Тёмный

Shurangama in Sanskrit - Revised 

Dich Quan
Подписаться 4,7 тыс.
Просмотров 553 тыс.
50% 1

Опубликовано:

 

28 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 264   
@yuexuanding916
@yuexuanding916 3 года назад
second assembly 5:59 third assembly 7:38 fourth assembly 11:32 fifth assembly 14:41
@champaratnayake7181
@champaratnayake7181 3 года назад
I pay my gratitude to this mantra from the bottom of my heart. May all the chanting bhikkus attain nibbana in this lifetime.
@srsingh5024
@srsingh5024 2 года назад
This Mantra apparently relates to mortal wellbeing and not for attainment of Nirvana by Bhikshu.U wrote nibban and bhikkhu which r corrupt words in Singhal from Sanskrit but most of Singhal is Sanskrit rather first daughter of Sanskrit is Singhal
@chaturatenuware
@chaturatenuware 2 года назад
නැන්දට කොහෙන්ද මේ ධරණිය ලැබුණෙ 😊
@판별식
@판별식 3 года назад
The most beautiful language in the world.
@minabrite
@minabrite 4 года назад
Today is Wednesday September 9, 2020. I have been chanting with this mantra since 2012 whenever I can. Thank you for keeping this posting without ads. Buddha’s blessing. 😊❤️🙏🙏🙏
@jariaramakisoon9698
@jariaramakisoon9698 2 года назад
May I ask what benefits and changes have you noticed since you began Chanting this? Because of the many rules an precepts, I plan to learn this when I get a little older
@davidiamheydn2085
@davidiamheydn2085 2 года назад
@@jariaramakisoon9698 reading the Surangama Sutra can help you with your inquiry, to be sure. Mantras are like "keys" that open doors. As we "turn" the key we open a "door" between our conscious and subconscious mind allowing us to advance beyond our present state of perceived limited awareness and return to our original state of unlimited awareness...Self/God realization. It works the same for everyone but yet differently because of individualization.
@fontofgod
@fontofgod 4 года назад
Namo Shakyamini Buddha! Namo Awalokiteshvara Bodhisattva! Namo Amitabha Buddha! May all the living beings benefited by this Surangama Mantra!
@淨悲壇
@淨悲壇 11 месяцев назад
0:06 First assembly 5:55 Second assembly 7:39 Third assembly 11:34 Fourth assembly 14:41 Fifth assembly I really like this prayer. make me concentrate Can dispel bad things. Sādhu 😊🙏🙏🙏☸️☸️☸️🔆
@teresadewi2144
@teresadewi2144 2 года назад
Nov 16, 2021 finished memorizing surangama mantra. This video's version. Romanized Sanskrit. Took me 2 weeks. Thank you to everyone who uploaded surangama mantra to youtube 🙇🙇🙇 . Not yet fluent and still forget some words sometimes, but we have to start somewhere.
@bingg.4866
@bingg.4866 3 года назад
So blessing to have this mantra in sanskrit. I have been using this mantra on my daily practice over a year. This shurangama mantra contains many precious mantras for different Buddhas. Thanks so much. 🙏🙏🙏🌺
@Takuumichen
@Takuumichen 11 лет назад
Bruce Zhou: I'm the Sanskrit translator for this Mantra work under Malaysian Usnisa Vijaya Buddhist Association. This is 房山石经version translated by the National Guru of Tang Dynasty 唐。不空三藏国师。The missing phrase that you're referring to is at the end of the 5th assembly in 不空 version. But, in 唐。般剌密諦大师version, that phrase was at the beginning of the 1st assembly. Hope it helps.
@teresadewi2144
@teresadewi2144 2 года назад
Thank you so much for providing us with this precious translation 🙇 i was reluctant for more than a year. Finally, I decided to memorize surangama mantra using this version of yours. Took me two weeks to memorize the entire five chapters/sections. I can chant it now from memory. Tbh, many times over i still forget some words and have to look at the text again. However, I won't give up. I know one day I will be able to chant surangama mantra fluently from memory.🙇
@teresadewi2144
@teresadewi2144 2 года назад
Are you the one who has become a biksu?
@dw1536
@dw1536 2 года назад
Great job Brother 👍💪🙏💎❤️😇
@teresadewi2144
@teresadewi2144 2 года назад
10 January 2022. An update. Now I am able to chant this mantra from memory, but I notice that I have to chant everyday otherwise some words will be forgotten and have to look at the text again. Master Hsuan Hua wrote that to make this mantra more efficacious, we must chant this mantra one time every day AND we must recite 108 times these words (which are in the mantra): "om anale anale visade visade vira vajra dhare bandha bandhani vajrapani phat hum trum phat svaha"
@srsingh5024
@srsingh5024 2 года назад
Most of translation is correct and it's sounding by trained ones.However translation and it's recitation requires some correction which can be done by Sanskrit knowing scholars in some Ashrams in our country Bharat.Neverthless very good and highly appreciable effort by u.Om Namo Siddharthum.
@minabrite
@minabrite 4 года назад
Today is May 21, 2020, and I am praying along with this precious video as almost daily. Thank you for keeping this posted forever.🙏🙏🙏🙏❤️
@chaitanyadeshpande8925
@chaitanyadeshpande8925 2 года назад
Calm and peacefull to hear this...🕉️🙏
@lakshrg6045
@lakshrg6045 8 лет назад
Thank you very much for posting this video. I have been chanting this mantra for the past 2 months and it gives me immense peace of mind.I am originally from India. Sadly India lost this wealth of knowledge but I feel so fortunate to be able to learn this knowledge from teachers from the other parts of the world. I would like to see more authentic videos and discourses on surangama sutra. Please do post more links and videos in English.
@lakshrg6045
@lakshrg6045 8 лет назад
+WildLotusZen Wildlotuszen Wonderful !! I agree that technology is bringing us closer. We can have a skype chanting session. I like to chant every saturday at 5 PM PST. Will that work for you.
@wongmeng1275
@wongmeng1275 7 лет назад
Laksh Rg will j
@kingmir5
@kingmir5 3 года назад
That second assembly hits different 😌 “Kara hum trum “ sounds pleasant to the ears
@netbat4399
@netbat4399 8 месяцев назад
the more you chant this mantra, the more wealthy you can get in next life like rockefeller, elon musk or you want unlimited permanent life, a ultimate powerful and anything you can get by reborn in heaven with god or you may go to pureland of Amitabha if you are Buddhism (this mantra help you make sure you can do that, and you just need become a kind, good people as possible as you can) anyway you want and you get it. blessed by buddha for defeat the evil, the bad in the world by chant this mantra
@yiangsoongheng6424
@yiangsoongheng6424 8 лет назад
We must learn to achieve our body, heart and soul to synchronize with this Shurangama Mantra. The tremendous results will never be mentioned........
@eeho13
@eeho13 8 лет назад
many thanks for this! I have used this every morning and evening for few months to learn shurangama sutra in sanskrit. now i can chant smoothly. my goal is to memorise it.
@lakshrg6045
@lakshrg6045 8 лет назад
+eeho13 My goal is also to memorize it. Maybe we should all have a chanting circle so we can chant together and benefit from it.
@hosanna1921
@hosanna1921 6 лет назад
i memorised it m so ghlad i found some one who laso tried to memorise it across the globe .. egypt
@deleted5579
@deleted5579 4 года назад
Do so with a clear, positive heart, after wards dedicate the merits and deeds to all beings universally.
@shirleyng348
@shirleyng348 3 года назад
Thank you very much. This is what I m looking for. I want to chant this Shurangama mantra in Sanskrit.
