siddhirbhavēttataḥ | anēnavidhinā bhaktyā mantrasiddhiśca jāyatē || 34 || santuṣṭā ca bhavēddēvī pratyakṣā samprajāyatē | sāyaṁ śataṁ paṭhēnnityaṁ ṣaṇmāsātsiddhirucyatē || 35 || cōravyādhibhayasthānē manasāhyanucintayan | saṁvatsaramupāśritya sarvakāmārthasiddhayē || 36 || rājānaṁ vaśyamāpnōti ṣaṇmāsānnātra saṁśayaḥ | aṣṭadōrbhissamāyuktē nānāyuddhaviśāradē || 37 || bhūtaprētapiśācēbhyō rōgārātimukhairapi | nāgēbhyaḥ viṣayantrēbhyaḥ ābhicārairmahēśvarī || 38 || rakṣa māṁ rakṣa māṁ nityaṁ pratyahaṁ pūjitā mayā | sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē | śaraṇyē tryambakē dēvī nārāyaṇī namō:’stu tē || 39 || varaṁ pradādmahēndrāya dēvarājyaṁ ca śāśvatam | indrastōtramidaṁ puṇyaṁ mahadaiśvaryakāraṇam || 40 || iti indrākṣī stōtram
@kouslyakousi8829
@kouslyakousi8829 2 года назад
Powerful slogan.
@dayanidhikandhaswamy262
@dayanidhikandhaswamy262 5 лет назад
Om nama shivaya 🙏🙏🙏
@santhakrishnan8135
@santhakrishnan8135 3 года назад
S8ivaķavachanm
@santhakrishnan8135
@santhakrishnan8135 3 года назад
Sìvàkavacham
@r.vijayavaideesh535
@r.vijayavaideesh535 7 месяцев назад
🙏🙏🙏🙏we want peace of life🌼🌻
@varadanveda9885
@varadanveda9885 Год назад
Very nice and clearly namaskarams
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Too good nd divine. Thnk u
@rohinisomasekar1156
@rohinisomasekar1156 4 года назад
Vibrant
@kamakshijaima6625
@kamakshijaima6625 3 года назад
🙏🙏🙏🙏
@leelavathim7672
@leelavathim7672 3 года назад
Good manthra it's so power full
@vijayalakshmivijayakumaron4120
@vijayalakshmivijayakumaron4120 2 года назад
Mahaperiyava padhamai charanam
@challamarun
@challamarun 4 года назад
Powerful mantra
@AmuthamMusic
@AmuthamMusic 4 года назад
Respected Sir , Thanks for Watching the Video for More Videos Subscribe our Channel ru-vid.com
@vishnunivasam4451
@vishnunivasam4451 5 лет назад
Really powerful and effectivene those who beleive
@pallaviin
@pallaviin 3 года назад
Excellent when you feel down
@subbulakshmir24
@subbulakshmir24 3 года назад
Super
@hklrao
@hklrao 5 дней назад
Teachers for 0nline teaching Languages
@ramudivya230
@ramudivya230 Год назад
Yes true don't put ads on bhakti songs
@kameswarimudiganti7376
@kameswarimudiganti7376 3 года назад
Good divotional purohiths
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Really very divine. Feel very relieved hearing the rendering by the duo. Thnk you. Excels others
@annaduraisusi7739
@annaduraisusi7739 5 лет назад
ஓம் நமசிவாய அன்பே சிவம்
@kamakshijaima6625
@kamakshijaima6625 3 года назад
🙏🙏🙏🙏
@kaiserkaiser1721
@kaiserkaiser1721 4 месяца назад
I have never heard of the name Indrakshi in my life ever until one night in my dream I saw myself in a temple, I am lighting a Deepam in front of a San I’d hi and am looking up, it is written Sri Indrakshi there. I still don’t know what is Indrakshi worshipped for and is she Parvati?
