Тёмный
No video :(

Srinivasa Gadyam 

SriNathaVinnagar
Подписаться 3,6 тыс.
Просмотров 1 млн
50% 1

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 339   
@shruthiraj008
@shruthiraj008 4 года назад
It's like honey to my ears ...to listen my lord srinivas swamy's gadyam..let he bless everyone who listen s and recitate this....
@dittprashant
@dittprashant 8 лет назад
శ్రీమదఖిలమహీమండలమండనధరణిధర మండలాఖండలస్య, నిఖిలసురాసురవందిత వరాహక్షేత్ర విభూషణస్య, శేషాచల గరుడాచల వృషభాచల నారాయణాచలాంజనాచలాది శిఖరిమాలాకులస్య, నాదముఖ బోధనిధివీధిగుణసాభరణ సత్త్వనిధి తత్త్వనిధి భక్తిగుణపూర్ణ శ్రీశైలపూర్ణ గుణవశంవద పరమపురుషకృపాపూర విభ్రమదతుంగశృంగ గలద్గగనగంగాసమాలింగితస్య, సీమాతిగ గుణ రామానుజముని నామాంకిత బహు భూమాశ్రయ సురధామాలయ వనరామాయత వనసీమాపరివృత విశంకటతట నిరంతర విజృంభిత భక్తిరస నిర్ఝరానంతార్యాహార్య ప్రస్రవణధారాపూర విభ్రమద సలిలభరభరిత మహాతటాక మండితస్య, కలికర్దమ మలమర్దన కలితోద్యమ విలసద్యమ నియమాదిమ మునిగణనిషేవ్యమాణ ప్రత్యక్షీభవన్నిజసలిల మజ్జన నమజ్జన నిఖిలపాపనాశన పాపనాశన తీర్థాధ్యాసితస్య, మురారిసేవక జరాదిపీడిత నిరార్తిజీవన నిరాశ భూసుర వరాతిసుందర సురాంగనారతి క్రరాంగసౌష్ఠవ కుమారతాకృతి కుమారతారక సమాపనోదయ తనూనపాతక మహాపదామయ విహాపనోదిత సకలభువన విదిత కుమారధారాభిధానతీర్థాధిష్ఠితస్య, ధరణితల గత సకల హతకలిల శుభసలిల గతబహుళ వివిధమల హతి చతుర రుచిరతర విలోకనమాత్ర విదళిత వివిధ మహాపాతక స్వామిపుష్కరిణీ సమేతస్య, బహుసంకట నరకావట పతదుత్కట కలికంకట కలుషోద్భట జనపాతక వినిపాతక రుచినాటక కరహాటక కలశాహృత కమలారత శుభమజ్జన జలసజ్జన భరభరిత నిజదురిత హతినిరత జనసతత నిరస్తనిరర్గళ పేపీయమాన సలిల సంభృత విశంకట కటాహతీర్థ విభూషితస్య, ఏవమాదిమ భూరిమంజిమ సర్వపాతక గర్వహాతక సింధుడంబర హారిశంబర వివిధవిపుల పుణ్యతీర్థనివహ నివాసస్య, శ్రీమతో వేంకటాచలస్య శిఖరశేఖరమహాకల్పశాఖీ, ఖర్వీభవదతి గర్వీకృత గురుమేర్వీశగిరి ముఖోర్వీధర కులదర్వీకర దయితోర్వీధర శిఖరోర్వీ సతత సదూర్వీకృతి చరణఘన గర్వచర్వణనిపుణ తనుకిరణమసృణిత గిరిశిఖర శేఖరతరునికర తిమిరః, వాణీపతిశర్వాణీ దయితేంద్రాణీశ్వర ముఖ నాణీయోరసవేణీ నిభశుభవాణీ నుతమహిమాణీ యస్తర కోణీ భవదఖిల భువనభవనోదరః, వైమానికగురు భూమాధిక గుణ రామానుజ కృతధామాకర కరధామారి దరలలామాచ్ఛకనక దామాయిత నిజరామాలయ నవకిసలయమయ తోరణమాలాయిత వనమాలాధరః, కాలాంబుద మాలానిభ నీలాలక జాలావృత బాలాబ్జ సలీలామల ఫాలాంకసమూలామృత ధారాద్వయావధీరణ ధీరలలితతర విశదతర ఘన ఘనసార మయోర్ధ్వపుండ్ర రేఖాద్వయరుచిరః, సువికస్వర దళభాస్వర కమలోదర గతమేదుర నవకేసర తతిభాసుర పరిపింజర కనకాంబర కలితాదర లలితోదర తదాలంబ జంభరిపు మణిస్తంభ గమ్భీరిమదంభస్తంభ సముజ్జృంభమాణ పీవరోరుయుగళ తదాలంబ పృథుల కదలీ ముకుల మదహరణజంఘాల జంఘాయుగళః, నవ్యదల భవ్యగల పీతమల శోణిమలసన్మృదుల సత్కిసలయాశ్రుజలకారి బల శోణతల పదకమల నిజాశ్రయ బలబందీకృత శరదిందుమండలీ విభ్రమదాదభ్ర శుభ్ర పునర్భవాధిష్ఠితాంగుళీగాఢ నిపీడిత పద్మావనః, జానుతలావధి లమ్బి విడంబిత వారణ శుండాదండ విజృంభిత నీలమణిమయ కల్పకశాఖా విభ్రమదాయి మృణాళలతాయత సముజ్జ్వలతర కనకవలయ వేల్లితైకతర బాహుదండయుగళః, యుగపదుదిత కోటి ఖరకర హిమకర మండల జాజ్వల్యమాన సుదర్శన పాంచజన్య సముత్తుంగిత శృంగాపర బాహుయుగళః, అభినవశాణ సముత్తేజిత మహామహా నీలఖండ మదఖండన నిపుణ నవీన పరితప్త కార్తస్వర కవచిత మహనీయ పృథుల సాలగ్రామ పరంపరా గుంభిత నాభిమండల పర్యంత లంబమాన ప్రాలంబదీప్తి సమాలంబిత విశాల వక్షఃస్థలః, గంగాఝర తుంగాకృతి భంగావళి భంగావహ సౌధావళి బాధావహ ధారానిభ హారావళి దూరాహత గేహాంతర మోహావహ మహిమ మసృణిత మహాతిమిరః, పింగాకృతి భృంగారు నిభాంగార దళాంగామల నీష్కాసిత దుష్కార్యఘ నిష్కావళి దీపప్రభ నీపచ్ఛవి తాపప్రద కనకమాలికా పిశంగిత సర్వాంగః, నవదళిత దళవలిత మృదులలిత కమలతతి మదవిహతి చతురతర పృథులతర సరసతర కనకసరమయ రుచిరకంఠికా కమనీయకంఠః, వాతాశనాధిపతి శయన కమన పరిచరణ రతిసమేతాఖిల ఫణధరతతి మతికర కనకమయ నాగాభరణ పరివీతాఖిలాంగావగమిత శయన భూతాహిరాజ జాతాతిశయః, రవికోటీ పరిపాటీ ధరకోటీ రపతాటీ కితవాటీ రసధాటీ ధరమణిగణకిరణ విసరణ సతతవిధుత తిమిరమోహ గర్భగేహః, అపరిమిత వివిధభువన భరితాఖండ బ్రహ్మాండమండల పిచండిలః, ఆర్యధుర్యానంతార్య పవిత్ర ఖనిత్రపాత పాత్రీకృత నిజచుబుక గతవ్రణకిణ విభూషణ వహనసూచిత శ్రితజన వత్సలతాతిశయః, మడ్డుడిండిమ ఢమరు జర్ఘర కాహళీ పటహావళీ మృదుమర్ద్దలాది మృదంగ దుందుభి ఢక్కికాముఖ హృద్య వాద్యక మధురమంగళ నాదమేదుర నాటారభి భూపాళ బిలహరి మాయామాళవ గౌళ అసావేరీ సావేరీ శుద్ధసావేరీ దేవగాంధారీ ధన్యాసీ బేగడ హిందుస్తానీ కాపీ తోడి నాటకురుంజీ శ్రీరాగ సహన అఠాణ సారంగీ దర్బారు పంతువరాళీ వరాళీ కళ్యాణీ భూరికళ్యాణీ యమునాకళ్యాణీ హుశేనీ జంఝోఠీ కౌమారీ కన్నడ ఖరహరప్రియా కలహంస నాదనామక్రియా ముఖారీ తోడీ పున్నాగవరాళీ కాంభోజీ భైరవీ యదుకులకాంభోజీ ఆనందభైరవీ శంకరాభరణ మోహన రేగుప్తీ సౌరాష్ట్రీ నీలాంబరీ గుణక్రియా మేఘగర్జనీ హంసధ్వని శోకవరాళీ మధ్యమావతీ జేంజురుటీ సురటీ ద్విజావంతీ మలయాంబరీ కాపీపరశు ధనాసిరీ దేశికతోడీ ఆహిరీ వసంతగౌళీ సంతు కేదారగౌళ కనకాంగీ రత్నాంగీ గానమూర్తీ వనస్పతీ వాచస్పతీ దానవతీ మానరూపీ సేనాపతీ హనుమత్తోడీ ధేనుకా నాటకప్రియా కోకిలప్రియా రూపవతీ గాయకప్రియా వకుళాభరణ చక్రవాక సూర్యకాంత హాటకాంబరీ ఝంకారధ్వనీ నటభైరవీ కీరవాణీ హరికాంభోదీ ధీరశంకరాభరణ నాగానందినీ యాగప్రియాది విసృమర సరస గానరుచిర సంతత సంతన్యమాన నిత్యోత్సవ పక్షోత్సవ మాసోత్సవ సంవత్సరోత్సవాది వివిధోత్సవ కృతానందః శ్రీమదానందనిలయ విమానవాసః, సతత పద్మాలయా పదపద్మరేణు సంచితవక్షస్తల పటవాసః, శ్రీశ్రీనివాసః సుప్రసన్నో విజయతాం. శ్రీఅలర్మేల్మంగా నాయికాసమేతః శ్రీశ్రీనివాస స్వామీ సుప్రీతః సుప్రసన్నో వరదో భూత్వా, పవన పాటలీ పాలాశ బిల్వ పున్నాగ చూత కదళీ చందన చంపక మంజుళ మందార హింజులాది తిలక మాతులుంగ నారికేళ క్రౌంచాశోక మాధూకామలక హిందుక నాగకేతక పూర్ణకుంద పూర్ణగంధ రస కంద వన వంజుళ ఖర్జూర సాల కోవిదార హింతాల పనస వికట వైకసవరుణ తరుఘమరణ విచుళంకాశ్వత్థ యక్ష వసుధ వర్మాధ మన్త్రిణీ తిన్త్రిణీ బోధ న్యగ్రోధ ఘటవటల జంబూమతల్లీ వీరతచుల్లీ వసతి వాసతీ జీవనీ పోషణీ ప్రముఖ నిఖిల సందోహ తమాల మాలా మహిత విరాజమాన చషక మయూర హంస భారద్వాజ కోకిల చక్రవాక కపోత గరుడ నారాయణ నానావిధ పక్షిజాతి సమూహ బ్రహ్మ క్షత్రియ వైశ్య శూద్ర నానాజాత్యుద్భవ దేవతా నిర్మాణ మాణిక్య వజ్ర వైఢూర్య గోమేధిక పుష్యరాగ పద్మరాగేంద్ర నీల ప్రవాళమౌక్తిక స్ఫటిక హేమ రత్నఖచిత ధగద్ధగాయమాన రథ గజ తురగ పదాతి సేనా సమూహ భేరీ మద్దళ మురవక ఝల్లరీ శంఖ కాహళ నృత్యగీత తాళవాద్య కుంభవాద్య పంచముఖవాద్య అహమీమార్గన్నటీవాద్య కిటికుంతలవాద్య సురటీచౌండోవాద్య తిమిలకవితాళవాద్య తక్కరాగ్రవాద్య ఘంటాతాడన బ్రహ్మతాళ సమతాళ కొట్టరీతాళ ఢక్కరీతాళ ఎక్కాళ ధారావాద్య పటహకాంస్యవాద్య భరతనాట్యాలంకార కిన్నెర కింపురుష రుద్రవీణా ముఖవీణా వాయువీణా తుంబురువీణా గాంధర్వవీణా నారదవీణా స్వరమండల రావణహస్తవీణాస్తక్రియాలంక్రియాలంకృతానేకవిధవాద్య వాపీకూపతటాకాది గంగాయమునా రేవావరుణా శోణనదీశోభనదీ సువర్ణముఖీ వేగవతీ వేత్రవతీ క్షీరనదీ బాహునదీ గరుడనదీ కావేరీ తామ్రపర్ణీ ప్రముఖాః మహాపుణ్యనద్యః సజలతీర్థైః సహోభయకూలంగత సదాప్రవాహ ఋగ్యజుస్సామాథర్వణ వేదశాస్త్రేతిహాస పురాణ సకలవిద్యాఘోష భానుకోటిప్రకాశ చంద్రకోటి సమాన నిత్యకళ్యాణ పరంపరోత్తరోత్తరాభివృద్ధిర్భూయాదితి భవంతో మహాంతోఽనుగృహ్ణంతు, బ్రహ్మణ్యో రాజా ధార్మికోఽస్తు, దేశోయం నిరుపద్రవోఽస్తు, సర్వే సాధుజనాస్సుఖినో విలసంతు, సమస్తసన్మంగళాని సంతు, ఉత్తరోత్తరాభివృద్ధిరస్తు, సకలకళ్యాణ సమృద్ధిరస్తు. హరిః ఓం.
@srinivas.durgavajjula139
@srinivas.durgavajjula139 8 лет назад
thank you
@narayananmk8888
@narayananmk8888 8 лет назад
Achutha Anandha Govinda
@jyothsnaachutuni2103
@jyothsnaachutuni2103 7 лет назад
dittprashant zz
@pattugopalswamy4180
@pattugopalswamy4180 7 лет назад
dittprashant 0!! :-)'
@mohhammedhussain4619
@mohhammedhussain4619 7 лет назад
@c.s.karthikram4467
@c.s.karthikram4467 10 лет назад
Close your eyes, hear, recite, it is He, everywhere, everything, within. JaiSriMannNarayana,Achariyan Thiruvadi.
@nambakkamharicharan9602
@nambakkamharicharan9602 9 месяцев назад
Namaste sir.. is your surname chetluru srinivasa?
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 3 месяца назад
OM SHRI SRINI VASA GOVINDA
@shantakumari5101
@shantakumari5101 4 года назад
Devanathan Thallam My heart is very much touching and happy to hear Srinivasa Gadyam. I hear Srinivasa Gadyam every morning. I feel very peaceful during all the day.
@lakshminarasimhasarmavelam5362
హర హర మహా దేవ హర శ్రీ శ్రీ.శ్రీనివాస గద్యం స్వచ్ఛమైన తెలుగులో మీ అభిప్రాయం తెలియచేసినందుకు మరియు హైందవ ధర్మాన్ని ఆచరిస్తున్న ప్రతీ ఒక్కరికి మనః పూర్వక ధన్యవాదాలు కృతజ్ఞతలు
@raghuramp2731
@raghuramp2731 Год назад
Just hearing this wonderful Sri venkatesa gatyam you will be protected forever ❤
@thippannamundlur6909
@thippannamundlur6909 5 лет назад
excellent recitation. blessed are the people who listen ! God bless all
@ShridharV100
@ShridharV100 12 лет назад
Amazing. Sanskrit shlokas have this captivating power that brings peace to the mind.
@Vaaraahi5
@Vaaraahi5 Год назад
👍👍
@UshaGowri
@UshaGowri 4 года назад
Be blessed for posting this. The soul heard this recitation and the moorthi and ammavaru beautiful,stunning beyond words.
