Тёмный

Shiva Stuti (with sanskrit, kannada subtitles) || शिवस्तुतिः || 

Daasoham
Подписаться 129 тыс.
Просмотров 27 тыс.
50% 1

Shivastuti, written by Shri Narayanapanditacharya with closed captions in devanagari and kannada script
Recited by Venugopal Khatavkar
comment if you need captions in other scripts
___________________________________________________
image cerdits: naaham karta harih karta
___________________________________________________
UMSTOTRA app on playstore
play.google.co...

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 21   
@rsridhar1983
@rsridhar1983 8 месяцев назад
Harisarvothama, Vayujeevothamma, Hare Vaishnavothamma 🙏
@padmanabhagudi
@padmanabhagudi Год назад
ಎಷ್ಟೊಂದು ಸ್ಫುಟವಾದ ಮತ್ತು ಅಷ್ಟೇ ಸ್ಪಷ್ಟವಾದ ಉಚ್ಛಾರಣೆ !!! ಅದ್ಭುತವಾಗಿ ಮೂಡಿಬಂದಿದೆ 🙏🙏
@prembhargav1859
@prembhargav1859 7 месяцев назад
Seriously I love your voice sir niminda raghavendra stotra narayana varma shiva stuti next vadiraja stotram evala kalitha edini danya vadagalu
@balajisharma1
@balajisharma1 4 года назад
Voice marvalus...and Shiva stuti also excellent
@manikandang5691
@manikandang5691 Год назад
Shiva stuty Very nice.
@vidhu2012
@vidhu2012 3 года назад
Mind-blowing Sir. Shambo Shankara 🙏
@alkasingal
@alkasingal Год назад
Sanskrit Lyrics- स्फुटं स्फटिकसप्रभं स्फटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्- कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १॥ त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतवतीसतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २॥ महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान्- अघोररिपुघोर तेऽनवम वामदेवाञ्जलिः । नमः सपदि जात ते त्वमिति पञ्चरूपोचित- प्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥ ३॥ रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपूषितेऽहमहमात्मनोऽहंभिदे ॥ ४॥ विमुक्तिपरमाध्वनां तव पडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५॥ कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुरद्धरिणया सखट्वाङ्गया । चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यतश्- चतुर्दश जगन्ति ते जयजयेत्ययुर्विस्मयम् ॥ ६॥ पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७॥ सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभ ॥ ८॥ तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं भृतं स्वयमिव श्रियो वल्लभम् । विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९॥ निवासनिलयाचिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोस्यनन्तर्धियाम् । तथापि भवतः पदं शिवशिवेत्यदो जल्पतां अकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत् ॥ १०॥ त्वमेव किल कामधुक् सकलकाममापूरयन् सदा त्रिनयनो भवान्वहति चार्चिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानन्दवान् विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११॥ नमः शिवशिवाशिवाशिवशिवार्थं कृन्ताशिवं नमो हरहराहराहरहरान्तरीं मे दृशम् । नमो भवभवाभवप्रभवभूतये मे भवान् नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२॥ सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणाङ्कुरात्प्रतिकृतात्सदा सोचिता । इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥ १३॥
@akhilmishra3765
@akhilmishra3765 3 месяца назад
इस स्तुति का क्या नाम है
@bvijayalakshmi9040
@bvijayalakshmi9040 Год назад
Listening yo all your rendition s sir 🙏🙏
@Radhikamysrinathmy
@Radhikamysrinathmy 6 месяцев назад
Please send me the shiv Stuti by Narayana panditacharyaru in sanskrit
@vpurnaprajna
@vpurnaprajna Год назад
Excellent
@ravideshmukh825
@ravideshmukh825 Год назад
Dhanyosmi. Shivayanamaha. Gurubhyonamaha.
@srinivasanvasudevarao2738
@srinivasanvasudevarao2738 Год назад
Really the tone is a gifted one. Very fine for recording (srimushnam v.Srinovasa rao Srgm)
@akhilmishra3765
@akhilmishra3765 3 месяца назад
इस स्तुति का क्या का नाम है
@vkk393
@vkk393 4 года назад
Was searching for it ... Tumba dhanyavadagalu , haraye namaha 🙏
@laxmikantacharya4595
@laxmikantacharya4595 Год назад
🙏🙏🙏🙏🚩🚩🚩
@modurnag
@modurnag 4 года назад
Dhanyavada Acharya
@anandagrao9392
@anandagrao9392 4 года назад
🙏🙏 Harisarvothama Vayu Jeevothama
@anandagopalrao984
@anandagopalrao984 4 года назад
🙏 Dhanyavadagalu
@chandrikanarayana
@chandrikanarayana Год назад
🙏
@limbadriguttadevotee3322
@limbadriguttadevotee3322 2 года назад
🙏🙏🙏🙏🙏
Далее
ОНА БЫЛА ПЕВИЦЕЙ🤪
3:13:12
Просмотров 1,1 млн
Shiva Shiveti
7:06
Просмотров 8 тыс.
Shiva Stuti - Day 01 | Vid. Brahmnyacharya
47:52
Просмотров 29 тыс.