@minabrite
@minabrite 4 года назад
Today is July 19, 2020, and I am praying along with this precious video. I am praying for all beings to be happy, to begin the path to Buddhahood. Thank you for keeping this post.🙏🙏🙏🙏❤️
@SPtheRoamingVloGo
@SPtheRoamingVloGo 8 лет назад
Saddhu Saddhu Saddhu, thank for adding this shurangama mantra. I will be chanting in the morning @ 6am pacific time & 12am pacific time this month as of yesterday until the 20th of March. For that can chant at the same time please do so. Afterwards return the merits & good deeds to All beings in 10 directions of the Universe. starting from you outwards & unbounded.
@lakshrg6045
@lakshrg6045 8 лет назад
+Wildlotuszen I am trying to form a chanting circle to chant surungama mantra also. I live in bay area, CA. Please respond back if interested.
@poonambalgobin5747
@poonambalgobin5747 4 года назад
Thank you a lots for sending such powerful mantra. Really amazing too good very positive ❤
@minabrite
@minabrite 3 года назад
Namo tassa Bhagavato Arahato samā Sambuddhassa! Thank you fo r keep this mantra being posted. I chant along with it virtually everyday.🌷🌷🌷🌷🌷🙏🙏🙏
@dejahealed
@dejahealed 7 лет назад
amazing and most clean sanskrit pronunciation I have ever come accros! Thank you for sharing, will definitely help all of us how to pronounce and memorize this important gift of our Birtous Friend. NAMO BUDDAH SHAKYAMUNI
@amandakwong2647
@amandakwong2647 5 лет назад
One million like for this version. Thank you so much for it.
@sandiprdas
@sandiprdas 3 года назад
Its a buddhist mantra.. I've seen lots of God and Goddess names from Sanatan Dharma ( Hinduism) . Such as Brahma, Indra, Rudra (Shiv), Uma-Pati, Narayana etc.
@nicholassookdeo9441
@nicholassookdeo9441 3 года назад
Invoked in the 1st part but their mantras are broken in the 4th. I'm sure some of them are boddhisattvas/gods in different sects of buddhism.
@chasestefanson8501
@chasestefanson8501 3 года назад
In many Buddhist texts, they're depicted as subservient to and/or are followers of Buddhas and Bodhisattvas
@SPtheRoamingVloGo
@SPtheRoamingVloGo 8 лет назад
just checking in started chanting 6am California time, please join daily and dedication merits and deeds to all beings throughout the Universe. For those above, below, near or or far, seen and unseen around and everywhere...peace in the way and may all beings be free of all mental and physical afflictions.
@lakshmireguna4318
@lakshmireguna4318 8 лет назад
Excellent. I have been chanting almost twice a day and doing my best to memorize it. I feel lot of mental peace in chanting this mantra. I will join you daily.
@yiangsoongheng6424
@yiangsoongheng6424 8 лет назад
There are many ways of promoting this Shurangama Mantra. One of the ways is to wear this Mantra as an amulet to prevent us from evils, bad luck , attacked by black magic etc. Besides chanting , our heart shall follow the Diamond Sutra no specific attachment and examining the Shurangama Sutra in details to benefit all the living beings.
@yiangsoongheng6424
@yiangsoongheng6424 8 лет назад
There are some people having wrong concepts of promoting the Buddhism, for example putting the Shurangama Mantra as talisman or amulet for people is good way of practising Buddhism. But Many will assume once the amulet or talisman not wearing then we become no respect to Buddhas. But we follow the Diamond Sutra Wisdom we certainly will not have wrong ideas. The Diamond Sutra say when there is the presence of Buddha if we respect it. If we all times using the Diamond Sutra, all the wrong ideas wheter illusions or delusions will be absolutely vanished and disappeared. As such All the Buddhist disciples shall use The GREAT IMPORTANCE of Diamond Sutra to overcome all the obstacles to achieve enlightment in the fastest way.
@ruiyingwang
@ruiyingwang 12 лет назад
FIFTH ASSEMBLY(part four)Yāvadvā-daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi, pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi, hasta-bandhaṃ karomi , pāda-bandhaṃ karomi, sarvāṅga-pratyaṅga-bandhaṃ karomi. Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare, bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā. Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya, siddhyantu mantra-pada svāhā.
@ВладимирСуковатцин-б5л
@ВладимирСуковатцин-б5л 10 месяцев назад
Благодарю за эту мантру!
@minabrite
@minabrite 5 лет назад
Thank you so much. Buddha’s Blessing🙏🙏🙏🙏❤️
@bigfatdick5000
@bigfatdick5000 10 лет назад
Wow that was my first time reading the Shurangama mantra ever in my life!
@netbat4399
@netbat4399 2 года назад
this is sanskrit in english not original sanskrit
@AmitabhaPureLand939
@AmitabhaPureLand939 3 года назад
English translations: www.geocities.ws/mahayanazengong/shurangama_en.html
@jeffbrownstain
@jeffbrownstain Год назад
11 years later: I'm Enlightened. The chains of Karma are now my tool to use in inventing the dream I seek.
@thanhtramtran4847
@thanhtramtran4847 3 года назад
Thank you very much for this video !!!
@roymahabir2811
@roymahabir2811 2 года назад
Only led to this mantra today 2022-04-30. Beautiful and powerful chanting. Thank you 🙏. Is there an English translation?
@tldquan
@tldquan 11 лет назад