@markay1960
@markay1960 9 лет назад
What a wonderful sanskrit Gadya Slokam. Great job is done by those who have uploaded it in all languages. Dhanya Dhanya. Srinivasaya mangalam
@ramcomsolutionshyderabad9052
@ramcomsolutionshyderabad9052 3 года назад
Sree Sreenivasa gadyam recited by vagdevi and hamsini ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1go-PZ5tbx0.html with Telugu lyrics. Watch fully and subscribe to our channel for more videos
@venkataghorakavi7238
@venkataghorakavi7238 4 года назад
I am.looking for lyric quite long time.recently I had Thiruppavai.darshan at Tirumala.In that Srinivasa Gadyam was recited and it was very fortunate darshan for me and did not see until now.its great and OM NAMO VENKATESHAYA
@kakumanubhulakshmi2144
@kakumanubhulakshmi2144 5 лет назад
శ్రీ మదఖిల మహీమండల మండన ధరణిధర మండలాఖండలస్య.నిఖిల సురాసుర వందిత వరాహక్షేత్ర విభూషణస్య .శేషాచల.గరుడా చల. సింహాచల. వృషభాచల.నారాయణాచలాంజనాచలాదీ శిఖరి మాలాకులస్య నమో నమః
@SUDHIRMYLA
@SUDHIRMYLA 4 года назад
श्रीमते रामानुजाय नमः श्रीमदखिलमहीमण्डलमण्डनधरणिधर मण्डलाखण्डलस्य, निखिलसुरासुरवन्दित वराहक्षेत्र विभूषणस्य, शेषाचल गरुडाचल वृषभाचल नारायणाचलाञ्जनाचलादि शिखरिमालाकुलस्य, नादमुख बोधनिधिवीधिगुणसाभरण सत्त्वनिधि तत्त्वनिधि भक्तिगुणपूर्ण श्रीशैलपूर्ण गुणवशंवद परमपुरुषकृपापूर विभ्रमदतुङ्गशृङ्ग गलद्गगनगङ्गासमालिङ्गितस्य, सीमातिग गुण रामानुजमुनि नामाङ्कित बहु भूमाश्रय सुरधामालय वनरामायत वनसीमापरिवृत विशङ्कटतट निरन्तर विजृम्भित भक्तिरस निर्झरानन्तार्याहार्य प्रस्रवणधारापूर विभ्रमद सलिलभरभरित महातटाक मण्डितस्य, कलिकर्दम मलमर्दन कलितोद्यम विलसद्यम नियमादिम मुनिगणनिषेव्यमाण प्रत्यक्षीभवन्निजसलिल मज्जन नमज्जन निखिलपापनाशन पापनाशन तीर्थाध्यासितस्य, मुरारिसेवक जरादिपीडित निरार्तिजीवन निराश भूसुर वरातिसुन्दर सुराङ्गनारति कराङ्गसौष्ठव कुमारताकृति कुमारतारक समापनोदय तनूनपातक महापदामय विहापनोदित सकलभुवन विदित कुमारधाराभिधानतीर्थाधिष्ठितस्य, धरणितल गत सकल हतकलिल शुभसलिल गतबहुल विविधमल हति चतुर रुचिरतर विलोकनमात्र विदलित विविध महापातक स्वामिपुष्करिणी समेतस्य, बहुसङ्कट नरकावट पतदुत्कट कलिकङ्कट कलुषोद्भट जनपातक विनिपातक रुचिनाटक करहाटक कलशाहृत कमलारत शुभमज्जन जलसज्जन भरभरित निजदुरित हतिनिरत जनसतत निरस्तनिरर्गल पेपीयमान सलिल सम्भृत विशङ्कट कटाहतीर्थ विभूषितस्य, एवमादिम भूरिमञ्जिम सर्वपातक गर्वहातक सिन्धुडम्बर हारिशम्बर विविधविपुल पुण्यतीर्थनिवह निवासस्य, श्रीमतो वेङ्कटाचलस्य शिखरशेखरमहाकल्पशाखी, खर्वीभवदति गर्वीकृत गुरुमेर्वीशगिरि मुखोर्वीधर कुलदर्वीकर दयितोर्वीधर शिखरोर्वी सतत सदूर्वीकृति चरणघन गर्वचर्वणनिपुण तनुकिरणमसृणित गिरिशिखर शेखरतरुनिकर तिमिरः, वाणीपतिशर्वाणी दयितेन्द्राणीश्वर मुख नाणीय़ोरसवेणी निभशुभवाणी नुतमहिमाणी यस्तर कोणी भवदखिल भुवनभवनोदरः, वैमानिकगुरु भूमाधिक गुण रामानुज कृतधामाकर करधामारि दरललामाच्छकनक दामायित निजरामालय नवकिसलयमय तोरणमालायित वनमालाधरः, कालाम्बुद मालानिभ नीलालक जालावृत बालाब्ज सलीलामल फालाङ्कसमूलामृत धाराद्वयावधीरण धीरललिततर विशदतर घन घनसार मयोर्ध्वपुण्ड्र रेखाद्वयरुचिरः, सुविकस्वर दलभास्वर कमलोदर गतमेदुर नवकेसर ततिभासुर परिपिञ्जर कनकाम्बर कलितादर ललितोदर तदालम्ब जम्भरिपु मणिस्तम्भ गम्भीरिमदम्भस्तम्भ समुज्जृम्भमाण पीवरोरुयुगल तदालम्ब पृथुल कदली मुकुल मदहरणजङ्घाल जङ्घायुगलः, नव्यदल भव्यगल पीतमल शोणिमलसन्मृदुल सत्किसलयाश्रुजलकारि बल शोणतल पदकमल निजाश्रय बलबन्दीकृत शरदिन्दुमण्डली विभ्रमदादभ्र शुभ्र पुनर्भवाधिष्ठिताङ्गुलीगाढ निपीडित पद्मावनः, जानुतलावधि लम्बि विडम्बित वारण शुण्डादण्ड विजृम्भित नीलमणिमय कल्पकशाखा विभ्रमदायि मृणाललतायत समुज्ज्वलतर कनकवलय वेल्लितैकतर बाहुदण्डयुगलः, युगपदुदित कोटि खरकर हिमकर मण्डल जाज्वल्यमान सुदर्शन पाञ्चजन्य समुत्तुङ्गित शृङ्गापर बाहुयुगलः, अभिनवशाण समुत्तेजित महामहा नीलखण्ड मदखण्डन निपुण नवीन परितप्त कार्तस्वर कवचित महनीय पृथुल सालग्राम परम्परा गुम्भित नाभिमण्डल पर्यन्त लम्बमान प्रालम्बदीप्ति समालम्बित विशाल वक्षःस्थलः, गङ्गाझर तुङ्गाकृति भङ्गावलि भङ्गावह सौधावलि बाधावह धारानिभ हारावलि दूराहत गेहान्तर मोहावह महिम मसृणित महातिमिरः, पिङ्गाकृति भृङ्गारु निभाङ्गार दलाङ्गामल नीष्कासित दुष्कार्यघ निष्कावलि दीपप्रभ नीपच्छवि तापप्रद कनकमालिका पिशङ्गित सर्वाङ्गः, नवदलित दलवलित मृदुललित कमलतति मदविहति चतुरतर पृथुलतर सरसतर कनकसरमय रुचिरकण्ठिका कमनीयकण्ठः, वाताशनाधिपति शयन कमन परिचरण रतिसमेताखिल फणधरतति मतिकर कनकमय नागाभरण परिवीताखिलाङ्गावगमित शयन भूताहिराज जातातिशयः, रविकोटी परिपाटी धरकोटी रपताटी कितवाटी रसधाटी धरमणिगणकिरण विसरण सततविधुत तिमिरमोह गर्भगेहः, अपरिमित विविधभुवन भरिताखण्ड ब्रह्माण्डमण्डल पिचण्डिलः, आर्यधुर्यानन्तार्य पवित्र खनित्रपात पात्रीकृत निजचुबुक गतव्रणकिण विभूषण वहनसूचित श्रितजन वत्सलतातिशयः, मड्डुडिण्डिम ढमरु जर्घर काहली पटहावली मृदुमर्दलादि मृदङ्ग दुन्दुभि ढक्किकामुख हृद्य वाद्यक मधुरमङ्गल नादमेदुर विसृमर सरस गानरुचिर सन्तत सन्तन्यमान नित्योत्सव पक्षोत्सव मासोत्सव संवत्सरोत्सवादि विविधोत्सव कृतानन्दः, श्रीमदानन्दनिलय विमानवासः, सतत पद्मालया पदपद्मरेणु सञ्चितवक्षस्तल पटवासः,
@SUDHIRMYLA
@SUDHIRMYLA 4 года назад
