Тёмный

01 - Remembering the Real 'I' | Vivekachudamani | Swami Nirviseshananda Tirtha 

Global Gita
Подписаться 27 тыс.
Просмотров 1,5 тыс.
50% 1

Опубликовано:

 

21 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 10   
@Cha-s2w
@Cha-s2w 7 дней назад
🙏
@sonalgadhavi8488
@sonalgadhavi8488 2 месяца назад
Jai guru 🙏🏻
@rajanck7827
@rajanck7827 2 месяца назад
Jai Guru 🌷🌹❤
@sonalgadhavi8488
@sonalgadhavi8488 2 месяца назад
Pranam swami ji 🙏🏻 for great knowledge 🙏🏻
@gulubalani
@gulubalani 2 месяца назад
Pranams Swamiji! Thank you for explaining " Jati " and " Niti" so clearly.
@ashawarrier1093
@ashawarrier1093 3 месяца назад
JAI GURU 🙏 🙏 🙏
@mkh2799
@mkh2799 3 месяца назад
🙏
@Narayanashrama
@Narayanashrama 3 месяца назад
Verses chanted during the talk (1): नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय । नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदाऽपारदयाम्बुधाम्ने ॥ namo namaste gurave mahātmane vimukta-saṅgāya sad-uttamāya । nityādvayānanda-rasa-svarūpiṇe bhūmne sadā’pāra-dayāmbudhāmne ॥ Vivekacūḍāmaṇi: 486 नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते । नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ namaste namaste vibho viśvamūrte namaste namaste cidānandamūrte । namaste namaste tapoyogagamya namaste namaste śrutijñānagamya ॥ Vedasara Shiva Stotram 8 स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् । प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥ svārājya-sāmrājya-vibhūtir-eṣā bhavat-kṛpā-śrī-mahima-prasādāt । prāptā mayā śrīgurave mahātmane namo namaste’stu punar-namo’stu ।। Vivekacūḍāmaṇi: 517 नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नम: । यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ namastasmai sadaikasmai kasmaicin-mahase nama: । yadetad-viśvarūpeṇa rājate gururāja te ।। Vivekachūḍāmaṇi 519 प्रज्ञानं ब्रह्म Prajñānam Brahma तत्त्वमसि tat tvam asi अहम् ब्रह्मास्मि aham brahmāsmi अयम् आत्मा ब्रह्म ayam ātmā brahma यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: | यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते || yaṁ labdhvā chāparaṁ lābhaṁ manyate nādhikaṁ tataḥ yasmin sthito na duḥkhena guruṇāpi vichālyate Bhagavad Gita 6.22 कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti ॥ Mundakopanishad 1.1.3 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ | kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare || Mundakopanishad 2.2.8 यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ yadā yat kartumāyāti tadā tatkurute ṛju: | śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat || Aṣṭāvakra-samhitā: 18.49 वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ vadanti tattattvavidastattvaṃ yajjñānamadvayam । brahmeti paramātmeti bhagavāniti śabdyate ॥ Srimad Bhagavatam 1.2.11
@Narayanashrama
@Narayanashrama 3 месяца назад