Thank you so much for this posting! Wish dichquan and all of us living in buddha blessing!!!
@RayManLei
@RayManLei 4 года назад
1) Namah Sarva Tathagataya ,Sugataya . Arhate . Samyak Sambuddhaya (2) Namah Sarva Tathagata -Koti -Usnisaya ***************************************************************************************************** Shurangama in Sanskrit - Revised FIRST ASSEMBLY Namaḥ sarva Buddhā , Bodhisattve-bhyaḥ. Namaḥ saptanāṃ samyak- saṃbuddhā -koṭināṃ , Sasrāvaka Saṃghānāṃ. Namo loke arhantānāṃ , Namaḥ srotā apannānāṃ , Namaḥ sakṛdāgāmīnāṃ. Namaḥ ānagāmīnāṃ. Namo loke Samyag-gatānāṃ , Samyak- prati-pannānāṃ , Namo Devarṣīṇāṃ Namo siddhāya vidyā -dhara-rṣīṇāṃ , Śapanu Graha Samarthāṇāṃ Namo brahmaṇe , Namo Indrāya , Namo Bhagavate Rudrāya , Umāpatī Sahiyāya Namo bhagavate Nārāyaṇāya , Laksmi Pamca Mahā-mudra namas-kṛtāya. Namo bhagavate Mahā-kālāya , Tripura -nagara vidrāvaṇa Kārāya , Adhi-muktaka smasana -vāsine , Mātṛ-gaṇa namas-kṛtāya . Namo Bhagavate Tathāgata - Kulāya. Namo Bhagavate Padma Kulāya *Namo Bhagavate Vajra Kulaya , Namo Bhagavate Mani- Kulāya Namo Bhagavate Gaja-Kulaya , Namo Bhagavate Dṛḍha sūra-Senā Pra-haraṇa Rājāya , Tathāgatāya arhate samyak -sambuddhaya. Namo Bhagavate Amitabhaya , Tathagataya arhate samyak- saṃbuddhaya. Namo Bhagavate Akṣobhyāya , Tathāgatāya arhate samyak- saṃbuddhaya. Namo Bhagavate Bhaiṣajya Guru- vaiḍūrya prabha- rājāya , Tathāgatāya arhate samyak- saṃbuddhaya . Namo Bhagavate Saṃpuṣpīta sālendra- rājāya , Tathāgatāya arhate samyak saṃbuddhaya . Namo Bhagavate Śakya-munaye , Tathāgatāya arhate samyak- saṃbuddhaya . Namo Bhagavate Ratna - Kusuma Ketu- Rājaya , Tathāgatāya arhate samyak- saṃbuddhaya . * Tesam namas-kṛtva imam bhagavata tathāgatoṣñīṣaṃ , Sitātapatraṃ namaparājitaṃ pratyańgiram . Sarva -bhūta- graha nigraha-karanīm. Para-vidyā- cchedanim. Akālam - mṛtyu Pari-trāṇa-karīm. Sarva-bandhana mokṣanīm . Sarva duṣṭa duḥ-svapna Nivāraṇīm. Caturaśītīnāṃ graha Sahasrānāṃ vi- Aṣṭānāṃ Mahā-grahanam vi-dhvaṃsaṇa Karīm . Sarva-satru nivāraṇiṃ. Ghorāṃ-duh-svapnānāṃ ca nāśanīm. Viṣa sastra agni uttaraniṃ . Aparājitam maha- ghorām , Mahā-balam , Maha-candam , Mahā Diptām , Mahā Tejam , Mahā Śvetam , Maha-Jvālām , Mahā balā Pāṇḍara-vāsinī Arya-Tārā bhṛkuṭīm ceva vijaya , Vajra-māleti , Vi-śrutām Padmamkam Vajra-Jihva ca mālā-cevā- parājitā , Vajra Daṇḍim viśālā ca sānta vaideva- pūjitam , Saumya Rūpām mahā Śvetā , Ārya Tārā mahā balā apara* Vjra(Vajra) Sankala ceva , Vajra- Kaumārī Kulan-dharī , Vajra hastā ca maha - vidyā kamcana malikā , Kusumbha ratna ceva Vairocana , Kulathadam usṇīṣā , Vi-jṛmbha-māna ca sa vajra kanaka prabha locanā , Vajra tuṇḍī ca svetā ca kamalākṣi saśi- prabhā , Ityete mudrā gaṇa , Sarve rakṣaṃ kurvantu mama sarva satvanam ca . SECONG ASSEMBLY Oṃ rsi-gaṇa pra-śastaya sarva tathāgatoṣñīṣāya Hūṃ Trūṃ. , Jambhana-kara Hūṃ Trūṃ. , Stambhana-kara Hūṃ Trūṃ. Mohana-kara Hūṃ Trūṃ. Mathana-kara Hūṃ Trūṃ. Para vidyā saṃ-bhakṣaṇa-kara Hūṃ Trūṃ. Sarva dustanam stambhana-kara Hum Trum. Sarva Yakṣa Rākṣasa grahāṇāṃ , vi-dhvaṃsana-kara. Hūṃ Trūṃ. Caturaśīṭīnāṃ grahā sahasrānāṃ. vi-dhvaṃsana-kara Hūṃ Trūṃ. Asta-vimsatinam naksatranam pra-sadana-kara Hum Trum. Astanam maha- grahanam Utsadana-kara Hum Trum. Rakṣa Raksa Mam . * Bhagavān Stathāgatoṣñīṣa Sitatapra maha vajrosnisa , Maha Pratyańgire , Mahā Sahasra Bhuje sahasra sīrṣe* . Koṭī - sata sahasra-netre , abhedya jvālita -taṭaka , Mahā Vajra(o)dhāra tri-bhuvana maṇḍala Oṃ svastir bhavatu mam mama .
@janusroland
@janusroland 5 лет назад
Thanks for posting! May all beings benefit from this. Budhham saranam gacchami, dharmam saranam gacchami, sangham saranam gacchami.
@tidakada1965
@tidakada1965 9 лет назад
I think I saw some typo: 4:00 "vi-dhvamsana-karim" should be "pra-sadana karim" instead. 8:10 "aga bhaya" should be "naga bhaya" instead. Amitofo!
@devidivahari2530
@devidivahari2530 5 лет назад
同意你指出的两处。18:19 处 倒数第五行,听着似乎是 “vira rava vja-dhare” in instead of :)
@名無-q3h
@名無-q3h 4 года назад
@@devidivahari2530 No, it's almost correct : "vīra vjra-dhare,..." may be "vīra vajra-dhare,..." ☺🙏
@hii4771
@hii4771 2 года назад
Can anyone pls tell me the advantages of this mantra?
@ruiyingwang
@ruiyingwang 12 лет назад
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate saṃpuṣpita-sālendra-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya.
@matemom55
@matemom55 2 года назад
This is really wonderful, thank you! I suppose at the last 3 line it would be written as " namas Tathāgatāya " instead namah stathāgatāya ( 'namas' from namaste , but there is no word in Sanksrit as 'stathāgatāya' as far I know.) Anyhow, this is a great dhāraṇī, a real blessing.
@nrityakaladance7397
@nrityakaladance7397 6 лет назад
All the beautiful Hindu gods mentioned in this ancient sanskrit mantra
@Pradhan1967
@Pradhan1967 6 лет назад
NrityakalaDance Shivshakti
@nicholassookdeo9441
@nicholassookdeo9441 3 года назад
Very sure they were breaking their mantras in the fourth assembly but invoked in the 1st one.
@MrAlpha235
@MrAlpha235 3 года назад
@@nicholassookdeo9441 who was breaking what mantras?
@prateekkhanal1980
@prateekkhanal1980 Год назад