श्रीश्रीनिवासः सुप्रसन्नो विजयतां । नाटारभि भूपाल बिलहरि मायामालव गौल असावेरी सावेरी शुद्धसावेरी देवगान्धारी धन्यासी बेगड हिन्दुस्तानी कापी तोडि नाटकुरुञ्जी श्रीराग सहन अठाण सारङ्गी दर्बारु पन्तुवराली वराली कल्याणी भूरिकल्याणी यमुनाकल्याणी हुशेनी जञ्झोठी क्ॐआरी कन्नड खरहरप्रिया कलहंस नादनामक्रिया मुखारी तोडी पुन्नागवराली काम्भोजी भैरवी यदुकुलकाम्भोजी आनन्दभैरवी शङ्कराभरण मोहन रेगुप्ती सौराष्ट्री नीलाम्बरी गुणक्रिया मेघगर्जनी हंसध्वनि शोकवराली मध्यमावती जेञ्जुरुटी सुरटी द्विजावन्ती मलयाम्बरी कापीपरशु धनासिरी देशिकतोडी आहिरी वसन्तगौली सन्तु केदारगौल कनकाङ्गी रत्नाङ्गी गानमूर्ती वनस्पती वाचस्पती दानवती मानरूपी सेनापती हनुमत्तोडी धेनुका नाटकप्रिया कोकिलप्रिया रूपवती गायकप्रिया वकुलाभरण चक्रवाक सूर्यकान्त हाटकाम्बरी झङ्कारध्वनी नटभैरवी गीर्वाणी हरिकाम्भोजी धीरशङ्कराभरण नागानन्दिनी यागप्रिया विसृमर सरस गानरुसेत्यादि सन्तत सन्तन्यमान नित्योत्सव पक्षोत्सव मासोत्सव संवत्सरोत्सवादि विविधोत्सव कृतानन्दः, श्रीमदानन्दनिलयवासः, सतत पद्मालया पदपद्मरेणु सञ्चितवक्षस्तल पटवासः, श्रीश्रीनिवासः सुप्रसन्नो विजयतां । श्री अलर्मेल्मङ्गा नायिकासमेतः श्रीश्रीनिवास स्वामी सुप्रीतः सुप्रसन्नो वरदो भूत्वा, पनस पाटली पालाश बिल्व पुन्नाग चूत कदली चन्दन चम्पक मञ्जुल मन्दार हिञ्जुलादि तिलक मातुलुङ्ग नारिकेल क्रौञ्चाशोक माधूकामलक हिन्दुक नागकेतक पूर्णकुन्द पूर्णगन्ध रस कन्द वन वञ्जुल खर्जूर साल कोविदार हिन्ताल पनस विकट वैकसवरुण तरुघमरण विचुलङ्काश्वत्थ यक्ष वसुध वर्माध मन्त्रिणी तिन्त्रिणी बोध न्यग्रोध घटपटल जम्बूमतल्ली वीरतचुल्ली वसति वासती जीवनी पोषणी प्रमुख निखिल सन्दोह तमाल माला महित विराजमान चषक मयूर हंस भारद्वाज कोकिल चक्रवाक कपोत गरुड नारायण नानाविध पक्षिजाति समूह ब्रह्म क्षत्रिय वैश्य शूद्र नानाजात्युद्भव देवता निर्माण माणिक्य वज्र वैढूर्य गोमेधिक पुष्यराग पद्मरागेन्द्रनील प्रवालमौक्तिक स्फटिक हेम रत्नखचित धगद्धगायमान रथ गज तुरग पदाति सेवा समूह भेरी मद्दल मुरवक झल्लरी शङ्ख काहल नृत्यगीत तालवाद्य कुम्भवाद्य पञ्चमुखवाद्य अहमीमार्गन्नटीवाद्य किटिकुन्तलवाद्य सुरटीचौण्डोवाद्य तिमिलकवितालवाद्य तक्कराग्रवाद्य घण्टाताडन ब्रह्मताल समताल कोट्टरीताल ढक्करीताल एक्काल धारावाद्य पटहकांस्यवाद्य भरतनाट्यालङ्कार किन्नेर किम्पुरुष रुद्रवीणा मुखवीणा वायुवीणा तुम्बुरुवीणा गान्धर्ववीणा नारदवीणा स्वरमण्डल रावणहस्तवीणास्तक्रियालङ्क्रियालङ्कृतानेकविधवाद्य वापीकूपतटाकादि गङ्गायमुना रेवावरुणा शोणनदी शोभनदी सुवर्णमुखी वेगवती वेत्रवती क्षीरनदी बाहुनदी गरुडनदी कावेरी ताम्रपर्णी प्रमुखाः महापुण्यनद्यः सजलतीर्थैः सहोभयकूलङ्गत सदाप्रवाह ऋग्यजुस्सामाथर्वण वेदशास्त्रेतिहास पुराण सकलविद्याघोष भानुकोटिप्रकाश चन्द्रकोटि समान नित्यकल्याण परम्परोत्तरोत्तराभिवृद्धिर्भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु, ब्रह्मण्यो राजा धार्मिकोऽस्तु, देशोऽयं निरुपद्रवोऽस्तु, सर्वे साधुजनास्सुखिनो विलसन्तु, समस्त सन्मङ्गलानि सन्तु, उत्तरोत्तराभिवृद्धिरस्तु, सकलकल्याण समृद्धिरस्तु। हरिः ओम् ॥
@SUDHIRMYLA
@SUDHIRMYLA 2 года назад
❤️
@DevBabu
@DevBabu 11 месяцев назад
Om Namo Narayana Excellent Rendition. Amazing
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 27 дней назад
OM SHRIMATE RAMANUJAYA OM SHRIMATE NIGAMANTA MAHA DESIKAYA நமஹா
@ammaskrishna
@ammaskrishna 10 лет назад
Sri Srinivasa Gadyam - English Lyrics (Text) Sri Srinivasa Gadyam - English Script śrīmadakhila mahīmaṇḍala maṇḍana dharaṇīdhara maṇḍalākhaṇḍalasya, nikhila surāsuravandita varāha kṣhetra vibhūṣaṇasya, śheṣācala garuḍācala siṃhācala vṛṣabhācala nārāyaṇācal āñjanācalādi śikharimālākulasya, nāthamukha bodhanidhi vīthiguṇa sābharaṇa sattvanidhi tattvanidhi bhaktiguṇapūrṇa śrīśhailapūrṇa guṇavaśaṃvada paramapuruṣakṛpāpūra vibhramadatuṅgaśṛṅga galadgaganagaṅgāsamāliṅgitasya, sīmātiga guṇa rāmānujamuni nāmāṅkita bahu bhūmāśraya suradhāmālaya vanarāmāyata vanasīmāparivṛta viśaṅkaṭataṭa nirantara vijṛmbhita bhaktirasa nirgharānantāryāhārya prasravaṇadhārāpūra vibhramada salilabharabharita mahātaṭāka maṇḍitasya, kalikardama malamardana kalitodyama vilasadyama niyamādima munigaṇaniṣevyamāṇa pratyakṣībhavannijasalila samajjana namajjana nikhilapāpanāśanā pāpanāśana tīrthādhyāsitasya, murārisevaka jarādipīḍita nirārtijīvana nirāśa bhūsura varātisundara surāṅganārati karāṅgasauṣṭhava kumāratākṛti kumāratāraka samāpanodaya danūnapātaka mahāpadāmaya vihāpanodita sakalabhuvana vidita kumāradhārābhidhāna tīrthādhiṣṭhitasya, dharaṇitala gatasakala hatakalila śubhasalila gatabahuḷa vividhamala haticatura ruciratara vilokanamātra vidaḷita vividha mahāpātaka svāmipuṣkariṇī sametasya, bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluṣodbhaṭa janapātaka vinipātaka rucināṭaka karahāṭaka kalaśāhṛta kamalārata śubhamañjana jalasajjana bharabharita nijadurita hatinirata janasatata nirastanirargaḷa pepīyamāna salila sambhṛta viśaṅkaṭa kaṭāhatīrtha vibhūṣitasya, evamādima bhūrimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrthanivaha nivāsasya, śrīmato veṅkaṭācalasya śikharaśekharamahākalpaśākhī, kharvībhavadati garvīkṛta gurumervīśagiri mukhorvīdhara kuladarvīkara dayitorvīdhara śikharorvī satata sadūrvīkṛti caraṇaghana garvacarvaṇa nipuṇa tanukiraṇamasṛṇita giriśikhara śekharatarunikara timiraḥ, vāṇīpatiśarvāṇī dayitendrāṇ iśvara mukha nāṇīyorasaveṇī nibhaśubhavāṇī nutamahimāṇī ya stana koṇī bhavadakhila bhuvanabhavanodaraḥ, vaimānikaguru bhūmādhika guṇa rāmānuja kṛtadhāmākara karadhāmāri darala lāmācchakanaka dāmāyita nijarāmālaya navakisalayamaya toraṇamālāyita vanamālādharaḥ, kālāmbuda mālānibha nīlālaka jālāvṛta bālābja salīlāmala phālāṅkasamūlāmṛta dhārādvayāvadhīraṇa dhīralalitatara viśadatara ghana ghanasāra mayordhvapuṇḍra rekhādvayaruciraḥ, suvikasvara daḷabhāsvara kamalodara gatamedura navakesara tatibhāsura paripiñjara kanakāmbara kalitādara lalitodara tadālamba jambharipu maṇistambha gambhīri madambha stambha samujjṛmbhamāṇa pīvaroruyugaḷa tadālamba pṛthula kadalī mukula madaharaṇa