Тёмный

MAA MATANGI,  

आध्यात्मिक संस्कार
Просмотров 694
50% 1

इस वीडियो में महाविद्याओं की साधना उपशना कैसे करनी चाहिए उसका पूरा विवरण दिया गया है|
मातंगी स्तव
ईश्वर उवाच
आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विश्रुतकीर्त्तिमापुः ।
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेणचान्ये ।।
नमामि देवीं नवचन्द्रमौलिं मातङ्गिनीं चन्द्रकलावतंसाम् ।
आम्नायकृत्यप्रतिपादितार्थं प्रबोधयन्तीं हृदि सादरेण ।।
विनम्रदेवासुरमौलिरत्नैर्विराजितं ते चरणारविन्दम् ।
अकृत्रिमाणां वचसां विगुल्फं पादात्पदं सिन्जितनूपुराभ्याम् ।
कृतार्थयन्तीं पदवीं पदाभ्यामास्फालयन्तीं कुचवल्लकीं ताम् ।
मातङ्गिनी मद्धृदये धिनोमि लीलंकृतां शुद्धनितम्बबिम्बाम् ।।
तालीदलेनार्पितकर्णभूषां माध्वीमदाघूर्णितनेत्रपद्माम् ।
घनस्तनीं शम्भुवधूं नमामि तडिल्लताकान्तवलक्षभूषाम् ।।
चिरेण लक्षं प्रददातु राज्यं स्मरामि भक्त्या जगतामधीशे ।
वलित्रयाङ्गं तव मध्यमम्ब नीलोत्पलं सुश्रियमावहन्तीम् ।।
कान्त्या कटाक्षैर्जगतां त्रयाणां विमोहयंतीं सकलान् सुरेशि ।
कदम्बमालाञ्चितकेशपाशं मातङ्गकन्यां हृदि भावयामि ।।
ध्यायेयमारक्तकपोलबिम्बं बिम्बाधरन्यस्तललामवश्यम् ।
अलोललीलाकमलायताक्षं मन्दस्मितं ते वदनं महेशि ।।
स्तुत्याऽनया शंकरधर्मपत्नी मातंगिनीं वागधिदेवतां ताम्।
स्तुवन्ति ये भक्तियुता मनुष्याः परां श्रियं नित्यमुपाश्रयन्ति ।।
मातंगी कवच
________________________________________
शिरो मातंगिनी पातु भुवनेशी तु चक्षुषी ।
तोतला कर्णयुगलं त्रिपुरा वदनं मम ।।
पातु कण्ठे महामाया हृदि माहेश्वरी तथा ।
त्रिपुरा पार्श्वयोः पातु गुह्ये कामेश्वरी मम ।।
ऊरुद्वये तथा चण्डी जङ्घायाञ्च रतिप्रिया ।
महामाया पदे पायात्सर्वाङ्गेषु कुलेश्वरी ।।
य इदं धारयेन्नित्यं जायते सर्वदानवित् ।
परमैश्वर्य्यमतुलं प्राप्नोति नात्र संशयः ।।
दस महाविद्या आदि शक्ति परम्बा की ही शक्तियाँ हैं। सर्वोच्च देवी से प्रकट हुई ये दस महाविद्यायें अति गुह्य है। वे शक्ति के स्रोत हैं।
प्रमुख दस महाविद्यायें
१. काली.
२. तारा
३. षोडशी
४. भुवनेश्वरी
५. छिन्नमस्ता
६. भैरवी
७. धूमावती
८. बगलामुखी
९. मातङ्गी
१०. कमलात्मिके
In this video, complete details of how to do the sadhana of Mahavidyas have been given.
The ten Mahavidyas are the powers of the Adi Shakti Paramba. These ten Mahavidyas, which have appeared from the Supreme Goddess, are very occult. They are sources of power.
All these Mahavidyas are the super secrets of the universe.
Major ten Mahavidyas
1. KAALI
2. TARA
3. SHODASHI
4. Bhuvaneshwari
5. chinnamasta
6. Bhairavi
7. Dhumavati
8. Baglamukhi
9. Matangi
10. Kamalatmike
if you like our videos and channel, plz subscribe to our channel here,
/ @user-spiritual

Опубликовано:

 

12 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2   
Далее
Cute
00:16
Просмотров 6 млн
УДОЧКА ЗА 1$ VS 10$ VS 100$!
22:41
Просмотров 337 тыс.
Most Powerful Devi Mantra ||Mahishasura Mardini
28:43
Want to Meet Shakti? Do This (Safe and Powerful) 🔱
18:23
Cute
00:16
Просмотров 6 млн