@@MrAlpha235 the words "kritām vidyām cchindayāmi kīlayāmī" mean "to break the magic/spells and stop them" The name of gods or cultivators(enlightened/unenlightened) before those words mean to stop the spells/magics done by them and to stop them
@RayManLei
@RayManLei 4 года назад
Shurangama in Sanskrit - Revised 古梵音共修版 FIRST ASSEMBLY Namaḥ sarva Buddhā , Bodhisattve-bhyaḥ , Namaḥ saptanāṃ samyak-saṃbuddhā -koṭināṃ , Sasrāvaka Saṃghānāṃ , Namo loke arhantānāṃ , Namaḥ srotā apannānāṃ , Namaḥ akṛdāgāmīnāṃ Namo loke Samyag-gatānāṃ ,Samyak- prati-pannānāṃ , Namo Devarṣīṇāṃ , Namo siddhāya vidyā-dhara- rṣīṇāṃ , Śapanu Graha Samarthāṇāṃ , Namo brahmaṇe , Namo Indrāya , Namo Bhagavate Rudrāya , Umāpatī Sahiyāya , Namo bhagavate Nārāyaṇāya , Laksmi Pamca Mahā-mudra namas-kṛtāya. Namo bhagavate Mahā-kālāya , Tripura -nagara vidrāvaṇa Kārāya , Adhi-muktaka smasana -vāsine , Mātṛ-gaṇa namas-kṛtāya . Namo Bhagavate Tathāgata -Kulāya. Namo Bhagavate Padma Kulāya Namo Bhagavate Vajra Kulaya , Namo Bhagavate Mani- Kulāya / Namo Bhagavate Gaja-Kulaya , Namo Bhagavate Dṛḍha sūra-Senā Pra-haraṇa Rājāya , / Tathāgatāya arhate samyak -sambuddhaya.. Namo Bhagavate Amitabhaya ,/ Tathagataya arhate samyak- saṃbuddhaya . Namo Bhagavate Akṣobhyāya , Tathāgatāya arhate samyak- saṃbuddhaya . Namo Bhagavate Bhaiṣajya Guru vaiḍūrya prabha- rājāya Tathāgatāya arhate samyak- saṃbuddhaya .Namo Bhagavate Saṃpuṣpīta sālendra- rājāya , Tathāgatāya arhate samyak saṃbuddhaya. / Namo Bhagavate Śakya-muna(i)ye / Tathāgatāya arhate samyak- saṃbuddhaya / Namo Bhagavate Ratna- Kusuma Ketu- Rājaya ,Tathāgatāya arhate samyak- saṃbuddhaya ./ Tesam namas-kṛtva imam bhagavata Stathāgatoṣñīṣaṃ , Sitātapatraṃ namaparājitaṃ pratyańgiram .Sarva -bhūta- graha nigraha-karanīm. Para-vidyā- cchedanim. Akālam - mṛtyu Pari-trāṇa-karīm. Sarva-bandhana mokṣanīm . , Sarva duṣṭa duḥ-svapna Nivāraṇīm. Caturaśītīnāṃ , graha Sahasrānāṃ vidhvaṃsaṇa Karim. Aṣṭānāṃ Mahā-grahanam vi-dhvaṃsaṇa Karīm . Sarva-satru nivāraṇiṃ. ,Ghorāṃ-duh-svapnānāṃ ca nāśanīm. Viṣa sastra agni udakaraniṃ ./ Aparājitam maha- ghorām , Mahā-balam , Maha-candam , Mahā Diptām , Mahā Tejam , Mahā Śvetam , Maha-Jvālām , Mahā balā Pāṇḍara-vāsinī / Arya-Tārā bhṛkuṭīm ceva vijaya , Vajra-māleti , Vi-śrutām Padmakam Vajra-Jihva ca mālā-cevā parājitā , Vajra Daṇḍim viśālā ca sānta vaideva- pūjitam , Saumya rūpām mahā Śvetā , Ārya Tārā mahā balā apara (jita) Vira(Vajra) Sankala ceva , Vajra- Kaumārī Kulan-dharī , Vajra hastā ca maha - vidyā kamcana malikā , Kusumbha ratna ceva Vairocana , Kulathadam usṇīṣā , Vi-jṛmbha-māna ca sa vajra kanaka prabha locanā , Vajra tuṇḍī ca svetā ca kamalākṣi saśi- prabhā , Ityete mudrā gaṇa , Sarve rakṣaṃ kurvantu mama sarva satvanam ca . SECONG ASSEMBLY Oṃ rsi-gaṇa pra-śastaya sarva tathāgatoṣñīṣāya Hūṃ Trūṃ. /, Jambhana-kara Hūṃ Trūṃ. , Stambhana Hūṃ Trūṃ./ Mothana-kara Hūṃ Trūṃ. , Mathana-kara Hūṃ Trūṃ. / Para vidyā saṃ-bhakṣaṇa-kara Hūṃ Trūṃ. Sarva dustanam stambhana-kara Hum Trum. / Sarva Yakṣa Rākṣasa grahāṇāṃ , vidhvaṃsana-kara. Hūṃ Trūṃ. / Caturaśīṭīnāṃ grahā sahasrānāṃ vidhvaṃsana-kara Hūṃ Trūṃ. / Asta-vimsatinam naksatranam pra-sadana-kara Hum Trum./ Astanam maha-grahanam utsadana-kara Hum Trum./ Rakṣa Raksa Mam ., Bhagavān Stathāgatoṣñīṣa Sitatapra maha vajrosnisa , Maha Pratyańgire , Mahā Sahasra Bhuje sahasra sīrṣa . Koṭī - sata sahasra-netre , abhedya jvālita -taṭaka , Mahā Vajradhāra tri-bhuvana maṇḍala Oṃ svasti bhavatu mam mama .
@minhargabright941
@minhargabright941 Год назад
I pray with this daily. Thank you. 🙂🙏🙏🙏
@Takuumichen
@Takuumichen 11 лет назад
Dear All: You all can go to our association website at usnisa-shurangama . com & download the mp3 & word file. And, can also go to our FB: 馬 來 西 亞 尊 勝 佛 學 會 to like us & follow the recent activities on Shurangama. Maha Sitatapatra!!
@ruiyingwang
@ruiyingwang 12 лет назад
THIRD ASSEMBLY (part two) cchāya-grahā revati-grahā jamika-grahā kaṇṭha-kamini-grahā. Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya, rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ. Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
@isaacasoka
@isaacasoka 11 лет назад
Chingchun Lee. 佛说不要有分别心。早上和晚上念有分别吗?你在晚上念,世界的另一边却是早上。虽然这咒念有很多鬼神的名称,他们回来听。但是带领他们的都是大鬼王,大家都知道大鬼王都是菩萨的化生。所以他们都不会乱来。而且以前有八万四千金刚藏菩萨发誓要守护修楞严者,如有恶魔眷属扰乱修行者,他们便击碎其首。其实楞严咒降服,超度的作用。最重要的还是它是降服自己和超度自己的。那些神鬼的名称都是自己,降服了自己,没有了自己,怎么还有鬼神、降头作乱。念完了记得回向就是了。
@chanpeiling309
@chanpeiling309 5 лет назад
我昨天晚上第一次开始念 中文版的。过程 我的腰很酸,但由于必须得专注看字 就挨到念完后 就不酸了。接下来我继续念 准提咒 腰没酱酸了。是不是真的是我业重?还是不该在太晚念呢 我住所没神台
@dorothyhong157
@dorothyhong157 4 года назад
I have been chanting The Shurangama Mantra in Mandarin version by heart for almost 17 years. It takes 8 minutes to complete the mantra chanting. Recently I decided to chant in Sankrit . I started about 2 weeks ago and It took me almost 25 minutes to chant. I am happy now I can chant more smoothly and took me 15 minutes to complete chanting this Shurangama Mantra. I wish I can memorize the Sankrit version as I do in Mandarin 阿彌陀佛
@dorothyhong157
@dorothyhong157 4 года назад
I appreciate Takuumi Chen for posting this beautiful Sankrit version for us to be able to learn this mantra.
@lienlienchan
@lienlienchan 12 лет назад
I have been waiting forever! now, i can learn to chant this mantra! thank you so much for posting the video!