jaṅghāla jaṅghāyugaḷaḥ, navyadala bhavyamala pītamala śoṇimalasanmṛdula satkisalayāśrujalakāri bala śoṇatala padakamala nijāśraya balabandīkṛta śaradindumaṇḍalī vibhramadādabhra śubhra punarbhavā dhiṣṭhitāṅguḷīgāḍha nipīḍita padmāvanaḥ, jānutalāvadhi lamba viḍambita vāraṇa śuṇḍādaṇḍa vijṛmbhita nīlamaṇimaya kalpakaśākhā vibhramadāyi mṛṇāḷalatāyita samujjvalatara kanakavalaya vellitaikatara bāhudaṇḍayugaḷaḥ, yugapadudita koṭi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñcajanya samuttuṅgita śṛṅgāpara bāhuyugaḷaḥ, abhinavaśāṇa samuttejita mahāmahā nīlakhaṇḍa madakhaṇḍana nipuṇa navīna paritapta kārtasvara kavacita mahanīya pṛthula sālagrāma paramparā gumbhita nābhimaṇḍala paryanta lambamāna prālambadīpti samālambita viśāla vakṣaḥsthalaḥ, gaṅgājhara tuṅgākṛti bhaṅgāvaḷi bhaṅgāvaha saudhāvaḷi bādhāvaha dhārānibha hārāvaḷi dūrāhata gehāntara mohāvaha mahima masṛṇita mahātimiraḥ, piṅgākṛti bhṛṅgāra nibhāṅgāra daḷāṅgāmala niṣkāsita duṣkāryagha niṣkāvaḷi dīpaprabha nīpacchavi tāpaprada kanakamālikā piśaṅgita sarvāṅgaḥ, navadaḷita daḷavalita mṛdulalita kamalatati madavihati caturatara pṛthulatara sarasatara kanakasaramaya rucirakaṇṭhikā kamanīyakaṇṭhaḥ, vātāśanādhipati śayana kamana paricaraṇa ratisametākhila phaṇadharatati matikaravara kanakamaya nāgābharaṇa parivītākhilāṅgā vagamita śayana bhūtāhirāja jātātiśayaḥ, ravikoṭī paripāṭī dharakoṭī ravarāṭī kitavīṭī rasadhāṭī dhara maṇigaṇa kiraṇa visaraṇa satatavidhuta timiramoha gārbhagehaḥ, aparimita vividhabhuvana bharitākhaṇḍa brahmāṇḍa maṇḍala picaṇḍilaḥ, ārya dhuryān antārya pavitra khanitra pāta pātrīkṛta nijacubuka gatavraṇakiṇa vibhūṣaṇa vahana sūcita śritajana vatsalat ātiśayaḥ, maḍḍuḍiṇḍima ḍhamaru jarghara kāhaḷī paṭahāvaḷī mṛdumaddalādi mṛdaṅga dundubhi ḍhakki kāmukha hṛdya vādyaka madhuramaṅgaḷa nādamedura nāṭārabhi bhūpāḷa bilahari māyāmāḷava gauḷa asāverī sāverī śuddhasāverī devagāndhārī dhanyāsī begaḍa hindustānī kāpī toḍi nāṭakuruñjī śrīrāga sahana aṭhāṇa sāraṅgī darbāru pantuvarāḷī varāḷī kaḷyāṇī bhūrikaḷyāṇī yamunākaḷyāṇī huśenī jañjhoṭhī kaumārī kannaḍa kharaharapriyā kalahaṃsa nādanāmakriyā mukhārī toḍī punnāgavarāḷī kāmbhojī bhairavī yadukulakāmbhojī ānandabhairavī śaṅkarābharaṇa mohana reguptī saurāṣṭrī nīlāmbarī guṇakriyā meghagarjanī haṃsadhvani śokavarāḷī madhyamāvatī jeñjuruṭī suraṭī dvijāvantī malayāmbarī kāpīparaśu dhanāsirī deśikatoḍī āhirī vasantagauḷī santu kedāragauḷa kanakāṅgī ratnāṅgī gānamūrtī vanaspatī vācaspatī dānavatī mānarūpī senāpatī hanumattoḍī dhenukā nāṭakapriyā kokilapriyā rūpavatī gāyakapriyā vakuḷābharaṇa cakravāka sūryakānta hāṭakāmbarī jhaṅkāradhvanī naṭabhairavī kīravāṇī harikāmbhodī dhīraśaṅkarābharaṇa nāgānandinī yāgapriyādi visṛmara sarasa gānarucira santata santanyamāna nityotsava pakṣotsava māsotsava saṃvatsarotsavādi vividhotsava kṛtānandaḥ śrīmadānandanilaya vimānavāsaḥ, satata padmālayā padapadmareṇu sañcitavakṣastala paṭavāsaḥ, śrīśrīnivāsaḥ suprasanno vijayatāṃ. śrī-alarmelmaṅgā nāyikāsametaḥ śrīśrīnivāsa svāmī suprītaḥ suprasanno varado bhūtvā, pavana pāṭalī pālāśa bilva punnāga cūta kadaḷī candana campaka mañjuḷa mandāra hiñjulādi tilaka mātuluṅga nārikeḷa krauñcāśoka mādhūkāmalaka hinduka nāgaketaka pūrṇakunda pūrṇagandha rasa kanda vana vañjuḷa kharjūra sāla kovidāra hintāla panasa vikaṭa vaikasavaruṇa tarughamaraṇa vicuḷaṅkāśvattha yakṣa vasudha varmādha mantriṇī tintriṇī bodha nyagrodha ghaṭavaṭala jambūmatallī vīratacullī vasati vāsatī jīvanī poṣaṇī pramukha nikhila sandoha tamāla mālā mahita virājamāna caṣaka mayūra haṃsa bhāradvāja kokila cakravāka kapota garuḍa nārāyaṇa nānāvidha pakṣijāti samūha brahma kṣatriya vaiśya śūdra nānājātyudbhava devatā nirmāṇa māṇikya vajra vaiḍhūrya gomedhika puṣyarāga padmarāgendra nīla pravāḷamauktika sphaṭika hema ratnakhacita dhagaddhagāyamāna ratha gaja turaga padāti senā samūha bherī maddaḷa muravaka jhallarī śaṅkha kāhaḷa nṛtyagīta tāḷavādya kumbhavādya pañcamukhavādya ahamīmārgannaṭīvādya kiṭikuntalavādya suraṭīcauṇḍovādya timilakavitāḷavādya takkarāgravādya ghaṇṭātāḍana brahmatāḷa samatāḷa koṭṭarītāḷa ḍhakkarītāḷa ekkāḷa dhārāvādya paṭahakāṃsyavādya bharatanāṭyālaṅkāra kinnera kimpuruṣa rudravīṇā mukhavīṇā vāyuvīṇā tumburuvīṇā gāndharvavīṇā nāradavīṇā svaramaṇḍala rāvaṇahastavīṇāstakriyālaṅkriyālaṅkṛtānekavidhavādya vāpīkūpataṭākādi gaṅgāyamunā revāvaruṇā śoṇanadīśobhanadī suvarṇamukhī vegavatī vetravatī kṣīranadī bāhunadī garuḍanadī kāverī tāmraparṇī pramukhāḥ mahāpuṇyanadyaḥ sajalatīrthaiḥ sahobhayakūlaṅgata sadāpravāha ṛgyajussāmātharvaṇa vedaśāstretihāsa purāṇa sakalavidyāghoṣa bhānukoṭiprakāśa candrakoṭi samāna nityakaḷyāṇa paramparottarottarābhivṛddhirbhūyāditi bhavanto mahāntoznugṛhṇantu, brahmaṇyo rājā dhārmikozstu, deśoyaṃ nirupadravozstu, sarve sādhujanāssukhino vilasantu, samastasanmaṅgaḷāni santu, uttarottarābhivṛddhirastu, sakalakaḷyāṇa samṛddhirastu ||
@NyL0nkA
@NyL0nkA 8 лет назад
+ammaskrishna SOOO THANKYOU!!!!!!!! AUM NAMAHA SHIVAYA AUM
@srinivasarayabandi6816
@srinivasarayabandi6816 8 лет назад
Thanks for sharing
@manjunathm3947
@manjunathm3947 7 лет назад
ammaskrishna : Some lyrics are missing before names of raagas....natarabhibhoopala.....
