Тёмный

Sundar Gopalam | Nandakumar Ashtakam | Kathak Dance | Katya Rani 

Katya Rani
Подписаться 1,7 тыс.
Просмотров 2,5 тыс.
50% 1

Развлечения

Опубликовано:

 

24 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 5   
@DKMKartha108
@DKMKartha108 4 года назад
श्रीनन्दकुमाराष्टकम् सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् । वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥ सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् । वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २॥ शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरं मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ३॥ शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरं मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ४॥ इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् । वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ५॥ अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ६॥ जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरं गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् । वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ७॥ वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ८॥ ॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥.
@katyarani
@katyarani 4 года назад
D.K.M. Kartha I’m sorry, but I cannot read Hindi
@DKMKartha108
@DKMKartha108 4 года назад
@@katyarani No problem. By the way, the hymn is in the Sanskrit language. And its script is called Devanagari. And the same script is used by Hindi and Marathi, two modern Indian languages. Here is how the hymn looks in the transliteration scheme known as Roman (ISO 15919). Maybe you can read it while listening to the song. Good luck! Let me know how it goes. We can try another scheme also. śrīnandakumārāṣṭakam sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ vr̥ndāvanacandramānandakandaṁ paramānandaṁ dharaṇidharam . vallabhaghanaśyāmaṁ pūrṇakāmaṁ atyabhirāmaṁ prītikaraṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 1.. sundaravārijavadanaṁ nirjitamadanaṁ ānandasadanaṁ mukuṭadharaṁ guñjākr̥tihāraṁ vipinavihāraṁ paramōdāraṁ cīraharam . vallabhapaṭapītaṁ kr̥ta:upavītaṁ karanavanītaṁ vibudhavaraṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 2.. śōbhitamukhadhulaṁ yamunākūlaṁ nipaṭaatūlaṁ sukhadataraṁ mukhamaṇḍitarēṇuṁ cāritadhēnuṁ vāditavēṇuṁ madhurasuram . vallabhamativimalaṁ śubhapadakamalaṁ nakharuci amalaṁ timiraharaṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 3.. śiramukuṭasudēśaṁ kuñcitakēśaṁ naṭavaravēśaṁ kāmavaraṁ māyākr̥tamanujaṁ haladharaanujaṁ pratihatadanujaṁ bhāraharam . vallabhavrajapālaṁ subhagasucālaṁ hitamanukālaṁ bhāvavaraṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 4.. indīvarabhāsaṁ prakaṭasurāsaṁ kusumavikāsaṁ vaṁśidharaṁ hr̥tmanmathamānaṁ rūpanidhānaṁ kr̥takalagānaṁ cittaharam . vallabhamr̥duhāsaṁ kuñjanivāsaṁ vividhavilāsaṁ kēlikaraṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 5.. atiparamapravīṇaṁ pālitadīnaṁ bhaktādhīnaṁ karmakaraṁ mōhanamatidhīraṁ phaṇibalavīraṁ hataparavīraṁ taralataram . vallabhavrajaramaṇaṁ vārijavadanaṁ haladharaśamanaṁ śailadharaṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 6.. jaladharadyutiaṅgaṁ lalitatribhaṅgaṁ bahukr̥taraṅgaṁ rasikavaraṁ gōkulaparivāraṁ madanākāraṁ kuñjavihāraṁ gūḍhataram . vallabhavrajacandraṁ subhagasuchandaṁ kr̥taānandaṁ bhrāntiharaṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 7.. vanditayugacaraṇaṁ pāvanakaraṇaṁ jagaduddharaṇaṁ vimaladharaṁ kāliyaśiragamanaṁ kr̥taphaṇinamanaṁ ghātitayamanaṁ mr̥dulataram . vallabhaduḥkhaharaṇaṁ nirmalacaraṇaṁ aśaraṇaśaraṇaṁ muktikaraṁ bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 8.. .. iti śrīmahāprabhuvallabhācāryaviracitaṁ śrīnandakumārāṣṭakaṁ sampūrṇam ...
@hemantkumar3794
@hemantkumar3794 4 года назад
божественный
@bhavaanand9868
@bhavaanand9868 4 года назад
😍
Далее
TARANA | KATYA RANI | KATHAK DANCE
4:12
Просмотров 1,4 тыс.
ТЕСЛА КИБЕРТРАК x WYLSACOM / РАЗГОН
1:40:47
NAH UH
00:17
Просмотров 1,6 млн
Пресс-конференция перед UFC 308
49:51
Janmasthmi special 
Sundar gopalam
6:31
Просмотров 8 тыс.
Kanya by Katya Rani
3:21
Просмотров 1,9 тыс.
Sundar Gopalam
6:21
Просмотров 146 тыс.
Shankar Ati Prachand | Katya Rani & Ashish Kathak
3:48
Nagendra haraya( shiv vandana)
7:41
Просмотров 2,2 тыс.
Сломалась
0:34
Просмотров 2,8 млн
Батя починил интернет
0:43
Просмотров 2,5 млн
А сколько ваша ответила?😄
0:50