@priamounmee4410
@priamounmee4410 4 года назад
นะมะห์ สรรวะ พุทธา , โพธิสัตตเว-ภยะห์ , นะมะห์ สัปตะนาม สัมยัก-สัมพุทธา -โกฏินาม , สะสราวะกะ สังฆานาม , นะโม โลเก อรรหันตานาม , นะมะห์ โสรตา อะปันนานาม , นะมะห์ อะกฤทาคามีนาม นะโม โลเก สัมยัค-คะตานาม ,สัมยัก- ประติ-ปันนานาม , นะโม เทวรรษีณาม , นะโม สิทธายะ วิทยา-ธะระ- รษีณาม , ศะปะนุ คระหะ สะมรรถาณาม , นะโม พรหมะเณ , นะโม อินทรายะ , นะโม ภะคะวะเต รุทรายะ , อุมาปะตี สะหิยายะ , นะโม ภะคะวะเต นารายะณายะ , ลักสมิ ปัมจะ มะหา-มุทระ นะมัส-กฤตายะ. นะโม ภะคะวะเต มะหา-กาลายะ , ตริปุระ -นะคะระ วิทราวะณะ การายะ , อะธิ-มุกตะกะ สมะสะนะ -วาสิเน , มาตฤ-คะณะ นะมัส-กฤตายะ . นะโม ภะคะวะเต ตะถาคะตะ -กุลายะ. นะโม ภะคะวะเต ปัทมะ กุลายะ นะโม ภะคะวะเต วะชระ กุละยะ , นะโม ภะคะวะเต มะนิ- กุลายะ นะโม ภะคะวะเต คะชะ-กุละยะ , นะโม ภะคะวะเต ทฤฒะ สูระ-เสนา ประ-หะระณะ ราชายะ , ตะถาคะตายะ อรรหะเต สัมยัก -สัมพุทธะยะ.. นะโม ภะคะวะเต อะมิตะภะยะ , ตะถะคะตะยะ อรรหะเต สัมยัก- สัมพุทธะยะ . นะโม ภะคะวะเต อักโษภยายะ , ตะถาคะตายะ อรรหะเต สัมยัก- สัมพุทธะยะ . นะโม ภะคะวะเต ไภษัชยะ คุรุ ไวฑูรยะ ประภะ- ราชายะ ตะถาคะตายะ อรรหะเต สัมยัก- สัมพุทธะยะ .นะโม ภะคะวะเต สัมปุษปีตะ สาเลนทระ- ราชายะ , ตะถาคะตายะ อรรหะเต สัมยัก สัมพุทธะยะ. นะโม ภะคะวะเต ศักยะ-มุนะ(อิ)เย ตะถาคะตายะ อรรหะเต สัมยัก- สัมพุทธะยะ นะโม ภะคะวะเต รัตนะ- กุสุมะ เกตุ- ราชะยะ ,ตะถาคะตายะ อรรหะเต สัมยัก- สัมพุทธะยะ . เตสัม นะมัส-กฤตวะ อิมัม ภะคะวะตะ สตะถาคะโตษญีษัม , สิตาตะปะตรัม นะมะปะราชิตัม ปรัตยะńคิรัม .สรรวะ ภูตะ คระหะ นิคระหะ-กะระนีม. ปะระ-วิทยา- จเฉทะนิม. อะกาลัม - มฤตยุ ปะริ-ตราณะ-กะรีม. สรรวะ-พันธะนะ โมกษะนีม . , สรรวะ ทุษฏะ ทุห์-สวัปนะ นิวาระณีม. จะตุระศีตีนาม , คระหะ สะหะสรานาม วิธวัมสะณะ กะริม. อัษฏานาม มะหา-คระหะนัม วิ-ธวัมสะณะ กะรีม . สรรวะ-สะตรุ นิวาระณิม. ,โฆราม-ทุห-สวัปนานาม จะ นาศะนีม. วิษะ สัสตระ อัคนิ อุทะกะระนิม . อะปะราชิตัม มะหะ- โฆราม , มะหา-พะลัม , มะหะ-จันทัม , มะหา ทิปตาม , มะหา เตชัม , มะหา ศเวตัม , มะหะ-ชวาลาม , มะหา พะลา ปาณฑะระ-วาสินี / อรรยะ-ตารา ภฤกุฏีม เจวะ วิชะยะ , วะชระ-มาเลติ , วิ-ศรุตาม ปัทมะกัม วะชระ-ชิหวะ จะ มาลา-เจวา ปะราชิตา , วะชระ ทัณฑิม วิศาลา จะ สานตะ ไวเทวะ- ปูชิตัม , เสามยะ รูปาม มะหา ศเวตา , อารยะ ตารา มะหา พะลา อะปะระ (ชิตะ) วิระ(วะชระ) สันกะละ เจวะ , วะชระ- เกามารี กุลัน-ธะรี , วะชระ หัสตา จะ มะหะ - วิทยา กัมจะนะ มะลิกา , กุสุมภะ รัตนะ เจวะ ไวโรจะนะ , กุละถะทัม อุสณีษา , วิ-ชฤมภะ-มานะ จะ สะ วะชระ กะนะกะ ประภะ โลจะนา , วะชระ ตุณฑี จะ สเวตา จะ กะมะลากษิ สะศิ- ประภา , อิตเยเต มุทรา คะณะ , สรรเว รักษัม กุรวันตุ มะมะ สรรวะ สัตวะนัม จะ .
@ruiyingwang
@ruiyingwang 12 лет назад
THIRD ASSEMBLY (part three) Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi.
@8demensions
@8demensions 9 лет назад
Thank you so much for sharing. Amitofo
@rambodhideva7375
@rambodhideva7375 3 года назад
You Are Eternal Living Light! Jesus Christ Lives Forever! You are LITERALLY a REFLECTION of the Eternal Living One Jah in the Heavens (the skies above your head!)
@ruiyingwang
@ruiyingwang 12 лет назад
Namo brahmaṇe. Namaḥ indrāya. Namo bhagavate rudrāya umāpati-sahīyāya. Namo bhagavate nārāyaṇāya, lakṣmi paṃca-mahā-mudrā namas-kṛtāya. Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya, adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya. Namo bhagavate tathāgata kulāya. Namo bhagavate padma kulāya. Namo bhagavate vajra kulāya. Namo bhagavate maṇi kulāya. Namo bhagavate gaja-kulāya.
@Takuumichen
@Takuumichen 11 лет назад
横线=2拍(长音);点=是舌头往口腔上方音;除了点在m&h下时,为空点及涅盘点
@kakaola4792
@kakaola4792 5 месяцев назад
could you please post it here or send me the full version in a text file? I will be very grateful, thank you sincerely
@seimeitaek5813
@seimeitaek5813 10 лет назад
thank you very much for the text, Ms Wang!
@pllin240
@pllin240 4 года назад
thank you sadhu sadhu sadhu 🙏🏻 🙏🏻🙏🏻
@dichquan
@dichquan 12 лет назад
I posted the link to the word document at the beginning of the video.
@JoseHuangabe
@JoseHuangabe 4 года назад
Hi Dich, I didn't see the link. Could reply the link here?
@ruiyingwang
@ruiyingwang 12 лет назад
THIRD ASSEMBLY (part four) Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Rakṣa rakṣa māṃ.
@ruiyingwang
@ruiyingwang 12 лет назад
FIRST ASSEMBLY Namaḥ sarva buddha bodhi-satve-bhyaḥ Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ Namo loke arhattāṃ Namaḥ srotāpannānāṃ Namaḥ sakṛdāgāmināṃ. Namaḥ anāgāmināṃ. Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ Namo devarṣiṇāṃ Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
@VivekSahay
@VivekSahay 4 года назад
Amitabha ! This is beautiful. Peaceful. And, Divine. The text on screen in Sanskrit written in English / Roman letters. Can someone help me find the sankritized text of Shurangama ?
@karmapunchok7315
@karmapunchok7315 3 года назад
I have also been finding, but it was said to be no longer existed. That's what the google said. However, I found out there is different type of sanskrit, just like japanese which has three type of different japanese language.
@ruiyingwang
@ruiyingwang 12 лет назад
FIFTH ASSEMBLY(part two) revati-graha jamika-graha śakuni-graha mantra-nandika-graha, lamvika-graha hanu kaṇṭha-pāṇi-graha. Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā. Nitya-jvarā viṣama-jvarā vatikā paittikā, śleṣmikā san-nipatikā sarva-jvarā. Śirortti ardhavabhedaka arocaka, akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ, karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma-śūlaṃ, pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ,
@lionbase11
@lionbase11 Год назад
Thank you ! Thanks Master Hua !
@gideconrad
@gideconrad 9 лет назад
Thank to share the revised version. Namaste
@danryan7718
@danryan7718 4 года назад
Thank you
@nguyenle2004
@nguyenle2004 11 месяцев назад
@DichQuan Xin Đạo hữu cho bản copy PDF được không? 🙏🙏🙏
@ruiyingwang
@ruiyingwang 12 лет назад
FIFTH ASSEMBLY(part three) vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ. Bhūta vetāḍa ḍāka-ḍākinī jvara. Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga, śūṣatra sagara viśa-yoga, agni udaka mara vaira kāntāra akālaṃ-mṛtyu. Traibuka trai-laṭaka vṛścika sarpa nakula, siṃgha vyāghra ṛkṣa tarakṣa mṛga, sva-para jīva teṣāṃ sarveṣāṃ. ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
@rontan8433
@rontan8433 5 лет назад
I saw some comments which is funny, of course can chant this at night and everywhere, similar with Heart Sutras or Diamond Sutra. There are however some chants from Rig-Veda which should never be chant by lay-people. Traditionally, there were chanted by Brahmins never by lay-person, if they are mispronounced or fumbled at chanting there will be curses, people might die, empire collapse. These hold the key to the other dimensions and some here, others in the Cosmo. Namaste to my fellow Dharma practitioners.🙏🏽
@teresadewi2144
@teresadewi2144 3 года назад
How about this mantra (Surangama Mantra)? Will it be dangerous if I mispronounce some verses from it?