@umadevi2940
@umadevi2940 7 лет назад
Srinivasa Rayabandi but
@chitraveeravalli4799
@chitraveeravalli4799 7 лет назад
ammaskrishna l
@ganeshpatil5260
@ganeshpatil5260 3 дня назад
Jai Jai Ram Krishna Hari Venkatesaya
@user-zn6dl9fd5z
@user-zn6dl9fd5z Месяц назад
Thank you for making an ad-free video.
@vsrprasadvellaturi1616
@vsrprasadvellaturi1616 8 лет назад
వింటుంటే హాయిగా మ్రుదు మధురంగా స్వామి వారి వైభోగం గూర్చి తెలుసుకున్నాను.
@subbaraogorthi5933
@subbaraogorthi5933 10 лет назад
thank you for uploading, so pleasant ,sacred and pious . plenty of peace hearing. sacred chants in the praise of the lord venkatachalapathi.His blessings for all. Sanskrit the divine language, the thread that sews and fastens this great country together. jai akhand bharat varsh.
@ramcomsolutionshyderabad9052
@ramcomsolutionshyderabad9052 3 года назад
Sree Sreenivasa gadyam recited by vagdevi and hamsini ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1go-PZ5tbx0.html with Telugu lyrics. Watch fully and subscribe to our channel for more videos
@sivakamasundariragavan1467
@sivakamasundariragavan1467 10 месяцев назад
Om namo narayanaya namaha 🌺🌺🌺🌺🌺🌺🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻💐💐🌼🌼🌼💐💐🌸🌸💐💐💐💐🌼🌼🌼🌼🌻🌻🌻🌻🌻🌻🌻🌻🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺.
@chmanimedavarapu8476
@chmanimedavarapu8476 6 лет назад
OM NAMO VENKATESAYA NAMAHA😊👌👌
@parvatiswamy543
@parvatiswamy543 2 года назад
I have no words. Eyes are filled with tears as I listen to this 🙏
@anoopnagarajan
@anoopnagarajan 6 лет назад
An absolute delight, very inspiring and very enlightening .. perfect swara uchharana and well atoned intonation... only with years and years of practise can some one pronounce so clearly it is a very rare talent passed on for generations...
@narasimhamoorthyn8199
@narasimhamoorthyn8199 2 года назад
Anandam Anandam to hear very pleasant
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 3 месяца назад
OM SHRI SRINIVASA PERUMAL THIRUVADIHALE CHARANAM
@kiranvinjarapu5102
@kiranvinjarapu5102 4 года назад
What a power in each pronunciation crystal clear , it's power can put us infront of lord.☝️🙏🙏🙏☝️🙌
@kakumanubhulakshmi2144
@kakumanubhulakshmi2144 5 лет назад
ఓమ్ నమో భగవతే వాసుదేవాయ ! ఓం నమో వెంకటేశాయ !!ఓమ్ నమో నారాయణాయ !!!
@kapildwarka
@kapildwarka 12 лет назад
Sri Srinivasa Gadyam - Devanagari श्रीमदखिलमहीमण्डलमण्डनधरणीधर मण्डलाखण्डलस्य, निखिलसुरासुरवन्दित वराहक्षेत्र विभूषणस्य, शेषाचल गरुडाचल सिंहाचल वृषभाचल नारायणाचलाञ्जनाचलादि शिखरिमालाकुलस्य, नाथमुख बोधनिधिवीथिगुणसाभरण सत्त्वनिधि तत्त्वनिधि भक्तिगुणपूर्ण श्रीशैलपूर्ण गुणवशंवद परमपुरुषकृपापूर विभ्रमदतुङ्गशृङ्ग गलद्गगनगङ्गासमालिङ्गितस्य, सीमातिग गुण रामानुजमुनि नामाङ्कित बहु भूमाश्र
@rajiramani2675
@rajiramani2675 4 года назад
Wonderful rendition. Can you translate the lyrics in Tamil, so that it will be for people who can read Tamil faster than Sanskrit
@aavudaimanohaur2353
@aavudaimanohaur2353 5 месяцев назад
Wonderful rendition Swami...dhanyosmi
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 Месяц назад
SHRI SRINIWASA SHRI VENKATESHA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 Месяц назад
OM SHRIMATE RAMANUJAYA OM SHRIMATE NIGAMANTA MAHA DESIKAYA NAMAHA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
SHRI SRINIVASA PERUMAL THIRUVADIHALE சரணம்
@dr.ashwinis181
@dr.ashwinis181 2 месяца назад
Fantastic recite.. God bless
@thippannamundlur6909
@thippannamundlur6909 4 года назад
feel good and happy listening to this video !
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 26 дней назад
OM SHRI SHRINIVASAHA SUPRASANNO VIJAYATHAAM
@ankitkuchekar
@ankitkuchekar 5 лет назад
श्री गुरुदेव दत्त श्रीकृष्ण भगवान की जय । श्रीनिवासाय नमो नमः। अतिसुंदर ।
@psvk77
@psvk77 4 года назад
*Rama! Krishna! Govinda!* Ultimate rendering... guaranteed peace ... Param Anandam.
@narenmana9190
@narenmana9190 Год назад
Om Namo Narayanah. Om NamoVenkateshaih.
@psrajan1942
@psrajan1942 9 лет назад
What a wonderful sanskrit Gadya Slokam. Great job is done by those who have uploaded it in all languages. Dhanya Dhanya. Srinivasaya mangalam
@varanasimeenakshi4383
@varanasimeenakshi4383 3 года назад
Waw very clean pronounciation for lerners👍🏻👍🏻🙏🙏🙏🙏 suuper clarity 🙏🙏
@mohanramachandra9265
@mohanramachandra9265 3 года назад
Govinda hari govinda govinda hari govinda Govinda hari govinda govinda hari govinda Govinda hari govinda govinda hari govinda Govinda hari govinda govinda hari govinda Govinda hari govinda govinda hari govinda Govinda hari govinda govinda hari govinda Govinda hari govinda govinda hari govinda 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
OM SHRI SRINIVASA PERUMAL THIRUVADIHALE சரணம்
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 2 месяца назад
OM SHRI VENKATESHA
@radhakrishnarao1171
@radhakrishnarao1171 7 лет назад
ఎన్ని జన్మల పుణ్య ఫలమో విని తరించుటకు .... నమో నారాయణాయనమః
@nandipellishivudu2666
@nandipellishivudu2666 7 лет назад
Radha Krishna rao
@jangasivareddy5223
@jangasivareddy5223 Год назад
ఓం నమో వేంకటేశాయ
@Mamba2286
@Mamba2286 4 года назад
Devinity is ultimate bliss🙏
@harshasri4053
@harshasri4053 7 лет назад
excellent video...thanks for uploading sir...👍👍👏
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
OM SHRI THAYAR SHRI MAHALAKSHMI SHRI ANDAL NACHIAR SAMEDHA SHRI SRINIVASA PERUMAL THIRIVADIHALE CHARANAM
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 3 месяца назад
OM SHRI THAYAR SHRI MAHALAKSHMI SHRI ANDAL NACHIAR SAMEDHA SHRI VARADHA RAJA PERUMALIN THIRUVADIHALE CHARANAM
@saruperumal2670
@saruperumal2670 3 года назад
Has anyone noticed the lyrics of gadyam. The first phrase about lord Perumal supreetha suprasanno vijayi bawa. The 2nd phrase about lines of various raagas. Various rhythm. It's name of various ragaas. Inthola, kaambothi, bairavi... Many thought only Sanskrit versus but it's about raaga maliga
@mahalakshmyramaswamy3554
@mahalakshmyramaswamy3554 7 месяцев назад
what a diScovery
@SURYACHUNDI
@SURYACHUNDI 9 лет назад
Naaaa Aneka Vijayalaki....... O .....Aadharam Eee ''Sreenivasa Gadyam'' Thank You For Uploading,
@maestroclassical
@maestroclassical 11 лет назад
What a clarity!!!! Blessings to the one who uploaded it
@SUDHIRMYLA
@SUDHIRMYLA 4 года назад
Jai right
@adithyasri4896
@adithyasri4896 9 лет назад
a great job is done that those who wrote.that yogi would be parama padamnow.i wish to sri srinivasa that he would give peace to every part of the world.sri venkatesa tiruvadi hale sharanam.srinivasaya mangalam.