@sujap3113
@sujap3113 3 года назад
🙏🙏🙏🙏🙏🙏🙏
@kamakshijaima6625
@kamakshijaima6625 3 года назад
🙏🙏🙏🙏🙏🙏
@sambasivarao5168
@sambasivarao5168 3 года назад
Panditulaku our all our family namaskrutulu Subham 12-7-2021 Monday
@manthri1209
@manthri1209 3 года назад
మంత్రం శక్తివంతమైనది మధ్యలో యాడ్స్ ఉండటం బాగాలేదు తప్పక పోతే మొదట్లోనే చివరనో ఉంచండి స్వర యుక్తన్గా అద్భుతంగా ఉంది ధన్యవాదములు
@sivakamasundari5913
@sivakamasundari5913 4 года назад
The advertisements in between Shlokas are really ridiculous, hope this can be avoided.
@swaminathandwadha2912
@swaminathandwadha2912 Год назад
Lp . H t tk padi
@swaminathandwadha2912
@swaminathandwadha2912 Год назад
Well
@dhanamsingu3981
@dhanamsingu3981 Год назад
Very clear rendition please print the slokams also in Sanskrit slowly namaskaram
@padmanabanpadhu8754
@padmanabanpadhu8754 3 месяца назад
நன்றி எப்படி டவன்லோட் செய்வது
@ushabirla8787
@ushabirla8787 2 года назад
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@anaghasiyer
@anaghasiyer 2 года назад
shivakavacham and indrakshi has to be recited together. i mean first recite the shivakavacham and then indrakshi
@mayukhiiboutiq2358
@mayukhiiboutiq2358 2 года назад
Sivakavacham link pls 🙏
@saimaanya7382
@saimaanya7382 3 года назад
Please upload lyrics
@vasundharalavanya6916
@vasundharalavanya6916 5 лет назад
Sub titles please
@kamakshijaima6625
@kamakshijaima6625 2 года назад
ஐயா நமஸ்காரம். தாங்கள் துர்க்கை ஸஹஸ்ரநாம் பதிவு செய்திருந்தால் தயவு செய்து தெரிவிக்கவும். நன்றி ஐயா.
@nirmalapk3385
@nirmalapk3385 Год назад
Pl give me Tamil lirics.it is very essential it will help me in my life.
@surabhimahadevan4381
@surabhimahadevan4381 4 года назад
It would be helpful if the lyrics r given in description box
@srivasan1523
@srivasan1523 Год назад
For lyrics please watch Vishesh. K. V's You Tube (tamil lyrics)
@ushabirla8787
@ushabirla8787 2 года назад
Aur aap kripya Karke Hamen iska Tex bhejne ki koshish karen ya koi book kaun si book Hai Ham kahan se mangwa sake Kripa Karen mere pass indrakshi Stotram hai lekin yah Aage Piche ho jata hai aur main aapke Sathi paath karna chahti hun to Aapka hi tax Mujhe bhijwa Ne ki kripa Karen Pranam
@kameswarimudiganti7376
@kameswarimudiganti7376 3 года назад
Maa indrakshi bless my family 🙏🙏🙏🙏🙏
@brindhasrinivasan2974
@brindhasrinivasan2974 Год назад
Ads in between shlokas can be avoided
@revathiramakrishnan2383
@revathiramakrishnan2383 4 года назад
Lyrics tamil
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Divine sloka is vitiated by nasty political advt. Pl avoid such advts ti make the clip more sacred. Beautuful rendering.
@MadhaviGhate-uf7zp
@MadhaviGhate-uf7zp 9 месяцев назад
I don't want advt in between stotram
@karunakaranvnk7727
@karunakaranvnk7727 3 года назад
Ad totally out of place
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Divine sloka vitiated by nasty political advts. Pl avoid such advts
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Nice recital of sthothram. Very divine. Vitiated by nasty political advt Can u kindly note nd put a stop to this
@ramanathansubramanian6283
@ramanathansubramanian6283 3 года назад
Very nice recital. Vitiated by Nasty political advt. Pl put a stop to this
@venkateshvenki9514
@venkateshvenki9514 Год назад
Om sakthi
@subbulakshmir24
@subbulakshmir24 3 года назад
Thank you
Далее
ПАЛОЧКА В НОС (СЕКРЕТ)
00:40
Просмотров 93 тыс.
Shri Shiva Kavacham
22:52
Просмотров 3,2 млн
АМ АМ
1:31
Просмотров 2,7 млн
Munisa Rizayeva - Aka makasi (Official Music Video)
6:18
GODZILLA
2:09
Просмотров 219 тыс.