@carinahuynh4998
@carinahuynh4998 3 года назад
@Teresa Dewi : After you recite Shurangama Mantra, Chant ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-KgWvMmDkv68.html. (The True Words of the 7 Buddhas for Eradicating Offenses) as this helps to apologize for any mispronunciation and wrongly chanting).
@carinahuynh4998
@carinahuynh4998 3 года назад
Our goal as Buddhists is to reach perfect enlightenment, hence we should not be attached to anything, otherwise we are still chasing after our wondering thoughts, arousing our 5 skandhas, leading to speech karma and and action karma, which further promotes collective karma. Just as Buddhas and Bodhisattva Mahatsattvas have no suffering as they have no attachments, yet full of unconditional compassion and infinite wisdom.
@RayManLei
@RayManLei 4 года назад
FOURTH ASSEMBLY Bhagavāta stathagatosnisam Sitātapatram Namo stute Asitā-narārka prabha-sphuṭa vika sitātapatre . Jvala jvala , Dhaka dhaka ,Vidhaka vidhaka , Dara dara , Vidara vidara , Cchinda cchinda , Bhinda bhinda , Hūṃ ! Hūṃ ! Phaṭ ! Phaṭ ! Svāhā. Hehe Phaṭ. , Amogha phaṭ , Apratihata phaṭ. , Vara prada phaṭ , Asura-vidrapakā Phaṭ. Sarva deve-bhyaḥ phaṭ. , Sarva nāge-bhyaḥ phaṭ ., Sarva yakṣe-bhyaḥ phaṭ , Sarva raksaṣe-bhyaḥ phaṭ. , Sarva garude-bhyaḥ phaṭ., Sarva gandharve-bhyaḥ phaṭ , Sarva asure-bhyaḥ phaṭ. , Sarva kindare-bhyaḥ phaṭ., Sarva mahorage-bhyaḥ Phaṭ. Sarva manuse-bhyaḥ Phaṭ. , Sarva amanuse-bhyaḥ phaṭ., Sarva bhute-bhyaḥ phaṭ. Sarva pisace-bhyaḥ phaṭ. , Sarva Kumbhande-bhyaḥ phaṭ. , Sarva putane-bhyaḥ phaṭ. Sarva kaṭa pūtane-bhyaḥ phaṭ . , Sarva dur-lańghite-bhyaḥ Phaṭ. Sarva duṣ-prekṣite-bhyaḥ phaṭ. , Sarva Jvare-bhyaḥ phaṭ. , Sarva apasmāre-bhyaḥ phaṭ. Sarva sramaṇe-bhyaḥ phaṭ. , Sarva tirthike-bhyaḥ phaṭ. , Sarva utmāde-bhyaḥ phaṭ. Sarva vidyā-rajacārye-bhyaḥ phat , Jayakara madhu-kara , Sarvārtha sadhake-bhyaḥ phaṭ. , Sarva vidyā cārye-bhyaḥ phaṭ. Catur bhaginī-bhyaḥ phaṭ. , Vajra kumarī kulan-dhari Maha vidya-rāje-bhyaḥ phaṭ. , Mahā pratyańgire-byhaḥ phaṭ. Vajra Sankalaya Phat. , Maha-pratyańgira- rājāya phaṭ. Mahākālāya mahā mātṛ-gaṇa namas-kṛtāya phaṭ . Viṣñuvīye phaṭ. , Brāhmaṇiye phaṭ. , Agniye phaṭ. , Mahā-kāliye phaṭ. Kālā-daṇḍiye phaṭ , Indriye phat. , Raudriye phaṭ. , Cāmuṇḍiye phaṭ. Kāla rātrīye phaṭ , Kāpāliye phaṭ . , Adhi-mutaka smaśanā vāsiniye phaṭ. Yeke-citta satvā Mama . FIFTH ASSEMBKY Duṣṭa cittā , Pāpa cittā , Raudra cittā , Vi-dvesa , Amaitra Citta. Utpada-yanti , Kila-yanti , Mantra-yanti , Japanti Juhvanti. Oja * harā , Garbha hārā , Rudhira hārā , Vasa hara Majja hārā , Jātāh hārā , Jīvita hārā , Malyā hārā Gandhā hārā , Pūṣpa hārā , Phalā hārā , Sasyā hārā Papa cittā , Duṣṭa cittā , Raudra citta . Yakṣa grahā , Rakṣasa grahā , Preta grahā , Piśāca grahā, Bhūta grahā , Kumbhāṇḍa grahā , Skanda grahā , Utmāda grahā , Cchāyā grahā , Apasmāra grahā , Ḍāka dākinī grahā Revatī grahā , Jāmika grahā , Śakuni grahā , Matra-nandīkā Grahā , lamvika grahā , Hanu kaṇṭha-paṇi grahā. Jvara ekā-hikā dvaitī yakā straitīyakā catur-thakā . Nitya jvarā , viṣama jvara , Vātikā , Paittikā , Śleṣmikā , San-nipātikā sarva Jvara . Śirortti Ardhā-vabhe-dhaka arocaka , Akṣi rogaṃ , Nasa rogam , Mukha rogaṃ , Hrd (Haṛda) rogaṃ , Gala-graham , Karnṇa sūlaṃ , Danta sūlaṃ , Hṛdaya sūlaṃ , Marma sūlaṃ , Pārśva sūlaṃ , Pṛṣṭha sūlaṃ , Udara sūlaṃ , Kanṭi sūlaṃ , Vasti sūlaṃ , Ūru sūlaṃ , Jańgha sūlaṃ Hasta sūlaṃ , Pāda sūlaṃ , Sarvāńga pratyańga Śūlaṃ . Bhūta vetāḍa , Daka dākinī jvara. , Dadrū , Kaṇḍū , Kiṭibhalotavai , Sarpā loha-lińga , Susatra(Śastra) sagara , Viṣa-yoga , Agni udaka māra vaira kāntāra akālam mṛtyu . Traibuka , Trai-lātaka , Vṛscika , Sarpa nakula , Siṃgha , Vyāghra , Ṛkṣa , Tarakṣa mrga , Sva-para jiva teṣāṃ sarveṣaṃ. Sitātapatraṃ mahā vajroṣñīṣaṃ , Mahā pratyańgiraṃ . Yāvadvā-daśa , yojanā-bhyantarena , Sima bandhaṃ karomi , Disa bandhaṃ karomi , Para vidyā bandhaṃ karomi, Tejo bandhaṃ karomi , Hasta bandhaṃ karomi , Pada bandhaṃ karomi , Sarvanga*-pratyanga bandhaṃ karomi. Tadyathā Oṃ Anale Anale Viśade Visade Vīra Vajra-dhare , Bandha Bandhani , Vajrapāṇi Phaṭ ! Hūṃ Trūṃ Phaṭ ! Svāhā . Namah stathagataya sugataya arhate samyak- sambuddhaya , siddhyantu mantra-pada svaha .
@ruiyingwang
@ruiyingwang 12 лет назад
FOURTH ASSEMBLY(part one) Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute. Asitānalārka prabha-sphuṭa vikasitātapatre. Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara, cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā. Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ. Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ phaṭ Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ. Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ.
@ruiyingwang
@ruiyingwang 12 лет назад
THIRD ASSEMBLY (part one) Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani- bhayā akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā,
@Takuumichen
@Takuumichen 11 лет назад
Hope you get the answer.. Amitabha!