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 2 месяца назад
OM SHRI SHRINIVASA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 Месяц назад
SHRI SRINIVASAHA SUPRASSANNO VIJAYATHAAM
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 2 месяца назад
OM SHRI PERUMAL THIRIVADIHALE CHARANAM
@srivathsar
@srivathsar 6 лет назад
Supar sir excellent nice flow of sloka and to learn it is the best. Thank you for uploading
@PawanSharma-ys3rr
@PawanSharma-ys3rr 4 года назад
Good
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 23 дня назад
OM SHRI SHRINIVASAHA SUPRASSANNO VIJAYATHAAM
@rswamyit
@rswamyit 13 лет назад
Very nice video. I was looking for this for a long time. Excellent rendition. Thanks a lot, for uploading it.
@ramcomsolutionshyderabad9052
@ramcomsolutionshyderabad9052 3 года назад
Sree Sreenivasa gadyam recited by vagdevi and hamsini ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1go-PZ5tbx0.html with Telugu lyrics. Watch fully and subscribe to our channel for more videos
@lakshmijeganathan8436
@lakshmijeganathan8436 Год назад
Sri Hari Govinda Saranam Govinda
@vibinmonuttan5041
@vibinmonuttan5041 4 месяца назад
Sri mathe ramanujaya namaha 🙏🏻
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 3 месяца назад
OM SHRINIWASA SHRI VENKATESHA SHRI RAMA SHRI RAGHVEERA
@seetharamiahbuddha5594
@seetharamiahbuddha5594 4 года назад
రోజు శభప్రదముగా గడపాలన ప్రాతల కాలమునందు భగవంతుని నామ స్మరణ చేయవలెను
@sarojaganapathy2057
@sarojaganapathy2057 3 года назад
Beautiful and blissful and Devine Mrs Ganapathy
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 Месяц назад
SHRI SHRINIWASAHA SUPRASSANNO VIJAYATHAAM
@sakthijothi9342
@sakthijothi9342 3 года назад
great retention god bless to hear this gadyam superb
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 3 месяца назад
OM SHRI SRINIWASA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 2 месяца назад
OM SHRIMATE NIGAMANTA MAHA DESIKAYA NAMAHA
@helloparas377
@helloparas377 11 месяцев назад
Listening 🎧 in September 2023
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 Месяц назад
ஓம் srimate NIGAMANTA MAHA DESIKAYA NAMAHA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 2 месяца назад
OM SHRIMAN NARAYANAYÀ SHRIMATE RAMANUJAYA
@nandini-ec5xl
@nandini-ec5xl 5 лет назад
When ever I get headache...this act s like a remedy...comforts my soul
@SUDHIRMYLA
@SUDHIRMYLA 4 года назад
True
@iseeking
@iseeking 4 года назад
It gets even better. If you recite it daily at a fixed time and place, you may even prevent the headache.
@ramcomsolutionshyderabad9052
@ramcomsolutionshyderabad9052 3 года назад
@@iseeking Sree Sreenivasa gadyam recited by vagdevi and hamsini ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1go-PZ5tbx0.html with Telugu lyrics. Watch fully and subscribe to our channel for more videos
@ramcomsolutionshyderabad9052
@ramcomsolutionshyderabad9052 3 года назад
@@SUDHIRMYLA Sree Sreenivasa gadyam recited by vagdevi and hamsini ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1go-PZ5tbx0.html with Telugu lyrics. Watch fully and subscribe to our channel for more videos
@ramcomsolutionshyderabad9052
@ramcomsolutionshyderabad9052 3 года назад
Sree Sreenivasa gadyam recited by vagdevi and hamsini ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1go-PZ5tbx0.html with Telugu lyrics. Watch fully and subscribe to our channel for more videos
@sitaramnyapathi2890
@sitaramnyapathi2890 5 лет назад
anybody listening now .. gadyam lo simhachala ani miss aindi
@sudhakashyap9697
@sudhakashyap9697 5 лет назад
Simhachalam is narasimha keshtram...
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 2 месяца назад
SHRI SHRINIWASA GOVINDA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
OM SHRI SRINIVASAR THIRUVADIHALE CHARANAM
@vanithaswamy1181
@vanithaswamy1181 2 года назад
Very much soothing to mind and it's great to hear
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
SHRI SHRINIVASA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 Месяц назад
OM SHRIMATE RAMANUJAYA
@sethumadhavraokanchi9098
@sethumadhavraokanchi9098 2 года назад
Excellent my devotion to the Lord
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 20 дней назад
OM SHRIMAN NARAYANAYA
@SaravananV-ot6yh
@SaravananV-ot6yh Год назад
Excellent and peaceful to listen
@perumals1283
@perumals1283 4 года назад
காலையில் பக்தியை யும்:தெளிவானசிந்தனையும்கொடுத்தது:💐
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 3 месяца назад
OM SHRI VENKATESHA SHRI SHRINIVASA
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
OM SHRI SHRINIVASA PERUMAALIN THIRUVADIHALE CHARANAM
@tulasirams2821
@tulasirams2821 9 месяцев назад
soul lifting slokas, simply electrifying!!!
@ushasrinivasan4841
@ushasrinivasan4841 Год назад
❤❤❤❤🙏🙏🙏om namo venkateshaya🙏🙏🙏
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
SHRI PERUMAL THIRIVADIHALE CHARANAM
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 3 месяца назад
SHRINIVASA SHRI VENKATESHA SHRIMAN NARAYANA
@krishin18
@krishin18 7 лет назад
Dear Uploader, First of all thanks for uploading this video. I want to know 2 things. 1., Name of the Ritvik who rendered this version & 2., I want you to upload Lakshmi Gadyam from this Ritvik. Thanks again.!
@ramcomsolutionshyderabad9052
@ramcomsolutionshyderabad9052 3 года назад
Sree Sreenivasa gadyam recited by vagdevi and hamsini ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-1go-PZ5tbx0.html with Telugu lyrics. Watch fully and subscribe to our channel for more videos
@AkhilMaheshFan
@AkhilMaheshFan 12 лет назад
Super Collection.... Excellent....