Verses chanted during the talk (2): जातिनीतिकुलगोत्रदूरगं नामरूपगुणदोषवर्जितम् । देशकालविषयातिवर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ jātinītikulagotradūragaṃ nāmarūpaguṇadoṣavarjitam | deśakālaviṣayātivarti yad brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 254 यत्परं सकलवागगोचरं गोचरं विमलबोधचक्षुषः । शुद्धचिद्घनमनादि वस्तु यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ yatparaṃ sakalavāgagocaraṃ gocaraṃ vimalabodhacakṣuṣaḥ | śuddhacidghanamanādi vastu yad brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 255 षड्भिरूर्मिभिरयोगि योगिहृद् भावितं न करणैर्विभावितम् । बुद्ध्यवेद्यमनवद्यमस्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ ṣaḍbhirūrmibhirayogi yogihṛd bhāvitaṃ na karaṇairvibhāvitam | buddhyavedyamanavadyamasti yad brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 256 भ्रान्तिकल्पितजगत्कलाश्रयं स्वाश्रयं च सदसद्विलक्षणम् । निष्कलं निरुपमानवद्धि यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ bhrāntikalpitajagatkalāśrayaṃ svāśrayaṃ ca sadasadvilakṣaṇam | niṣkalaṃ nirupamānavaddhi yad brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 257 जन्मवृद्धिपरिणत्यपक्षय व्याधिनाशनविहीनमव्ययम् । विश्वसृष्ट्यवविघातकारणं ब्रह्म तत्त्वमसि भावयात्मनि ॥ janmavṛddhipariṇatyapakṣaya vyādhināśanavihīnamavyayam | viśvasṛṣṭyavavighātakāraṇaṃ brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 258 अस्तभेदमनपास्तलक्षणं निस्तरङ्गजलराशिनिश्चलम् । नित्यमुक्तमविभक्तमूर्ति यद् ब्रह्म तत्त्वमसि भावयात्मनि ॥ astabhedamanapāstalakṣaṇaṃ nistaraṅgajalarāśiniścalam | nityamuktamavibhaktamūrti yad brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 259 | एकमेव सदनेककारणं कारणान्तरनिरास्यकारणम् । कार्यकारणविलक्षणं स्वयं ब्रह्म तत्त्वमसि भावयात्मनि ॥ ekameva sadanekakāraṇaṃ kāraṇāntaranirāsyakāraṇam | kāryakāraṇavilakṣaṇaṃ svayaṃ brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 260 निर्विकल्पकमनल्पमक्षरं यत्क्षराक्षरविलक्षणं परम् । नित्यमव्ययसुखं निरञ्जनं ब्रह्म तत्त्वमसि भावयात्मनि ॥ nirvikalpakamanalpamakṣaraṃ yatkṣarākṣaravilakṣaṇaṃ param | nityamavyayasukhaṃ nirañjanaṃ brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 261 यद्विभाति सदनेकधा भ्रमान् नामरूपगुणविक्रियात्मना । हेमवत्स्वयमविक्रियं सदा ब्रह्म तत्त्वमसि भावयात्मनि ॥ yadvibhāti sadanekadhā bhramān nāmarūpaguṇavikriyātmanā | hemavatsvayamavikriyaṃ sadā brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 262 यच्चकास्त्यनपरं परात्परं प्रत्यगेकरसमात्मलक्षणम् । सत्यचित्सुखमनन्तमव्ययं ब्रह्म तत्त्वमसि भावयात्मनि ॥ yaccakāstyanaparaṃ parātparaṃ pratyagekarasamātmalakṣaṇam | satyacitsukhamanantamavyayaṃ brahma tattvamasi bhāvayātmani || Vivekacūḍāmaṇi: 263 प्रबुद्धं विमुक्तं विकारादिहीनं प्रसन्नं सदा नित्यबोधस्वरूपम् | परं निश्चलं निर्गुणं सर्वरूपं भजेऽहं सदानुस्मरामि प्रणौमि || prabuddhaṃ vimuktaṃ vikārādihīnaṃ prasannaṃ sadā nityabodhasvarūpam | paraṃ niścalaṃ nirguṇaṃ sarvarūpaṃ bhaje'haṃ sadānusmarāmi praṇaumi ||
@Ananthsrijan
@Ananthsrijan 2 месяца назад
Pranam Swami ji
Далее
1 Subscriber = 1 Penny
00:17
Просмотров 50 млн
Vivekachoodamani  V267 to V273
1:00:48
Просмотров 48 тыс.
Meet my Guru: Vanamali Maa!
48:31
Просмотров 190 тыс.
Finding Peace | Swami Sarvapriyananda
1:19:55
Просмотров 50 тыс.
What no one tells you about Vipassana retreats
13:08
Просмотров 162 тыс.
1 Subscriber = 1 Penny
00:17
Просмотров 50 млн