@SPtheRoamingVloGo
@SPtheRoamingVloGo 8 лет назад
For those who can chant @ same time pls do😊
@ruiyingwang
@ruiyingwang 12 лет назад
SECOND ASSEMBLY (part one) Oṃ ṛṣi-gaṇa praśāstaya sarva tathāgatoṣṇīṣāya hūṃ trūṃ. Jambhana-kara hūṃ trūṃ. Stambhana-kara hūṃ trūṃ. Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ trūṃ. Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ. Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
@kidasal75
@kidasal75 4 года назад
Revised version Śūraṅgama Mantra Assembly of Buddhas and Gods (The entire, longer, more powerful and complete mantra in Sanskrit) FIRST ASSEMBLY Namaḥ sarva buddha bodhi-satve-bhyaḥ Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ Namo loke arhattāṃ Namaḥ srotāpannānāṃ Namaḥ sakṛdāgāmināṃ. Namaḥ anāgāmināṃ. Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ Namo devarṣiṇāṃ Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ. Namo brahmaṇe. Namaḥ indrāya. Namo bhagavate rudrāya umāpati-sahīyāya. Namo bhagavate nārāyaṇāya, lakṣmi paṃca-mahā-mudrā namas-kṛtāya. Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya, adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya. Namo bhagavate tathāgata kulāya. Namo bhagavate padma kulāya. Namo bhagavate vajra kulāya. Namo bhagavate maṇi kulāya. Namo bhagavate gaja-kulāya. Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate saṃpuṣpita-sālendra-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ, Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha nigraha-karaṇīṃ. Para vidyā cchedanīṃ. Akālaṃ-mṭtyu pari-trāṇa-karīṃ. Sarva bandhana mokṣaṇīṃ. Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakśatrāṇāṃ pra-sādana-karīṃ. Aṣṭānāṃ mahā-grahānāṃ vi-dhvaṃsana-karīṃ. Sarva śatrū nivāraṇīṃ. Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ. Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ mahā-ghorāṃ, Mahā-balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ, Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita, Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ, Saumya-rūpaṃ mahā-śvetā, Ārya-tārā mahā-bala aparā vajra śaṇkalā ceva, Vajra gaumāri kulan-dharī, Vajra hastā ca mahā-vidyā kāṃcana mālikā, Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-jṛmbha-mānā ca savajra kanaka prabha locana, vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca.
@andytsung9442
@andytsung9442 4 года назад
does anyone know the enlgish translation exactly for all five assemblies? Thank you in advance.
@adrielsison9835
@adrielsison9835 3 года назад
file:///C:/Users/User/Downloads/kupdf.net_shurangama-mantra-sutra-siddham-sanskrit-ven-hsuan-hua-verses.pdf
@yiangsoongheng6424
@yiangsoongheng6424 8 лет назад
That's something I need to l inform how to use this Shurangama Mantra once you know how to Chant. Remember while chanting your finger or lotus hand shall turn around because the canopy or rather we say "Big White Canopy" above of you to turn around "法轮常转". Remember! How big is this White Canopy Coverage will depend on How often you use your Diamond Sutra.
@lakshmireguna4318
@lakshmireguna4318 8 лет назад
Can you please point a link to show how the hand mudra looks like ? I keep my hands in diamond mudra while chanting.
@yiangsoongheng6424
@yiangsoongheng6424 8 лет назад
While you are trying to help somebody than only you turn the BIG WHITE CANOPY above you. First you should be familiar to memorise the Mantra by listening to you heart Chanting. This can be done by you just turn on the player whole night before your sleep. Half way midnight, when you are awake your heart will be synchronized with this player music. Then you are listening to your heart chanting. After two months, this Mantra shall come out chanting from your heart automatically without memorising by hard.
@lakshmireguna4318
@lakshmireguna4318 8 лет назад
+Yiang Soong Heng can you please point me to picture of the hand mudra
@yiangsoongheng6424
@yiangsoongheng6424 8 лет назад
This Mantra have endless of Buddha at the rim of big canopy I have seen before. We could only afford to have to those Buddhas destinated with us. The most important point here is the Mantra come out from your heart automatically. Your shall be following what from your heart.
@yiangsoongheng6424
@yiangsoongheng6424 8 лет назад
The Bodhisattva for Shurangama Mantra to teach you is Manjushri Bodhisattva when your vow set has to be synchronized with his vows.
@ruiyingwang
@ruiyingwang 12 лет назад
Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ, Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha nigraha-karaṇīṃ. Para vidyā cchedanīṃ. Akālaṃ-mṭtyu pari-trāṇa-karīṃ. Sarva bandhana mokṣaṇīṃ. Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakśatrāṇāṃ vi-dhvaṃsana-karīṃ.
@aryaramkarran4092
@aryaramkarran4092 5 лет назад
❤️ Thank you so much. Love and light
@ruiyingwang
@ruiyingwang 12 лет назад
SECOND ASSEMBLY (part two) Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ. Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ. Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ. Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ. Rakṣa rakṣa māṃ. Bhagavan stathāgatoṣṇīṣa sitātapatra mahā vajroṣṇīṣa, mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe. koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka, mahā-vjrodāra tṛ-bhuvana maṇḍala. Oṃ svastir bhavatu māṃ mama.
@minabrite
@minabrite Год назад
May all beings attain Nibbana.🌷❤️🙏🙏🙏
@allpointstoone4346
@allpointstoone4346 Год назад
Very good thank you for this
@ruiyingwang
@ruiyingwang 12 лет назад
FOURTH ASSEMBLY(part two) Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ. Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ. Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ. Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ. Sarva pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ. Sarva dur-laṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ. Sarva jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ. Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ.
@jbb2660
@jbb2660 5 лет назад
What is the difference between this Shurangama mantra and the Sitatapatra dharani ? are they the same
@tommychiu8915
@tommychiu8915 Год назад
Thank you. Namo Buddha
@simanapaudel3536
@simanapaudel3536 9 месяцев назад
Sadhu sadhu sadhu! 🙏🙏
@ruiyingwang
@ruiyingwang 12 лет назад
FOURTH ASSEMBLY(part four) Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Veṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ. Kāla-daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ. Kāla-rātrīye phaṭ.. Kāpālīye phaṭ. Adhi-muktaka śmaśāna vāsinīye phaṭ. Yeke-citta satva mama.
