Тёмный

200 - Sadhana of cultivating divine qualities and eliminating negative traits | Swamini Ma Gurupriya 

Global Gita
Подписаться 27 тыс.
Просмотров 593
50% 1

Опубликовано:

 

21 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 9   
@Narayanashrama
@Narayanashrama 19 дней назад
Verses chanted during the talk: स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ । मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥ svāmin-namaste nata-loka-bandho kāruṇya-sindho patitaṃ bhavābdhau | mām-uddharātmīya-kaṭākṣa-dṛṣṭyā ṛjvyātikāruṇya-sudhābhivṛṣṭyā || Vivekacūḍāmaṇiḥ 35 यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नम: ॥ yat-kīrtanaṃ yat-smaraṇaṃ yad-īkṣaṇaṃ yad-vandanaṃ yac-chravaṇaṃ yad-arhaṇam | lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadra-śravase namo namaḥ || Śrīmad Bhāgavatam 2.4.15 || विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतोऽन्तरात्मन: । विन्दन्ति हि ब्रह्मगतिं गतक्लमा: तस्मै सुभद्रश्रवसे नमो नम: ॥ vicakṣaṇā yac-caraṇopasādanāt saṅgaṃ vyudasyobhayato'ntarātmanaḥ | vindanti hi brahmagatiṃ gataklamāḥ tasmai subhadra-śravase namo namaḥ || Śrīmad Bhāgavatam 2.4.16 || बाह्ये निरुद्धे मनस: प्रसन्नता मन:प्रसादे परमात्मदर्शनम् । तस्मिन्सुदृष्टे भवबन्धनाशो बहिर्निरोध: पदवी विमुक्ते: ॥ bāhye niruddhe manasaḥ prasannatā manaḥ-prasāde paramātma-darśanam । tasmin-sudṛṣṭe bhava-bandha-nāśo bahir-nirodha: padavī vimukteḥ ।। Vivekacūḍāmaṇi: 335 यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ yameṣu nirato yastu niyameṣu ca yatnataḥ । vivekinastasya cittaṃ prasādamadhigacchati ॥ Sarva Vedanta Siddhanta Sara Sangraha 364 आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् । मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ āsurīṃ sampadaṃ tyaktvā bhajedyo daivasampadam । mokṣaikakāṅkṣayā nityaṃ tasya cittaṃ prasīdati ॥ Sarva Vedanta Siddhanta Sara Sangraha 365 दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता | मा शुच: सम्पदं दैवीमभिजातोऽसि पाण्डव || daivī sampadvimokṣāya nibandhāyāsurī matā | mā śuca: sampadaṃ daivīmabhijāto'si pāṇḍava || Bhagavad Gita 16.5 सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा सरणाय कल्पते । यत्रात्मबिम्बः प्रतिबिम्बितः सन् प्रकाशयत्यर्क इवाखिलं जडम् ॥ sattvaṃ viśuddhaṃ jalavattathāpi tābhyāṃ militvā saraṇāya kalpate | yatrātmabimbaḥ pratibimbitaḥ san prakāśayatyarka ivākhilaṃ jaḍam || Vivekacūḍāmaṇi: 117 मिश्रस्य सत्त्वस्य भवन्ति धर्माः त्वमानिताद्या नियमा यमाद्याः । श्रद्धा च भक्तिश्च मुमुक्षता च दैवी च सम्पत्तिरसन्निवृत्तिः ॥ miśrasya sattvasya bhavanti dharmāḥ tvamānitādyā niyamā yamādyāḥ । śraddhā ca bhaktiśca mumukṣatā ca daivī ca sampattirasannivṛttiḥ ॥ Vivekacūḍāmaṇi: 118 विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः परमा प्रशान्तिः । तृप्तिः प्रहर्षः परमात्मनिष्ठा यया सदानन्दरसं समृच्छति ॥ viśuddhasattvasya guṇāḥ prasādaḥ svātmānubhūtiḥ paramā praśāntiḥ | tṛptiḥ praharṣaḥ paramātmaniṣṭhā yayā sadānandarasaṃ samṛcchati || Vivekacūḍāmaṇi: 119 सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमाः गाङ्गं वारि समस्तवारि निवहाः पुण्याः समस्ताः क्रियाः । वाचः प्राकृतसंस्कृताः श्रुतिशिरो वाराणसी मेदिनी सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥ sampūrṇaṃ jagadeva nandana-vanaṃ sarve'pi kalpadrumāḥ gāṅgaṃ vāri samasta-vāri nivahāḥ puṇyāḥ samastāḥ kriyāḥ | vācaḥ prākṛta-saṃskṛtāḥ śrutiśiro vārāṇasī medinī sarvāvasthitirasya vastu-viṣayā dṛṣṭe parabrahmaṇi || Dhanyāṣtakam ||
@radhakantamahapatra5424
@radhakantamahapatra5424 18 дней назад
🙏 Pranaam Maa
@sivarajah5346
@sivarajah5346 18 дней назад
🙏🙏PRANAMS TO MA GURUPRIYA. JAI GURUDEV. 🙏🙏
@JaysreeM-f1g
@JaysreeM-f1g 19 дней назад
Pranams to the Lotus Feet of Poojya Swamiji Pranams to Nutan Swamiji and Pranams to Maji Jai Guru
@maheshmenon65
@maheshmenon65 18 дней назад
🙏🙏🙏
@vijayamkrishnan7521
@vijayamkrishnan7521 4 дня назад
Pranams Maa.
@lakshmiprasad310
@lakshmiprasad310 14 дней назад
Pranam Maa
@veelayudankrishnannair916
@veelayudankrishnannair916 12 дней назад
Pranams Ma. Blessed to have heard this discourse with so much of content from different sources explained in a simple way. "Liberation is from shakles of the mind, from what makes one burdened." I will remember the emphatic message that understanding and contemplation alone is not enough but Sadhana will be complete and wholesome only when the mind becomes pure - and this is inevitable. Jai Guru.
@mkh2799
@mkh2799 18 дней назад
🙏
Далее
1 Subscriber = 1 Penny
00:17
Просмотров 52 млн
1 Subscriber = 1 Penny
00:17
Просмотров 52 млн