@ravikumar.r7156
@ravikumar.r7156 3 года назад
Om namo narayanaaya ❤️❤️❤️❤️❤️❤️❤️
@rajeshwarikrishnan2262
@rajeshwarikrishnan2262 4 месяца назад
OM SHRI SRINIVASA
@venkateshnannaiyar9596
@venkateshnannaiyar9596 4 года назад
On namo venkatahsaya
@RajKrsna
@RajKrsna 5 лет назад
This is the corrected Srinivasa Gadhyam version - śrimadakhila mahīmaṇḍala maṇḍana dharaṇidhara maṇḍalākhaṇḍalasya ॥ 1॥ nikhila surāsura vandita varāha kṣetra vibhūṣaṇasya ॥ 2॥ śeṣācala garuḍācala vṛṣabhācala nārāyaṇācalāñjanācalādi śikhari mālākulasya ॥ 3॥ nāthamukha bodhanidhi vīthiguṇa sābharaṇa sattvanidhi tatvanidhi bhaktiguṇapūrṇa śrīśaila pūrṇa guṇavaśaṃvada paramapuruṣa kṛpāpūra vibhramadatuṅgaśṛṅga galadgagana gaṅgāsamāliṅgitasya ॥ 4॥ sīmātigaguṇa rāmānuja muni nāmāṅkita bahubhūmāśraya suradhāmā layavanarāmā yatavanasīmā parivṛta viśaṅkaṭataṭa nirantara vijṛmbhita bhaktirasa nirjharānantāryāhārya prasravaṇa dhārāpūra vibhramada salilabhara bharita mahā taṭākamaṇḍitasya ॥ 5॥ kalikardamamalamardana kalitodyama vilasadyamaniyamādima munigaṇa niṣevyamāṇa pratyakṣībhavannijasalila samajjananamajjana nikhila pāpanāśana pāpanāśana tirthādhyāsitasya ॥ 6॥ murāri sevaka jarādhipīḍita nirārtijīvana nirāśabhūsura varātisundara surāṅganā ratikarāṅga sauṣṭhava kumāratākṛti kumāratāraka samāpanodaya damānapātaka mahāpadāmaya vihāpanodita sakala bhuvana vidita kumāradhārābhidhāna tirthādhiṣṭhitasya ॥ 7॥ dharaṇi talagata sakalahata kalilaśubha salilagata bahulavividha malahati catura ruciratara vilokamātravidalita vividha mahāpātaka svāmipuṣkariṇī sametasya ॥ 8॥ bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluṣodbhaṭa janapātaka vinipātaka rucināṭaka karahāṭaka kalaśāhṛta kamalārata śubhamajjana jalasajjana bharita nijadurita hatinirata janasatata nirargalapeyīyamāna salila sambhṛta viśaṅkaṭa kaṭāhatīrtha bhūṣitasya ॥ 9॥ evamādima bhurimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrtha nivaha nivāsasya ॥ 10॥ śrī veṅkaṭācalasya ॥ 11॥ śikharaśekhara mahākalpa śākhī ॥ 12॥ kharvībhavadatigarvi kṛtagurumerviśa girimukhorvīdharakuladarvīkara dayitorvī dharaśikharorvī satata sadurvī kṛticaṇanavaghanagarvacarvaṇanipuṇa tanukiraṇa masṛṇita giriśikharaśekhara tarunikara timiraḥ ॥ 13॥ vāṇīpati śarvāṇīdayitendrāṇīśvaramukhanāṇīyo rasaveṇī nibha śubhavāṇī nutamahimāṇī yastarakoṇī bhavadakhilabhuvana bhavanodaraḥ ॥ 14॥ vaimānika gurubhūmādhika guṇa rāmānuja kṛtadhāmākara karadhāmāridara lalāmāccha kanaka dāmāyita nijarāmālayanavakisalayamaya toraṇa mālāyitavanamālādharaḥ ॥ 15॥ kālāmbuda mālānibha nīlālaka jālāvṛta bālābja salīlāmalaphālāṅka samūlāmṛta dhārādvayāvadhīraṇa dhīralalitatara viśadatara ghana ghanasāramayordhvapuṇḍra rekhādvayaruciraḥ ॥ 16॥ suvikasvaradalabhāsvarakamalodaragatameduranavakesaratatibhāsuraparipiñjara- kanakāmbarakalitādaralalitodaratadālambajambharipumaṇistambha- gambhīrimadambhastambhana samujjṛmbhamāṇapīvaroruyugala- tadālambapṛthulakadalīmukulamadaharaṇajaṅghālajaṅghāyugalaḥ ॥ 17॥ navyadala bhavyakala pītamala śoṇimala sanmṛdula satkisalayāśrujalakāri balaśoṇatala patkamalanijāśraya balabandīkṛta śaradindumaṇḍalī vibhramadādabhraśubhra punarbhavādhiṣṭhitāṅgulī gāḍhanipīḍita padmāsanaḥ ॥ 18॥ jānutalāvadhilambhiviḍambita vāraṇaśuṇḍā daṇḍavijṛmbhita nīlamaṇimaya kalpakaśākhā vibhramadāyi mṛṇālalatāyata samujjvalatara kanaka valayavellitaikatara bāhudaṇḍayugalaḥ ॥ 19॥ yugapadudita koṭikharakara himakara maṇḍala jājjvalyamāna sudarśana pāñcajanya samuttuṅgita śṛṅgāparabāhuyugalaḥ ॥ 20॥ abhinavaśāṇā samuttejita mahāmahānīlakhaṇḍa madakhaṇḍananipuṇa navīna paritapta kārtasvarakavacita mahanīya pṛthulasālagrāma paramparāgumphita nābhimaṇḍalaparyanta lambamānaprālambadīpti samālambita viśālavakṣasthalaḥ ॥ 21॥ gaṅgājharatuṅgākṛtibhaṅgāvalibhaṅgāvaha saudhāvali bāvaha dhārānibha hārāvali dūrāhata gehāntaramohāvaha mahima masṛṇita mahātimiraḥ ॥ 22॥ piṅgākṛtibhṛṅgārunibhāṅgāra dalāṅgāmala niṣkāsita duṣkāryagha niṣkāvali dīpaprabha nīpa'cchavi tāpaprada kanakamālikā piśaṅgitasarvāṅgaḥ ॥ 23॥ navadalita dalavalita mṛdulalita kamalatati madavihati caturatara pṛthulatara sarasatara kanakasara mayarucira kaṇṭhikā kamanīyakaṇṭhaḥ ॥ 24॥ vātāśanādhipatiśayana kamanaparicaraṇa ratisametākhila phaṇadharatati matikara kanakamaya nāgābharaṇa parivītākhilāṅgāvagamita śayana bhūtāhirāja jātātiśayaḥ ॥ 25॥ ravikoṭī paripāṭī dharakoṭira varāṭīkitavāṭi rasadhāṭi dharamaṇigaṇa kiraṇa visaraṇa satatavidhuta timiramohagarbhagehaḥ ॥ 26॥ aparimita vividhabhuvanabharitākhaṇḍa brahmāṇḍamaṇḍala picaṇḍilaḥ ॥ 27॥ āryadhuryānantārya pavitrakhanitrapāta pātrīkṛta nijacubukagata vraṇakiṇa vibhūṣaṇavahana sūcitaśrita janavatsalatātiśayaḥ ॥ 28॥ maḍḍuḍiṇḍima ḍamarujharjhara kāhalī paṭahāvalī mṛdumardalāli mṛdaṅga dundubhi ḍhakkikāmukha hṛdyavādyaka madhuramaṅgala nādamedura visṛmara sarasagāna rasarucira santatasantanyamāna nityotsava pakṣotsava māsotsava saṃvatsarotsavādi vividhotsava kṛtānandaḥ ॥ 29॥ śrīmadānandanilayavimānavāsaḥ ॥ 30॥ satatapadmālayāpadapadmareṇusañcita vakṣassthalapaṭavāsaḥ ॥ 31॥ śrīśrīnivāsassuprasanno vijayatām ॥ 32॥ śrīraṅgasūriṇedaṃ śriśailānantasurivaṃśyena । bhaktyā racitaṃ hṛdyam gadyam gṛhṇātu veṅkaṭeśānaḥ ॥ ॥ śrī śrīnivāsagadyam sampūrṇam ॥
@rithusharma8287
@rithusharma8287 Год назад
Request from the bottom of my heart to make gadhyatrayam in the same way please 🙏🙏🙏
@srinivasarao9237
@srinivasarao9237 2 года назад
Divine voice
@vidyasagar2003
@vidyasagar2003 12 лет назад
Thanks a lot for posting this
@chmk19
@chmk19 11 лет назад
Adbhutam.... No words to describe...
@santosh_jsr
@santosh_jsr 4 года назад
Jai Sri Ram jai bajarang Bali
@maddiletykanuku8527
@maddiletykanuku8527 10 лет назад
Adiyen Thank you for the upload
@rangarajan1412
@rangarajan1412 9 месяцев назад
ஒம் நமோ வெங்கடேசாய நமஹா
Далее
🛑самое грустное видео
00:10
Просмотров 95 тыс.
Only I get to bully my sister 😤
00:27
Просмотров 28 млн
Gadhyam
7:31
Просмотров 12 тыс.
Sri Srinivasa Gadyam & Padmavathi Gadyam
16:57
Просмотров 362 тыс.
Mukunda Mala stotram
20:11
Просмотров 1,2 млн
Vishnu Sahasranamam Ms. Subbulakshmi
31:27
Просмотров 10 млн
🛑самое грустное видео
00:10
Просмотров 95 тыс.