@Janita1403
@Janita1403 8 месяцев назад
Been waking up since 15 days and reciting it
@Kalki_BrasilUniversal
@Kalki_BrasilUniversal 2 года назад
FIRST ASSEMBLY Namaḥ sarva buddha bodhi-satve-bhyaḥ Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ Namo loke arhattāṃ Namaḥ srotāpannānāṃ Namaḥ sakṛdāgāmināṃ. Namaḥ anāgāmināṃ. Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ Namo devarṣiṇāṃ Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ. Namo brahmaṇe. Namaḥ indrāya. Namo bhagavate rudrāya umāpati-sahīyāya. Namo bhagavate nārāyaṇāya, lakṣmi paṃca-mahā-mudrā namas-kṛtāya. Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya, adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya. Namo bhagavate tathāgata kulāya. Namo bhagavate padma kulāya. Namo bhagavate vajra kulāya. Namo bhagavate maṇi kulāya. Namo bhagavate gaja-kulāya. Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate amitābhāya, tathāgatāya arhate samyak saṃbuddhāya. Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak saṃbuddhāya. Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate saṃpuṣpita-sālendra-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate śākyamunaye, tathāgatāya arhate samyak-saṃbuddhāya. Namo bhagavate ratna-kusuma-ketu-rājāya, tathāgatāya arhate samyak-saṃbuddhāya. Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ, Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ. Sarva bhūta-graha nigraha-karaṇīṃ. Para vidyā cchedanīṃ. Akālaṃ-mṭtyu pari-trāṇa-karīṃ. Sarva bandhana mokṣaṇīṃ. Sarva duṣṭa duḥ-svapna nivāraṇīṃ. Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ. Aṣṭā-viṃśatināṃ nakśatrāṇāṃ vi-dhvaṃsana-karīṃ. Sarva śatrū nivāraṇīṃ. Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ. Viṣa śastra agni uttaraṇīṃ. Aparājitaṃ mahā-ghorāṃ, Mahā-balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ, Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ, Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita, Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ, Saumya-rūpaṃ mahā-śvetā, Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva, Vajra kaumāri kulan-dharī, Vajra hastā ca mahā-vidyā kāṃcana mālikā, Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa, vi-jṛmbha-mānā ca savajra kanaka prabha locana, vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha, ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama sarva satvānāṃ ca. SECOND ASSEMBLY Oṃ ṛṣi-gaṇa praśāstaya sarva tathāgatoṣṇīṣāya hūṃ trūṃ. Jambhana-kara hūṃ trūṃ. Stambhana-kara hūṃ trūṃ. Mohana-kara hūṃ trūṃ. Mathana-kara hūṃ trūṃ. Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ. Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ. Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ. Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ. Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ. Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ. Rakṣa rakṣa māṃ. Bhagavan stathāgatoṣṇīṣa sitātapatra mahā vajroṣṇīṣa, mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe. koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka, mahā-vjrodāra tṛ-bhuvana maṇḍala. Oṃ svastir bhavatu māṃ mama. THIRD ASSEMBLY Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā, viṣa-bhayā śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā, aśani- bhayā akāla-mṛtyu-bhayā dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā, rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā. Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā preta-grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā kaṇṭha-kamini-grahā. Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya, rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā, majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā, teṣāṃ sarveṣāṃ. Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ, vidyāṃ cchinda-yāmi kīla-yāmi. Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi. Rakṣa rakṣa māṃ. FOURTH ASSEMBLY Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute. Asitānalārka prabha-sphuṭa vikasitātapatre. Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara, cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā. Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ. Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ phaṭ Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ. Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ. Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ. Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ. Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ. Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ. Sarva pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ. Sarva dur-laṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ. Sarva jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ. Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ. Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ. Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ. Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ. Vajra kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ. Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ. Mahā-pratyaṅgira-rājāya phaṭ. Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ. Veṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ. Kāla-daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ. Cāmuṇḍīye phaṭ. Kāla-rātrīye phaṭ.. Kāpālīye phaṭ. Adhi-muktaka śmaśāna vāsinīye phaṭ. Yeke-citta satva mama. FIFTH ASSEMBLY Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā. Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti. Ojāhārā garbhāhārā rudhirāhārā vasāhārā, majjāhārā jātāhārā jīvitāhārā malyāhārā, gandhāhārā puṣpāhārā phalāhārā sasyāhārā. Pāpa-cittā duṣṭa-cittā raudra-cittā. Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha, bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha, cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha, revati-graha jamika-graha śakuni-graha mantra-nandika-graha, lamvika-graha hanu kaṇṭha-pāṇi-graha. Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā. Nitya-jvarā viṣama-jvarā vatikā paittikā, śleṣmikā san-nipatikā sarva-jvarā. Śirortti ardhavabhedaka arocaka, akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ, karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma-śūlaṃ, pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ, vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ, pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ. Bhūta vetāḍa ḍāka-ḍākinī jvara. Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga, śūṣatra sagara viśa-yoga, agni udaka mara vaira kāntāra akālaṃ-mṛtyu. Traibuka trai-laṭaka vṛścika sarpa nakula, siṃgha vyāghra ṛkṣa tarakṣa mṛga, sva-para jīva teṣāṃ sarveṣāṃ. ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ. Yāvadvā-daśa yojanābhyantareṇa, sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi, pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi, hasta-bandhaṃ karomi , pāda-bandhaṃ karomi, sarvāṅga-pratyaṅga-bandhaṃ karomi. Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare, bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā. Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya, siddhyantu mantra-pada svāhā.
@SPtheRoamingVloGo
@SPtheRoamingVloGo 12 лет назад
Thank you for preserving the Dhamma Is there anyway you can make CDs? I would be interested in supporting and distributing Dhamma Peace in the Way Friends
@巴塞隆納地方誌土地的
First of all, thank you very much for the video. I found that the verse in 3:56 does not match with what they read.. What they read is ¨ Asta-vimsatinam naksa-tranam prasadana karim ¨
@chrischristodoulidis3339
@chrischristodoulidis3339 5 лет назад
You are correct! So which is the correct one?
@karmapunchok7315
@karmapunchok7315 3 года назад
Like english, some word have different pronounciation, moreover, this is a text of sanskrit.
@TheNutcracker416
@TheNutcracker416 3 года назад
You are right! It's typing error on the screen. But the chanting is correct
@bensonnlp
@bensonnlp 4 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-q6lPVuddFFE.html, Can any Master Please tell me both Version is ok to chant? 4:00 - 4:02 should be "pra-sādana-karīm" , instead of "vi-dhvamsana-karīm"?
@TheNutcracker416
@TheNutcracker416 3 года назад
You're right! It's typing error on the screen, but the chanting is correct 😊
@annettenorris412
@annettenorris412 4 года назад
Thank you🙏🏾🙏🏾🙏🏾
@Takuumichen
@Takuumichen 11 лет назад
Isaac菩萨:您正是正知正见!随喜赞叹!!
@jenqming
@jenqming 12 лет назад
感謝法施!!
@thanhtrieu7478
@thanhtrieu7478 5 лет назад
The Best...…# 1
@HieuNguyen-mc8oz
@HieuNguyen-mc8oz 4 года назад
Mình ko biết đây là niệm chú gì vậy ạ, xin trân thành cảm ơn rất nhiều ạ
@Dattran21059
@Dattran21059 4 года назад
@@HieuNguyen-mc8oz đây là CHÚ LĂNG NGHIÊM
@TaffiSee
@TaffiSee 12 лет назад
Thank you for sharing. Fasi Fasi
@ching-luehchang8256
@ching-luehchang8256 5 лет назад
南無阿彌陀佛!
@daiduongdaviddinh140
@daiduongdaviddinh140 4 года назад
Namo Shakyamuni Buddha!
@thetigerking8174
@thetigerking8174 4 года назад
Cảm ơn Dich Quan
@jasC1933
@jasC1933 2 года назад
🙏🙏🙏
@spid108
@spid108 9 лет назад
Hello - i would like to ask about Surangama Mantra in Sanskrit and this is very importand for me. Did You was translate this MAntra from chinesee to sanskrit? or You find original sanskrit versions? if You was translate from chinesee versions, which versions that was? greetings -tomasz (Poland)
@T123vin
@T123vin 7 лет назад
Hi, you may refer to this website: usnisa-shurangama.com/?page_id=107
@amandakwong2647
@amandakwong2647 5 лет назад
The original version is in Sankrit & was translated to hundred dialogues/languages.
@九思-h1g
@九思-h1g 5 лет назад
You must learn Chinese first, go China learn buddha teaching
@thithanhthuynguyen4255
@thithanhthuynguyen4255 5 лет назад
九思 lol Why China?
@chowbonnie9908
@chowbonnie9908 5 лет назад
l can't understand, but l like so much
@platosmeridian7556
@platosmeridian7556 7 лет назад
4:00 - 4:02 should be "pra-sādana-karīm" , instead of "vi-dhvamsana-karīm"?
Далее
World Healing Chant Rig Veda | Gaiea Sanskrit
11:14
Просмотров 221 тыс.
Shurangama Mantra in Sanskrit
18:43
Просмотров 231 тыс.
СОБАКА И ТРИ ТАБАЛАПКИ😱#shorts
00:24
Buddhist Heart Sutra in Sanskrit
18:48
Просмотров 1,9 млн
楞嚴咒
9:48
Просмотров 4,3 млн
Shurangama Mantra BPZC 2015 03 18
17:38
Просмотров 40 тыс.
Shurangama in Sanskrit  Revised
18:43
Просмотров 2 тыс.
正梵音 大悲咒
11:37
Просмотров 113 тыс.
The Heart Sutra Explained in 11 Minutes
11:11
Просмотров 47 тыс.